समाचारं

लक्ष्यविपण्यमागधा अपेक्षितापेक्षया न्यूनं भवति इति कारणेन पोर्शे विद्युत्कारविक्रयं परित्यजति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुलभं कारवार्ता जुलै २३, २०१८.पोर्शे २०३० तमे वर्षे नूतनकारविक्रयस्य ८०% भागं कृत्वा विद्युत्वाहनविक्रयस्य पूर्वं निर्धारितं लक्ष्यं परित्यक्ष्यति इति घोषितवान् । पोर्शे इत्यनेन बोधितं यत् तस्य उत्पादरणनीतिः अद्यापि २०३० तमे वर्षे विद्युत्वाहनविक्रयस्य ८०% प्राप्तुं लक्ष्यस्य समर्थनं करोति, परन्तु अन्तिमविक्रयमात्रा विपण्यमागधायां निर्भरं भवति

पोर्शे इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् विद्युत्वाहनेषु संक्रमणं पञ्चवर्षपूर्वं वयं यत् कल्पितवन्तः तस्मात् अधिकं समयं गृह्णीयात्, विक्रयः च विश्वे विद्युत्वाहनानां माङ्गल्याः विकासे च निर्भरं भविष्यति। यद्यपि आगामिषु कतिपयेषु वर्षेषु बहुप्रतीक्षिताः विद्युत्माडलाः प्रक्षेपिताः भविष्यन्ति तथापि विद्युत्वाहनेषु संक्रमणं अपेक्षितापेक्षया मन्दतरं जातम् अस्ति तथा च लक्ष्यम् अतीव आक्रामकम् अस्ति

कथ्यते यत् ९ जुलै दिनाङ्के पोर्शे-कम्पनी २०२४ तमस्य वर्षस्य प्रथमार्धस्य विक्रयपरिणामान् घोषितवती ।२०२४ तमस्य वर्षस्य प्रथमार्धे वैश्विकविक्रयः १५५,९४५ वाहनानि अभवत्, यदा तु गतवर्षस्य अस्मिन् एव काले वर्षे वर्षे १६७,३५४ वाहनानि अभवन् ७% न्यूनता तेषु चीनीयविपण्ये २९,५५१ वाहनानां विक्रयः अभवत्, यत् गतवर्षे अस्मिन् एव काले ४३,८३२ वाहनानां संख्या ३३% न्यूनीभूता ।

ज्ञातव्यं यत् एषा उपलब्धिः पोर्शे इत्यस्य उत्पादस्य उन्नयनस्य पृष्ठभूमितः प्राप्ता आसीत् सम्प्रति पोर्शे इत्यस्यकेयेनपनामेरामकान्तायचान्२०१८, ९११ च सहितं पञ्च मॉडल् सर्वे फेसलिफ्ट्, रिप्लेसमेण्ट् इत्येतयोः चरणे सन्ति, येषां प्रभावः केषुचित् मार्केट्-मध्ये आपूर्तिः अनिवार्यतया भविष्यति ।