समाचारं

एप्पल् विजन प्रो इत्यस्य घरेलुप्रतिफलनस्य प्रायः ५०% मूल्यस्य व्यावहारिकतायाः च अनुपातात् बहिः भवति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रशांत प्रौद्योगिकी समाचार]अधुना एव एप्पल् इत्यस्य नवीनतमस्य स्थानिकगणनायन्त्रस्य विजन प्रो इत्यस्य चीनीयविपण्ये ५०% अधिकं प्रतिफलनस्य दरः अभवत् तथापि एप्पल् इत्यनेन एतस्य विषये आधिकारिकतया प्रतिक्रिया न दत्ता इति सूचनाः प्राप्ताः that Vision Pro lacks practicality Function, उपयोक्तृभ्यः दैनन्दिन आवश्यकता भवितुं कठिनं भवति, यत् उच्चप्रतिफलस्य दरस्य महत्त्वपूर्णं कारणं भवितुम् अर्हति।


अमेरिकीविपण्ये विजनप्रो इत्यस्य विक्रयः अपि अपेक्षां पूरयितुं असफलः अभवत्, यतः सः एकलक्षस्य यूनिट् इत्यस्य विक्रयलक्ष्यं प्राप्तुं असफलः अभवत् । उत्पादानाम् उच्चविक्रयमूल्यं उपभोक्तृणां क्रयण-अभिप्रायं प्रभावितं कुर्वन्तं मुख्यकारकेषु अन्यतमं मन्यते । उपभोक्तारः अन्येषां एप्पल्-उत्पादानाम् क्रयणार्थं स्वस्य बजटस्य उपयोगं कर्तुं अधिकं प्रवृत्ताः भवेयुः, यथा मैक-सङ्गणकं वा आईफोन् वा, येषां व्यावहारिकतायां अधिकाः लाभाः सन्ति ।

एप्पल् इत्यस्य आधिकारिकजालस्थलस्य अनुसारं प्रसवस्य अनन्तरं १४ कैलेण्डरदिनानां अन्तः पात्रं उत्पादं प्रत्यागन्तुं शक्यते, येन उपभोक्तृभ्यः प्रतिगमनस्य आदानप्रदानस्य च गारण्टी प्राप्यते यद्यपि एप्पल् न्यूनमूल्येन विजन प्रो संस्करणं विकसयति इति अफवाः सन्ति, उत्पादस्य उपयोगिता तस्य सफलतायाः कुञ्जी एव तिष्ठति।

उत्तमपठनअनुभवाय एपीपी उद्घाटयन्तु