समाचारं

RMB 609,800 तः मूल्यं कृत्वा नूतनं Audi Q7/SQ7 आधिकारिकतया उन्नतविवरणेन अधिकविलासितायाः च सह प्रक्षेपणं कृतम् अस्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलै २२, २०१८.ऑडीअस्य मध्यमं बृहत् च एसयूवी - नवीनमाडलम्ऑडी Q7 तथा SQ7 आधिकारिकतया प्रारब्धम्। तेषु नूतनस्य Audi Q7 इत्यस्य ४ मॉडल्,विक्रयमूल्यं ६०९,८००-८०४,८०० युआन् अस्ति;नवःऑडी SQ7केवलं १ मॉडलः, २.विक्रयमूल्यं १.०९८८ मिलियन युआन् अस्ति . नूतनं कारं रूपविवरणेषु विन्यासेषु च उन्नयनं कृतम् अस्ति, येन सम्पूर्णं कारं अधिकं विलासपूर्णं भवति, वर्तमानस्य मॉडलस्य पावरट्रेनम् अपि निरन्तरं करोति तथा च क्वाट्रो पूर्णकालिकचतुर्चक्रचालकप्रणालीं अनुकूलवायुनिलम्बनं च सह मानकरूपेण आगच्छति

सम्पादनदृष्टिकोणः : १. यद्यपि एतत् केवलं मध्यकालीन-फेसलिफ्ट् मॉडल् अस्ति तथापि उन्नयनपरिवर्तनं कारस्वामिभ्यः उत्तमं अनुभवं दातुं केन्द्रितम् अस्ति ।यथा ४ प्रकाराः व्यक्तिगत-एलईडी-ड्राइविंग-प्रकाशाः, उत्तम-प्रकाश-प्रभावैः सह लेजर-हेडलाइट्, अधिक-मृदु-आच्छादित-काकपिट्, उत्तम-यान्त्रिक-गुणाः इत्यादयः, एते नूतन-Q7-इत्येतत् प्रतियोगितायाः मध्ये विशिष्टं कुर्वन्तिBMW X5मर्सिडीज-बेन्ज जीएलई पुरातनप्रतिद्वन्द्वीनां तुलने अस्य वाहनस्य समग्रबलं अधिकं, अधिकं व्यापकं च भवति । नवीनं SQ7 अद्यापि 4.0T V8 इत्यस्य शक्तिना सुसज्जितम् अस्ति यत् स्ववर्गे दुर्लभं अधिकं शक्तिशाली च अस्ति quattro यांत्रिकपूर्णकालिकचतुश्चक्रचालकेन सह मिलित्वा, एतत् उपभोक्तृणां बृहत्-विस्थापन-इन्धन-वाहनानां आवश्यकतां पूरयितुं शक्नोति।

नूतनं Audi Q7 केवलं मध्यावधि-फेसलिफ्ट् मॉडल् अस्ति, मुख्यतया रूप-उन्नयनार्थम् । विवरणं दृष्ट्वा अग्रे ग्रिलः अग्रे एक-फ्रेम-जालस्य डिजाइनं स्वीकुर्वति, अन्तर्भागः च मधुकोश-आकारस्य क्रोम-सज्जया अलङ्कृतः अस्ति, येन दृश्य-प्रभावः अधिकः फैशनः भवति तस्मिन् एव काले ब्लैक वॉरियर् संस्करणं व्यापकं कृष्णीकरणं प्रक्रियां कृतवान् अस्ति अग्रे ग्रिल अधिकं श्रेष्ठं उच्च-चमकयुक्तं कृष्णं पुनः परिकल्पितस्य अग्रे परिवेशस्य सह मिलित्वा समग्रं वाहनस्य आकारः अधिकः गतिशीलः अस्ति

