समाचारं

iQOO 13 बैटरी क्षमता 6000mAh अधिका अस्ति, केवलं मानकसंस्करणं प्रारब्धम् अस्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रशांत प्रौद्योगिकी समाचार] अद्यैव प्रासंगिकवार्ता अभवत् यत् iQOO 13 BOE द्वारा प्रदत्तेन 2K प्रत्यक्षपर्देन सुसज्जितं भविष्यति, तथा च स्क्रीनस्य आकारस्य सांचः सम्पूर्णे बोर्डे परिवर्तितः भविष्यति, बैटरीक्षमता 6000mAh अधिका भविष्यति, परन्तु एतत् वायरलेस् चार्जिंग् कार्यं न प्रदास्यति; तथा च नूतनं iQOO 13 केवलं मानकसंस्करणे एव प्रक्षेपणं भविष्यति, तथा च Pro संस्करणं अस्मिन् वर्षे चतुर्थे त्रैमासिके आधिकारिकतया विमोचनं न भविष्यति।


अयं फ़ोन् Qualcomm इत्यस्य नवीनतमेन Snapdragon 8 Gen4 प्लेटफॉर्मेन चालितः भविष्यति इति अपेक्षा अस्ति । स्नैपड्रैगन 8 Gen4 प्रोसेसरः क्वालकॉमस्य स्वविकसितस्य Nuvia आर्किटेक्चरस्य, नूतनस्य द्वय-क्लस्टर-अष्ट-कोर-CPU आर्किटेक्चर-समाधानस्य, TSMC इत्यस्य द्वितीय-पीढीयाः 3nm प्रक्रियायाः च उपयोगं करोति स्वविकसितः Snapdragon 8 Gen4 एप्पल् इत्यस्य A18 Pro चिप् इत्यनेन सह तुलनीयः भविष्यति इति अपेक्षा अस्ति .

अस्मिन् फ़ोने 3X पेरिस्कोप् टेलीफोटो लेन्सः, तथैव एकबिन्दु-अल्ट्रासोनिक-अण्डर-स्क्रीन्-अङ्गुलि-चिह्न-परिचय-प्रौद्योगिकी, धातु-मध्य-चतुष्कोणः, काच-शरीरः, IP68-धूलि-रोधकः जलरोधकः च, अपि च अति-आकारस्य X-अक्ष-रेखीय-मोटरः च समाविष्टः भविष्यति इति अपेक्षा अस्ति .

उत्तमपठनअनुभवाय एपीपी उद्घाटयन्तु