समाचारं

मध्यपूर्वस्य स्थानीय-टाइकून-जनाः २५० अरब-"रसायनानां" सह मिलित्वा १६ लक्ष-टन-भारस्य बृहत्-परियोजने सहकार्यं कुर्वन्ति!पञ्च प्रमुखक्षेत्राणि विद्युत्विपाकीय-एल्युमिनियम-सम्बद्धानि सन्ति, एतेषु अवधारणा-समूहेषु धनस्य बहु निवेशः भवति ।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

विद्युत्विपाकीय-एल्युमिनियम-उद्योगस्य विन्यासस्य, उत्पादनक्षमता-विनियमनस्य च अनुकूलनार्थं पञ्च-विभागैः महत्त्वपूर्ण-दस्तावेजाः जारीकृताः ।

सूचीकृतकम्पनीनां मध्यपूर्वस्य च सहकार्यस्य अन्यत् उदाहरणम्

वानहुआ रसायनकालस्य सायं कालस्य घोषणायाम् उक्तं यत् कम्पनी तस्याः होल्डिंग् सहायककम्पनी च वानरोङ्ग न्यू मटेरियल्स्, अबुधाबी नेशनल् ऑयल कम्पनी, बोरेलिस्, बोरूग् च २०२४ तमस्य वर्षस्य जुलै-मासस्य २३ दिनाङ्के बीजिंग-नगरे "परियोजना-सहकार-सम्झौते" हस्ताक्षर-समारोहं कृतवन्तः

सम्झौतेः अनुसारं अबुधाबी नेशनल् ऑयल कम्पनी, बोरेलिस्, बोरोज केमिकल्स् तथा वानरोङ्ग न्यू मटेरियल्स् इत्यनेन निर्मितः निवेशसङ्घः प्रासंगिककायदानानां विनियमानाञ्च अनुमोदनस्य अधीनं ५०%:५०% इत्यस्य आधारेण फूजियान्-देशे संयुक्तरूपेण निवेशस्य योजनां करिष्यति । शेयरधारकानुपातः फूझौनगरे १६ लक्षटनस्य वार्षिकं उत्पादनक्षमतायुक्तस्य विशेषस्य पॉलीओलेफिन् एकीकृतसुविधायाः निर्माणस्य व्यवहार्यता अध्ययनम्। सम्झौता सिद्धान्ततः रूपरेखासमझौता अस्ति विशिष्टसहकार्यविषयाणां स्पष्टीकरणानन्तरं कम्पनी तत्सम्बद्धानि निर्णयनिर्माणं, अनुमोदनप्रक्रियाः, सूचनाप्रकटीकरणदायित्वं च पूरयिष्यति।

ज्ञातव्यं यत् अबुधाबी निवेशप्राधिकरणेन वानहुआ केमिकल इत्यत्र प्रवेशः कृत्वा २०२३ तमस्य वर्षस्य तृतीयत्रिमासे अष्टमः बृहत्तमः भागधारकः अभवत् ततः परं अबुधाबी निवेशप्राधिकरणेन गतवर्षस्य चतुर्थे त्रैमासिके प्रथमत्रिमासे च वानहुआ केमिकल इत्यस्मिन् स्वस्य धारणानां वृद्धिः निरन्तरं कृता अस्य वर्षस्य त्रैमासिकं 22.0894 मिलियनं भागं कृत्वा अद्यापि अष्टमस्य बृहत्तमस्य शेयरधारकस्य रूपेण अस्ति।

वानहुआ केमिकलस्य नवीनतमं विपण्यमूल्यं २५० अरब युआन-अधिकं भवति, ए-शेयर-बाजारे सर्वाधिकं मूल्यं युक्तः रसायन-समूहः अस्ति, "केमिकल-माओ" इति अपि ज्ञायते । वानहुआ केमिकल-अबुधाबी-योः मध्ये सहकार्यं २०१९ तमे वर्षे एव आरब्धम् ।तस्मिन् वर्षे जुलैमासे अबूधाबी-राष्ट्रीय-तैल-कम्पनी चीनस्य वानहुआ केमिकल-योः सहकार्यरूपरेखासम्झौतेः संयुक्त-उद्यम-सम्झौतेः च हस्ताक्षरं कृतम् उच्चतमं अमेरिकी-डॉलर् १२ अब्जम् ।


पञ्च विभागाः विद्युत्विपाकीय-एल्युमिनियमस्य विषये महत्त्वपूर्णदस्तावेजान् मुद्रयन्ति

