समाचारं

इजरायलस्य प्रधानमन्त्री अमेरिकी-देशस्य भ्रमणं कृत्वा ट्रम्पं द्रष्टुं पृच्छति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रधानमन्त्रिणः अमेरिकायात्रायां ट्रम्पं द्रष्टुं अनुरोधः

वांग यिजुन्

इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू २२ दिनाङ्के अमेरिकादेशस्य यात्रां आरभेत, सः क्रमशः अमेरिकीराष्ट्रपतिः जोसेफ् बाइडेन्, उपराष्ट्रपतिः कमला हैरिस् च सह मिलति। तदतिरिक्तं नेतन्याहू रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः डोनाल्ड ट्रम्पः च सह मिलनस्य अनुरोधं कृतवान्, परन्तु अद्यापि तस्य प्रतिक्रिया न प्राप्ता। बाइडेन् राष्ट्रपतिनिर्वाचनात् निवृत्तेः घोषणां कृत्वा अमेरिकादेशस्य भ्रमणकाले नेतन्याहू कस्य साक्षात्कारं करिष्यति इति जनस्य ध्यानं आकर्षितवान्।

[हैरिस् इत्यनेन सह मिलतु] ।

गतसप्ताहे नूतनकोरोनाविषाणुना संक्रमितः सन् गृहे स्वस्थः आसीत् बाइडेन् तस्मिन् एव दिने श्वेतभवनं प्रति आगमिष्यति इति श्वेतभवनेन २२ दिनाङ्के उक्तम्। अमेरिकी-अधिकारिणः मीडिया-सञ्चारमाध्यमेभ्यः अवदन् यत् बाइडेन्-महोदयः २५ दिनाङ्के नेतन्याहू-सङ्गठनेन सह मिलितुं शक्नोति इति ।

रायटर् इति वृत्तपत्रेण हैरिस्-सहायकस्य उद्धृत्य २२ दिनाङ्के उक्तं यत् हैरिस् नेतन्याहू-सहितं व्हाइट हाउस्-मध्ये मिलति, परन्तु बाइडेन्-सहितं न। हैरिस् नेतन्याहू इत्यस्मै प्यालेस्टिनी गाजापट्टे मानवीयस्थितेः विषये चिन्ताम् प्रकटयिष्यति, इजरायल्-प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) च मध्ये युद्धविराम-वार्तायां चर्चां करिष्यति च।

सहायकः इजरायल्-देशस्य कृते हैरिस्-महोदयस्य समर्थनं पुनः अवदत् । परन्तु इजरायलस्य हारेत्ज् इत्यस्य मते इजरायल्-देशस्य विषये अमेरिकी-नीतौ हैरिस् प्रायः “लाल-मुखं” निर्वहति । सा बहुवारं उक्तवती यत् इजरायल्-देशेन गाजा-पट्टिकायां नागरिकानां क्षतिं न्यूनीकर्तुं पर्याप्तं कार्यं न कृतम् ।

बाइडेन् २१ दिनाङ्के दौडतः निवृत्तेः घोषणां कृतवान्, तस्य स्थाने नवम्बरमासस्य राष्ट्रपतिनिर्वाचने हैरिस् इत्यस्य समर्थनं कृतवान् । हैरिस् परदिने घोषितवती यत् सा दलस्य अन्तः पर्याप्तं मतं प्राप्तवती यत् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं सुरक्षितं कर्तुं शक्नोति ।

एसोसिएटेड् प्रेस इत्यनेन टिप्पणी कृता यत् यद्यपि नेतन्याहू इत्यनेन प्रस्थानपूर्वं उक्तं यत् कोऽपि अमेरिकादेशस्य राष्ट्रपतित्वेन निर्वाचितः भवेत् तथापि इजरायल् सर्वदा अमेरिकादेशस्य अनिवार्यः मित्रपक्षः भविष्यति तथापि इजरायल-सर्वकारः अद्यापि इजरायल-देशस्य प्रति हैरिस्-नीतिं अवगन्तुं उत्सुकः अस्ति

