समाचारं

iPhone SE4 आगामिवसन्तऋतौ प्रदर्शितं भविष्यति, A18 चिप् इत्यनेन सुसज्जितं भविष्यति इति अपेक्षा अस्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रशांत प्रौद्योगिकी समाचार] नवीनतम-समाचार-अनुसारं एप्पल्-कम्पन्योः आगामिनि iPhone SE4-इत्येतत् A18 बायोनिक-चिप्-इत्यनेन 6.06-इञ्च्-OLED-स्क्रीन्-इत्यनेन च सुसज्जितं भविष्यति, आगामिवर्षस्य प्रथमार्धे आधिकारिकतया प्रदर्शितं भविष्यति इति अपेक्षा अस्ति एप्पल्-कम्पन्योः उत्पाद-रणनीत्याः एतत् प्रमुखं परिवर्तनम् अस्ति, येन SE-श्रृङ्खला प्रथमवारं मुख्य-श्रृङ्खलायाः पुरतः नवीनतम-चिप्स्-इत्येतत् स्वीकर्तुं शक्नोति ।


आगामिवर्षस्य उत्तरार्धे iPhone 16 इति श्रृङ्खला अपि प्रक्षेपणं भविष्यति, यत्र A18 bionic chip इत्यनेन अपि सुसज्जितम् अस्ति । एप्पल् इत्यस्य इतिहासे प्रथमवारं प्रथमं SE श्रृङ्खलां ततः मुख्यश्रृङ्खलां प्रारम्भं कर्तुं एतां रणनीतिं स्वीकृतवती, यत् दर्शयति यत् एप्पल् SE श्रृङ्खलायाः महत् महत्त्वं ददाति

विश्लेषकाः सूचितवन्तः यत् iPhone SE4 इत्यस्य प्रत्यक्षतया A18 चिप् इत्यत्र उन्नयनस्य मुख्यकारणं एप्पल् इत्यस्य नवीनतमस्य व्यक्तिगतगुप्तचरप्रणाली-Apple Intelligence इत्यस्य समर्थनम् अस्ति। अस्मिन् वर्षे WWDC2024 इत्यत्र एषा प्रणाली पदार्पणं कृतवती, परन्तु सम्प्रति केवलं A17 Pro चिप् समर्थयति, येन केवलं iPhone15 Pro तथा iPhone15 Pro Max उपयोक्तारः एप्पल् इत्यस्य AI कार्याणां अनुभवं कर्तुं शक्नुवन्ति

एप्पल् आशास्ति यत् एप्पल् इंटेलिजेन्स् अधिकेषु मॉडल्-मध्ये प्रचारं करिष्यति, अतः तस्य नवीनतमस्य प्रमुख-चिप्-इत्यस्य उपयोगः आवश्यकः अस्ति एषा रणनीतिः iPhone SE4-इत्येतत् अधिकं शक्तिशालीं प्रदर्शनं ददाति तथा च Apple Intelligence इति महत्त्वपूर्णं विक्रयबिन्दुं योजयति ।

विक्रयमूल्यस्य दृष्ट्या iPhone SE4 इत्यस्य मूल्यं पूर्वपीढीयाः US$429 तः US$499 यावत् वर्धयितुं शक्यते तथापि SE श्रृङ्खलायाः स्थितिनिर्धारणानुसारं SE4 अद्यापि 2025 तमे वर्षे Apple इत्यस्य सर्वाधिकं व्यय-प्रभावी iPhone भविष्यति

उत्तमपठनअनुभवाय एपीपी उद्घाटयन्तु