नवीन ऑडी Q7 तथा SQ7 इत्येतयोः हेडलाइट् इत्यस्य रूपरेखा अपि च आन्तरिकसंरचना समायोजिता अस्ति ६०० मीटर् यावत् आकृतिप्रकारस्य तुलने प्रायः दुगुणं भवति । तदतिरिक्तं नूतनकारस्य स्थाने ऑडी इत्यस्य नूतनः CI-चिह्नः अपि स्थापितः अस्ति, LOGO इति ब्राण्ड् च द्विविधः सपाटः डिजाइनः अस्ति ।

कारशरीरस्य पार्श्वपृष्ठयोः आकारः किञ्चित् परिवर्तितः अस्ति, शरीररेखाः च ऋजुः तीक्ष्णाः च तिष्ठन्ति, येन स्थिरतायाः भावः दृग्गतरूपेण प्रकाश्यते अस्य वाहनस्य दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ५०६७मि.मी./१९७०मि.मी./१७४०मि.मी., चक्रस्य आधारः २९९६मि.मी. तस्मिन् एव काले नूतनकारेन साकिर् गोल्ड, इस्तान्बुल रेड, अस्करी ब्लू च इति त्रयः नूतनाः वर्णाः अपि प्रक्षेपिताः । तदतिरिक्तं नूतनं Q7 इत्यनेन 5-सीटर् मॉडल् इत्यस्य 45TFSI Black Warrior संस्करणम् अपि प्रदर्शितम् ।

कारस्य पृष्ठभागे सर्वाधिकं स्पष्टं परिवर्तनं OLED टेललाइट्स् इत्यस्य प्रतिस्थापनम् अस्ति, ये गतिशीलं स्वागतकार्यं योजयन्ति तथा च प्रकाशितस्य समये बृहत्तरं क्षेत्रं भवति, येन दृग्गतरूपेण अधिकं बनावटयुक्तं भवति तस्मिन् एव काले, एतत् ४ प्रकारस्य व्यक्तिगतप्रकाशहस्ताक्षराणां समर्थनं अपि करोति, तथा च यदा पृष्ठतः वाहनम् कारात् २ मीटर् तः न्यूनं भवति तदा पृष्ठप्रकाशाः सक्रियरूपेण प्रज्वलिताः भविष्यन्ति येन पृष्ठतः चालकं स्मरणं भवति तथा च न्यूनगतिस्य जोखिमः अधिकं न्यूनीकरोति पृष्ठान्ते टकरावः ।

उल्लेखनीयं यत् कारस्य पृष्ठभागे वामभागे S तथा S रेखा मॉडल् वर्तमान त्रिविम क्रोम लोगो इत्यस्य स्थाने लाल हीरकस्य लोगो + उत्पादस्य नाम अस्ति विशिष्टा मॉडलस्य सूचना B- इत्यत्र लेजर उत्कीर्णा अस्ति स्तम्भद्वारम् । पुच्छबिल्लां दृष्ट्वा शक्तिभेदस्य पूर्वमार्गः अपि पूर्णतया प्रतिस्थापितः अस्ति, येन वाहनम् अधिकं न्यूनकुंजी अभवत् ।

आन्तरिकस्य दृष्ट्या, नवीनं ऑडी क्यू7 अद्यापि वर्तमानस्य मॉडलस्य आन्तरिकविन्यासं विन्यासं च निरन्तरं करोति मुख्यपरिवर्तनं चर्मस्य मृदुपुटस्य श्रेणीं विस्तारयितुं, वास्तविकचर्मस्य कृत्रिमचर्मस्य च संयोजनस्य माध्यमेन, यस्य पूरकं विविधवर्णैः भवति तथा आन्तरिक-अद्यतनं बहुविधं मृदु-संकुल-नियन्त्रणम् । कारस्य आन्तरिकभागः मानकरूपेण लावा ताडस्य नीलगिरीकाष्ठस्य ट्रिमेन सुसज्जितः अस्ति, तथा च धूसरभूरेण काष्ठस्य छटा, प्राकृतिकरजतभस्म सूक्ष्म-धान्य-आन्तरिक-छटा, उच्च-चमक-धूसर-ओक-छटः च विकल्परूपेण उपलभ्यन्ते प्राकृतिक अम्बर नीलगिरी काष्ठस्य छटा पट्टिकाः, चर्म, प्राकृतिकं ठोसकाष्ठं च इत्येतयोः संयोजनेन कारस्य बनावटः अधिकं वर्धते ।