अद्यैव राष्ट्रियविकाससुधारायोगेन अन्यैः पञ्चभिः विभागैः च "विद्युत्विपाकीय-एल्युमिनियम-उद्योगे ऊर्जा-संरक्षणस्य कार्बन-कमीकरणस्य च विशेष-कार्ययोजना ", योजनायां उल्लेखितम् आसीत् यत् औद्योगिकविन्यासः उत्पादनक्षमताविनियमः च अनुकूलितः भवेत्, विद्युत्विपाकीय-एल्युमिनियम-उत्पादनक्षमता-प्रतिस्थापननीतिः सख्यं कार्यान्वितव्या, तथा च वायुप्रदूषणनिवारणाय नियन्त्रणाय च प्रमुखक्षेत्रेषु विद्युत्विपाकीय-एल्युमिनियम-उत्पादनक्षमता न योजितव्या। नवनिर्मितानि, नवनिर्मितानि, विस्तारितानि च विद्युत्विपाकीय-एल्युमिनियम-परियोजनानि ऊर्जा-दक्षता-मापदण्ड-स्तरं पर्यावरण-संरक्षण-प्रदर्शन-स्तरं च A प्राप्तुं भवितुमर्हन्ति, तथा च मुख्य-ऊर्जा-उपभोक्तृ-उपकरणं ऊर्जा-दक्षतायाः उन्नत-स्तरं प्राप्तुं भवितुमर्हति

२०२५ तमस्य वर्षस्य अन्ते विद्युत्विपाकीय-एल्युमिनियम-उद्योगे ऊर्जा-दक्षता-मापदण्ड-स्तरात् उपरि उत्पादन-क्षमतायाः अनुपातः ३०% यावत् भविष्यति, ऊर्जा-दक्षता-मापदण्ड-स्तरात् अधः उत्पादन-क्षमता च प्रौद्योगिकी-परिवर्तनं सम्पन्नं वा समाप्तं वा भविष्यति, उद्योगस्य नवीकरणीय ऊर्जा-उपयोग-अनुपातः २५% अधिकं प्राप्तवान्, पुनःप्रयुक्तस्य एल्युमिनियमस्य उत्पादनं च ११.५ मिलियन-टनपर्यन्तं प्राप्तवान् ।ऊर्जा-बचनस्य कार्बन-कमीकरणस्य च परिवर्तनस्य कार्यान्वयनस्य माध्यमेन विद्युत्-विपाक-एल्युमिनियम-उद्योगः मानक-कोयायाः प्रायः २५ लक्ष-टनस्य रक्षणं करिष्यति तथा च २०२४ तः २०२५ पर्यन्तं कार्बन-डाय-आक्साइड्-उत्सर्जनस्य प्रायः ६.५ मिलियन-टन-पर्यन्तं न्यूनीकरणं करिष्यति

अस्मिन् वर्षे प्रथमार्धे घरेलु-अचल-सम्पत्त्याः, रेल-पारगमनस्य, नवीन-ऊर्जा-वाहनानां, प्रकाश-विद्युत्-आदि-उद्योगानाम् कृते प्रासंगिकाः नीतयः बहुधा प्रवर्तन्ते स्म, अनुकूलनीतीनां निरन्तर-विमोचनेन एल्युमिनियम-सामग्रीणां माङ्गं वर्धितम्, एल्युमिनियम-मूल्यानां बलं च उत्तेजितम् एल्युमिनियमस्य मूल्यं प्रबलं ऊर्ध्वगामिनीमार्गं प्रविश्य मेमासस्य अन्ते यावत् अचलत् ।

तदनन्तरं एल्युमिनियम-उद्योगः सम्प्रति उपभोगार्थं पारम्परिक-अ-ऋतुकाले अस्ति, अधःप्रवाह-क्रयण-अभिप्रायाः दुर्बलाः सन्ति, एल्युमिनियम-पिण्डूकानां सूचीः वर्धिता, एल्युमिनियम-मूल्यानि च उच्चस्थानात् महतीं पतन्ति इति तथ्यं च मिलित्वा वार्ता दुर्बलतां प्राप्तवती जुलाई-मासस्य मध्यभागात् आरभ्य एल्युमिनियमस्य मूल्यानि पुनः अधः गमनमार्गे प्रविष्टानि, शङ्घाई-नगरे मुख्यानि एल्युमिनियम-मूल्यानि १९,५०० युआन्/टन-तः न्यूनानि सन्ति पूर्वव्यापारदिनात् ।

Zhuochuang सूचना विश्लेषणस्य अनुसारं, अपेक्षा अस्ति यत् विद्युत् विपाकीय एल्युमिनियम बाजारः प्रथमं पतति ततः वर्षस्य उत्तरार्धे वर्षस्य अन्ते ऋतुप्रभावस्य कारणेन पुनः पश्चात्तापं करिष्यति एल्युमिनियम उत्पादाः, परिचालनपरिधिः 19,000 ~ 22,000 युआन/टनस्य उच्चस्तरस्य चालनं कर्तुं शक्नोति। ऋतुप्रकारेण न्याय्यं चेत् वर्षस्य उत्तरार्धे उच्चता अक्टोबर्मासे भवितुं शक्नोति, न्यूनता च जुलैमासे भवितुम् अर्हति ।