【ट्रम्पस्य विषये】

अमेरिकी "राजनीतिः" इति वृत्तपत्रेण २२ तमे दिनाङ्के द्वयोः स्रोतयोः उद्धृत्य ज्ञापितं यत् नेतन्याहू इत्यनेन अमेरिकादेशस्य भ्रमणकाले ट्रम्पेन सह मिलितुं प्रस्तावः कृतः। यदि समागमस्य निर्णयः भवति तर्हि स्थानं फ्लोरिडा-नगरे भवितुम् अर्हति, तथा च समयः २५ तमे दिनाङ्के निर्वाचन-"स्विंग्-राज्ये" उत्तर-कैरोलिना-देशे ट्रम्प-महोदयेन प्रचार-सभां कृत्वा ततः परं भवितुम् अर्हति

ट्रम्पः अद्यापि नेतन्याहू इत्यनेन सह मिलति वा इति विषये किमपि टिप्पणीं न कृतवान्।

"टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं ट्रम्पः नेतन्याहू च तस्य कार्यकाले "निकटराजनैतिकसहयोगिनः" आसन्, परन्तु ट्रम्पः तदा असन्तुष्टः अभवत् यदा उत्तरार्द्धः २०२० तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनानन्तरं बाइडेन् इत्यस्य विजयस्य अभिनन्दनं कृतवान् ट्रम्पः इजरायल-सर्वकारेण अपि बहुवारं आरोपं कृतवान् यत् सः गत-अक्टोबर्-मासे इजरायल्-देशे लक्ष्य-स्थानेषु हमास-सङ्घस्य बृहत्-प्रमाणेन आक्रमणं कर्तुं न शक्नोति इति।

【गाजानगरे फसितः】

यथा नेतन्याहू अमेरिकादेशं गच्छति तथा गाजापट्टिकायाः ​​जनाः अद्यापि युद्धे मग्नाः सन्ति । सम्प्रति इजरायलसेना गाजापट्टिकायां आक्रमणानि निरन्तरं कुर्वती अस्ति, युद्धविरामस्य, कैदीविनिमयस्य च विषये हमास-सङ्घस्य सह वार्तायां गतिरोधः अभवत्

गाजा-पट्टिकायां केचन प्यालेस्टिनी-जनाः द एसोसिएटेड्-प्रेस्-पत्रिकायाः ​​समीपे अवदन् यत् यावत् अमेरिका-देशः इजरायल्-देशस्य समर्थनं कुर्वन् अस्ति तावत् यावत् डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य नामाङ्कितः को भविष्यति इति तेषां चिन्ता नास्ति। गाजादेशस्य एकः नागरिकः अवदत् यत्, "गाजा-देशे (इजरायलस्य) आक्रमणे अमेरिका-देशः सहभागी अस्ति ।

इजरायलसेना दक्षिणगाजापट्टिकायाः ​​खान यूनिस्-नगरे २२ तमे दिनाङ्के आक्रमणं वर्धितवती, यस्य परिणामेण न्यूनातिन्यूनं ७० जनाः मृताः, २०० तः अधिकाः घातिताः च अभवन् निकटपूर्वे प्यालेस्टाइनशरणार्थीनां कृते संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्था तस्मिन् दिने सामाजिकमाध्यमेषु उक्तवती यत् खानयुनिस्-नगरे सहस्राणि जनाः पुनः द्वन्द्वक्षेत्रेभ्यः सैन्यकार्यक्रमेभ्यः च पलायिताः सन्ति भयस्य विस्थापनस्य च "चक्रं" यावत् चलति too long.इयं स्थितिः "असह्यम्" अस्ति।

प्यालेस्टिनी-गाजा-पट्टिका-स्वास्थ्य-विभागेन २२ तमे दिनाङ्के प्रकाशितस्य नूतन-आँकडानां अनुसारं गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् गाजा-पट्टिकायां इजरायल-सैन्य-कार्यक्रमेषु ३९,००० तः अधिकाः जनाः मृताः, ८९,००० तः अधिकाः घातिताः च अभवन् जनाः। (अन्तम्) (सिन्हुआ न्यूज एजेन्सी द्वारा विशेषलेखः)