समाचारं

विदेशमन्त्रिणां रक्षामन्त्रिणां च सभायाः स्थलं परिवर्तयितुं यूरोपीयसङ्घस्य आलोचना हङ्गरीदेशः करोति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बुडापेस्ट, २३ जुलै (रिपोर्टरः चेन् हाओ) यूरोपीयसङ्घः २२ तमे दिनाङ्के घोषितवान् यत् यूरोपीयसङ्घस्य अनौपचारिकविदेशमन्त्रिणां समागमः रक्षामन्त्रिणां च बैठकः मूलतः हङ्गरीदेशस्य राजधानी बुडापेस्ट्नगरे 23 तमे वर्षे भवितुं निश्चिता आसीत् अगस्तमासस्य आयोजनं बेल्जियमदेशस्य राजधानी ब्रुसेल्स्-नगरे भविष्यति । हङ्गेरीदेशस्य विदेशमन्त्री विदेश-आर्थिक-मन्त्री Szijjártó Peter इत्यनेन उक्तं यत् एतत् "पूर्णतया बाल्यवत्" प्रतिकारस्य कार्यम् अस्ति ।

विदेशकार्याणां सुरक्षानीतिविषये च यूरोपीयसङ्घस्य उच्चप्रतिनिधिः बोरेल् इत्यनेन २२ तमे दिनाङ्के यूरोपीयसङ्घस्य विदेशमन्त्रिसमागमे उक्तं यत् युक्रेनविषये हङ्गरीदेशस्य स्थितिकारणात् यूरोपीयसङ्घस्य अनौपचारिकविदेशमन्त्रिसमागमः रक्षामन्त्रिणां च समागमः सितम्बरमासे ब्रुसेल्स्नगरे भविष्यति अगस्तमासस्य अन्ते न अपितु बुडापेस्ट्-नगरे आयोजितम् ।

बोरेल् इत्यनेन उक्तं यत् हङ्गरी-सर्वकारेण स्वस्य वृत्तेः कृते कतिपयानां परिणामानां सामना कर्तव्यः, "अस्माभिः हङ्गरी-देशाय संकेतं प्रेषयितव्यम्, यद्यपि केवलं प्रतीकात्मकरूपेण एव" इति ।

अस्मिन् विषये स्जिज्जार्टो इत्यनेन आलोचना कृता यत् हङ्गरीदेशस्य हाले एव कृतस्य "शान्तिमिशनस्य" उद्देश्यं यूक्रेन-संकटस्य मध्यस्थतां कृत्वा यूरोपीयसङ्घेन "हिस्टेरिकल्-आक्रमणम्" कृतम् अस्ति ।

स्जिज्जार्टो इत्यनेन उक्तं यत् विगतसार्धद्विवर्षेषु यूरोपीयसङ्घस्य युक्रेन-रणनीतिः दुःखदरूपेण विफलतां प्राप्तवती, शान्तितः अधिकाधिकं दूरं गच्छति च। युक्रेन-विषये यूरोपीयराजनेतारः "वालुकायां शिरः न दफनाः" अपितु स्वपद्धतिं परिवर्त्य कूटनीतिकमार्गान् पुनः उद्घाटयितव्याः ।

हङ्गरीदेशः अस्मिन् मासे प्रथमे दिनाङ्के यूरोपीयसङ्घस्य परिवर्तनशीलराष्ट्रपतिपदं स्वीकृतवान्, प्रधानमन्त्रिणा ओर्बन् इत्यनेन तत्क्षणमेव "शान्तिमिशनम्" इति अभियानं प्रारब्धम्, युक्रेन-संकटस्य मध्यस्थतां कर्तुं युक्रेन-रूस-देशयोः भ्रमणं कृतम् । (सहभागी संवाददाता: डिंग यिंगहुआ) (अन्तम्)