एल्युमिनियम स्टॉक प्रदर्शन पूर्वावलोकन

सम्प्रति कोषस्य द्वितीयत्रिमासे प्रतिवेदनं प्रकाशितम् अस्ति । प्रतिभूति समय·Databao Statistics, 1999।Chalco, Tianshan एल्यूमीनियम, युन्नान एल्यूमीनियम कं, लि.द्वितीयत्रिमासे सर्वे १८ स्टॉकाः निधिभिः धारिताः, येषु चिनाल्को-शेनहुओ-होल्डिङ्ग्स्-योः होल्डिङ्ग्-निधिसङ्ख्या १०० अतिक्रान्तवती ।प्रथमत्रिमासे अन्ते प्राप्तानां आँकडानां तुलने द्वितीयत्रिमासे चिनाल्को, तियानशान् एल्युमिनियमः, मिंगटाई एल्युमिनियमः च quarter होल्डिङ्ग् फण्ड् इत्यस्य संख्यायां क्रमशः ४५, ६८, ९ च वृद्धिः अभवत् ।

निधिभागधारकानुपातस्य परिवर्तनात् न्याय्यं चेत्,Shenhuo कं, लिमिटेड, Dingsheng नई सामग्री, युन्नान एल्यूमीनियम कं, लिमिटेड, Tianshan एल्यूमीनियम, Chinalcoनिधिनां शेयरधारकानुपाताः सर्वे ५% अतिक्रान्ताः, तियानशान् एल्युमिनियम, डिंगशेङ्ग न्यू मटेरियल्स्, शेन्हुओ शेयर्स्, चाइना एल्युमिनियम इत्यादीनां निधिभागधारणानुपाताः सर्वे मासे मासे १ प्रतिशताङ्कात् अधिकं वर्धिताः


२०२४ तमस्य वर्षस्य प्रथमार्धे एल्युमिनियम-उद्योगशृङ्खला प्रफुल्लिता अस्ति, अनेके सूचीकृतानां एल्युमिनियम-कम्पनीनां कृते वर्षस्य प्रथमार्धे आशाजनकाः परिणामाः सन्ति । ३० लौह-एल्युमिनियम-अवधारणा-सञ्चयेषु १६-समूहेषु वर्षस्य प्रथमार्धस्य प्रदर्शन-पूर्वसूचनाः प्रकाशिताः, येषु १२-समूहेषु आशाजनक-प्रदर्शन-पूर्वसूचनाः सन्ति

चाल्कोशुद्धलाभस्य निम्नसीमा सर्वाधिकं भविष्यति इति अपेक्षा अस्ति यत् कम्पनी शुद्धलाभस्य पूर्वानुमानं करोति यत् गतवर्षस्य समानकालस्य अपेक्षया प्रायः ९०.००% तः ११४.००% यावत् वृद्धिः अभवत्।

युन्नान एल्यूमीनियम कं, लि. शुद्धलाभः द्वितीयः बृहत्तमः अस्ति । कम्पनीयाः कथनमस्ति यत् वर्षस्य प्रथमार्धे विद्युत्विपाकीय-एल्युमिनियम-उत्पादनक्षमतायाः पुनः आरम्भं त्वरितम् अकरोत् तथा च विद्युत्-विपाक-एल्युमिनियम-उत्पादन-क्षमतायाः भार-कारकस्य पर्याप्तं वृद्धिं प्राप्तवती, तत्सह, वर्धमान-एल्युमिनियम-मूल्यानां विपण्य-अवकाशान् अपि जप्तवती , विपणनप्रयासान् वर्धयति स्म, तथा च सक्रियरूपेण विपण्यस्य अन्वेषणं कृतवान् कम्पनीयाः एल्युमिनियम-उत्पादानाम् उत्पादनस्य विक्रयस्य च मात्रा वर्षे वर्षे महत्त्वपूर्णा वृद्धिः।

चांग एल्यूमीनियम कं, लिमिटेड, Yongmaotai, Jiaozuo Wanfang, Tianshan एल्यूमीनियम वर्षस्य प्रथमार्धे शुद्धलाभवृद्धिः सर्वाधिका आसीत्, यत्र वर्षे वर्षे शतप्रतिशतम् अधिका वृद्धिः अभवत् । चाङ्ग एल्युमिनियम कम्पनी लिमिटेड् शुद्धलाभस्य भविष्यवाणीं करोति यत् गतवर्षस्य समानकालस्य तुलने प्रायः 30 मिलियन युआन् तः 39 मिलियन युआन् यावत् वृद्धिः अस्ति।


अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः : लिन लिफङ्गः

प्रूफरीडिंग : तांग हाओचेंग

दत्तांशनिधिः