समाचारं

४ जनानां स्वदेशं प्रत्यागन्तुं ७० कोटिरूप्यकाणि व्ययितवती ब्रिटिश-"रवाण्डा-योजना" सा आश्चर्यजनकः अपव्ययः इति आलोचितः

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिशश्रमसर्वकारस्य नूतना गृहसचिवः यवेट् कूपरः अद्यैव सार्वजनिकरूपेण आलोचनां कृतवान् यत् -पूर्ववर्ती कन्जर्वटिव-सर्वकारेण अवैध-प्रवासिनः निर्वासनस्य उद्देश्यं कृत्वा "रवाण्डा-योजनायाः" कृते ७० कोटि-पाउण्ड् (प्रायः ९० कोटि-अमेरिकीय-डॉलर्) व्ययितम्, परन्तु केवलं चत्वारः अवैध-प्रवासिनः एव वस्तुतः रवाण्डा-देशं निर्वासिताः

स्थानीयसमये २२ तमे दिनाङ्के कूपरः ब्रिटिशसंसदे भाषणे अवदत् यत् - "एषः मया दृष्टः करदातृधनस्य अत्यन्तं उग्रः अपव्ययः अस्ति ।。”

कूपरः पूर्वसर्वकारेण £७०० मिलियनं व्ययितवान् इति प्रकाशयतिचार्टर्-विमानयानानि ये कदापि न उड्डीयन्ते स्म, रवाण्डा-सर्वकाराय भुक्तिः, सहस्राधिकानां सिविलसेवकानां वेतनं चप्रतीक्ष्यताम्, किन्तुविशालनिवेशस्य अनन्तरं केवलं ४ अवैधप्रवासिनः रवाण्डादेशं निर्वासिताः ।

कूपरः अपि अवदत् यत् पूर्वप्रशासनस्य नीतीनां, कार्यक्रमानां, नियमानाञ्च समीक्षायां तत् ज्ञातम्योजना रवाण्डादेशस्य बजटं १० अरब पाउण्ड् (१२.९ अब्ज डॉलर) अधिकं भवति, परन्तु कन्जर्वटिव-सर्वकारेण संसदं न सूचितम्

अन्तिमेषु वर्षेषु .फ्रांस् मार्गेण यूके-देशे अवैध-प्रवासिनः तस्करीं कुर्वन्ति इति घटना अधिकाधिकं गम्भीरा भवति यत् तस्करीं कथं निवारयितुं शक्यते इति यूके-देशे प्रमुखः राजनैतिकः विषयः अभवत् . २०२२ तमस्य वर्षस्य एप्रिलमासे तत्कालीनः ब्रिटिश-प्रधानमन्त्री बोरिस् जॉन्सन् रवाण्डा-देशेन सह सम्झौतां कृतवान् यत् २०२२ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् परं यूके-देशम् आगताः सर्वे अवैध-प्रवासिनः रवाण्डा-देशं प्रति निर्वासिताः भवितुम् अर्हन्ति, तदनुरूपं धनं रवाण्डा-देशाय प्रदास्यति एषा तथाकथिता "रवाण्डा योजना" अस्ति ।

यूके-देशे विदेशेषु च अस्याः योजनायाः व्यापकविरोधः अभवत् . आप्रवासिनः निर्वासनार्थं प्रथमं चार्टर्-विमानं मूलतः २०२२ तमस्य वर्षस्य जूनमासे प्रस्थातुं निश्चितम् आसीत्, परन्तु यूरोपीय-मानवाधिकारन्यायालयस्य हस्तक्षेपस्य अनन्तरं अन्तिमे क्षणे चार्टर्-विमानं रद्दं कृतम् गतवर्षस्य नवम्बरमासे ब्रिटिश-उच्चन्यायालयेन यूके-देशात् निर्वासितानां अवैध-प्रवासीनां कृते रवाण्डा-देशः "सुरक्षितः तृतीयः देशः" नास्ति इति आधारेण "रवाण्डा-योजना" अवैधः इति निर्णयः कृतः

ब्रिटिशसंसदीयव्ययनिरीक्षकः अस्मिन् वर्षे मार्चमासे अनुमानितवान् यत्...केवलं ३०० अवैधप्रवासिनः रवाण्डादेशं निर्वासयितुं न्यूनातिन्यूनं ६० कोटिपाउण्ड् (७७० मिलियन डॉलर) व्ययः भविष्यति

किन्तुब्रिटिशस्य पूर्वप्रधानमन्त्री ऋषिसुनाक् अद्यापि स्वस्य कार्यकाले "रवाण्डायोजनायाः" कृते धक्कायति स्म . अस्मिन् वर्षे एप्रिलमासस्य २२ दिनाङ्के ब्रिटिशसंसदस्य द्वयोः सदनयोः योजना पारितवती । सुनकः तदा अवदत् यत् अवैधप्रवासीनां निर्वासनं १० तः १२ सप्ताहेषु आरभ्यते इति। सः मेमासे शीघ्रं संसदनिर्वाचनस्य घोषणां कृतवान्, परन्तु जुलैमासे निर्वाचने तस्य कन्जर्वटिवपक्षस्य लेबरपक्षेण सह मर्दनपराजयः अभवत् ।

ब्रिटिश-लेबर-पक्षस्य नेता केइर् स्टारमरः प्रधानमन्त्रित्वेन तत्क्षणमेव "रवाण्डा-योजनायाः" उन्मूलनस्य घोषणां कृतवान् ।

अनेकानाम् आक्षेपाणां अभावेऽपि ब्रिटिशसंसदस्य हाउस् आफ् लॉर्ड्स् "रवाण्डा योजना" >> इति पारितवती अस्ति