नवीनस्य ऑडी SQ7 इत्यस्य आन्तरिकभागः उच्चस्तरीयविस्तारितचर्मसाधनसंकुलेन सह मानकरूपेण आगच्छति, यत् मृदुसंकुलस्य श्रेणीं अधिकं विस्तारयति, अस्मिन् कार्बनफाइबरस्य आन्तरिकपट्टिकानां उपयोगः अपि भवति, यस्य युग्मं छिद्रयुक्तचर्मसुगतिचक्रं, स्टेनलेसस्टीलपैडलं, लालवलयः च भवति , तथा छिद्रयुक्तं चर्मं गियरहन्डल इत्यादयः दृढतरं क्रीडावातावरणं निर्मान्ति । अस्य कारस्य मानकरूपेण अधिकतमशक्तिः ७३० वाट् इति बैङ्ग एण्ड् ओलुफ्सेन् श्रव्यप्रणाली, १९२० वाट् इत्यस्य कुलशक्तियुक्ता वैकल्पिकरूपेण २३ स्पीकरबैङ्ग एण्ड् ओलुफ्सेन् विलासिताश्रव्यप्रणाली अपि अस्ति

नवीनं ऑडी SQ7 आरएस इत्यस्य समानैः क्रीडासीटैः सुसज्जितम् अस्ति, तथा च वैगनर-चर्मणाम् अपि उपयुज्यते, एतत् हीरा-सिलाईं, अनन्य-एस-उभरण-सहितं च सुसज्जितम् अस्ति, यत् अधिकं सशक्तं समर्थनं प्रदातुं शक्नोति तथा च लपेटस्य भावः अपि प्रदातुं शक्नोति तस्य कार्यप्रदर्शनप्रतिमानाः ।

शक्तिस्य दृष्ट्या नूतनं Audi Q7 2.0T संस्करणं 3.0T+48V मृदुसंकरसंस्करणं च प्रदाति, ययोः द्वयोः अपि 8-गतिस्वचालित-मैनुअल्-संचरणेन सह मेलनं कृतम् अस्ति तेषु 2.0T इञ्जिनस्य अधिकतमशक्तिः 195kW (265Ps) तथा च शिखरटोर्क् 370N·m भवति यदा 3.0T इञ्जिनस्य अधिकतमशक्तिः टोर्क् च क्रमशः 250kW (340Ps) तथा 500N·m भवति तदतिरिक्तं, सम्पूर्णा श्रृङ्खला यांत्रिक-टोर्क्-सीमित-स्लिप्-विभेदक-अनुकूल-वायु-निलम्बन-सहितं क्वाट्रो-सर्व-चक्र-चालन-प्रणाल्या सह मानकरूपेण आगच्छति, तथा च पृष्ठ-चक्र-स्टीयरिंग् अपि विकल्परूपेण उपलभ्यते

नवीनं SQ7 इत्येतत् 4.0T V8 इञ्जिन + 8AT इत्यस्य शक्तिसंयोजनं अपि निरन्तरं करोति seconds.It also has Intelligent सिलिण्डर-निष्क्रिय-प्रौद्योगिकी उच्च-गति-क्रूजिंग् अथवा न्यून-सञ्चालन-स्थितौ ईंधन-अर्थव्यवस्थायाः पालनाय किफायती चतुः-सिलिण्डर-मोडं प्रविष्टुं शक्नोति WLTC व्यापकः ईंधनस्य खपतः प्रति 100 किलोमीटर् 12.34L अस्ति

(फोटो/पाठः लियू कान्शुन्)