समाचारं

लु ताइवेन् इत्यनेन उक्तं यत् सैमसंगस्य अभिनवः एआइ मोबाईल् फोन् अनुसन्धानं विकासं च सर्वथा भिन्नं मोबाईल् अनुभवं आनयिष्यति।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रशांत प्रौद्योगिकी समाचार]अधुना एव सैमसंगस्य मोबाईल-अनुभव-विभागस्य अध्यक्षः टी.एम.


लु ताइवेन् इत्यनेन दर्शितं यत् सैमसंग एमएक्स विभागस्य अनुसंधानविकासनिधिः संसाधनं च मुख्यतया एआइ प्रौद्योगिक्याः अनुसन्धानविकासयोः निवेशः भवति। अस्य अर्थः अस्ति यत् नूतनेषु मोबाईलफोनेषु अधिकशक्तिशालिनः एआइ-कार्यं भविष्यति तथा च उपयोक्तृभ्यः अधिकानि बुद्धिमान् सेवानि प्रदास्यन्ति तथा च गैलेक्सी एस२४ श्रृङ्खलायाः मोबाईलफोनानां एआइ-कौशलं वर्धयितुं अतिरिक्तं सैमसंग-अनुसन्धान-विकास-दलः नूतनानां मोबाईल-फोन-रूपानाम् अपि अन्वेषणं कुर्वन् अस्ति एतेन ज्ञायते यत् सैमसंगः पारम्परिकस्मार्टफोन-डिजाइनस्य सीमां भङ्ग्य उपयोक्तृभ्यः अधिकविविधविकल्पान् प्रदातुं प्रयतते ।

लु ताइवेन् इत्यनेन नूतनः मोबाईलफोनः "गतिशीलता" इत्यस्य विषये अधिकं ध्यानं दास्यति इति बोधितवान् । अस्य अर्थः भवितुम् अर्हति यत् स्क्रीन-आकारं विस्तारयितुं फ़ोनः स्क्रॉल, फोल्डिंग् वा अन्यरूपं स्वीकुर्यात्, अथवा अधिकं लचीलं सुलभं च उपयोग-अनुभवं प्रदातुं समृद्धतर-संवेदकैः सुसज्जितः भविष्यति

यद्यपि लु ताइवेन् इत्यनेन नूतनस्य मोबाईल-फोनस्य विशिष्टविवरणस्य विस्तरेण वर्णनं न कृतम् तथापि एतत् नूतनं मोबाईल-फोनं विद्यमान-मोबाईल-फोनेभ्यः महत्त्वपूर्णतया भिन्नं भविष्यति, उपयोक्तृभ्यः अपूर्वं नवीन-अनुभवं च आनयिष्यति इति पूर्वानुमानं भवति

उत्तमपठनअनुभवाय एपीपी उद्घाटयन्तु