समाचारं

Huawei Mate70 चतुर्थे त्रैमासिके नूतनं इमेजिंग् प्रदर्शनं प्रकाशयिष्यति यस्य कृते प्रतीक्षां कर्तुं शक्यते

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रशांत प्रौद्योगिकी समाचार]अद्यतनं वार्ता अस्ति यत् Huawei Mate 70 इत्यस्य निर्माणं क्रियते इति यू चेङ्गडोङ्ग इत्यस्य पूर्वप्रकाशनस्य अनुसारम् अस्मिन् वर्षे चतुर्थे त्रैमासिके एतत् प्रदर्शितं भविष्यति, तथा च शुद्धरक्तयुक्तेन Hongmeng प्रणाल्या सह प्रक्षेपणं भविष्यति to the middle to late fourth quarter, mainly due to HarmonyOS NEXT इत्यस्य अनुकूलनस्य प्रगतिः तथा च नूतनः Kirin 5G SoC मन्दः अस्ति इति कथ्यते यत् Huawei इत्यस्य नूतनं Kirin चिप् नूतनं मञ्चं उपयुज्यते तथा च प्रक्रियायां महत्त्वपूर्णं सुधारं कृतवान् अस्ति।


विन्यासस्य दृष्ट्या Huawei Mate 70 श्रृङ्खला 1.5K LTPO स्क्रीन इत्यनेन सुसज्जिता भविष्यति, सर्वासु श्रृङ्खलासु मानकरूपेण 3D-TOF गभीरता-संवेदन-कैमरेण सुसज्जिताः भविष्यन्ति मुख्यकॅमेरा इत्यस्य विषये तु एतत् ५० मेगापिक्सेलस्य OV50K लेन्सस्य उपयोगं करिष्यति यस्य विशालः चर एपर्चरः अस्ति । तदतिरिक्तं, अस्याः श्रृङ्खलायां 5000~6000mAh इत्यस्य नूतनेन सिलिकॉन् एनोड-बैटरी-इत्यनेन अपि सुसज्जितं भविष्यति यत् बैटरी-जीवनं दीर्घतरं प्रदातुं शक्नोति ।

नवीनतमस्य भङ्गसूचनानुसारं Huawei Mate 70 श्रृङ्खलायाः प्रक्रिया अनुकूलनं विगतत्रिषु पीढीनां उत्पादेषु सर्वाधिकं उन्नयनम् अस्ति । तस्मिन् एव काले नूतनयन्त्रस्य इमेजिंग् कार्यक्षमता अपि उत्पादानाम् त्रयाणां पीढीनां मध्ये सर्वोत्तमा भविष्यति ।

तदतिरिक्तं, Huawei Mate70 मानकसंस्करणं लघु-सीधा-पर्दे प्रमुखरूपेण डिजाइनं कर्तुं शक्नोति यत् तेषां उपयोक्तृणां आवश्यकतां पूरयितुं शक्नोति ये लघु-पर्दे, अ-वक्र-डिजाइनं च प्राधान्यं ददति इयं रणनीतिः विपण्यां अन्येषां निर्मातृणां सदृशी अस्ति, यस्य उद्देश्यं उपभोक्तृभ्यः अधिकविविधं उत्पादविकल्पं प्रदातुं भवति ।

उत्तमपठनअनुभवाय एपीपी उद्घाटयन्तु