समाचारं

ताइवान-माध्यमाः : "हान कुआङ्ग्"-अभ्यासस्य प्रथमदिने "क्लाउड्ड् लेपर्ड्" इति बख्रिष्टं वाहनम् एकेन नागरिकवाहनेन सह टकरावं कृतवान् पुलिसैः दुर्घटनाकारणस्य अन्वेषणं कृतम्।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] चाइना टाइम्स् इत्यादीनां ताइवान-माध्यमानां समाचारानुसारं २२ जुलै दिनाङ्के ताइवान-सेनायाः "हान कुआङ्ग् ४०" वास्तविकः सैन्य-अभ्यासः अधुना एव २२ दिनाङ्के प्रायः सायं ८ वादने, लेन १५९, सेक्शन् २, लॉन्ग्मी रोड्, आरब्धः बाली मण्डले, न्यू ताइपे नगरे प्रवेशद्वारे एकः श्वेतवर्णीयः निजीयात्रीकारः सेनायाः सीएम-३४ "मेघयुक्तेन तेन्दुआ" इति बख्तरयुक्तेन वाहनेन सह टकरावः अभवत्, यत्र मन्दं अधः भागे कोऽपि घातितः नासीत्।

"क्लाउड् लेपर्ड" इति बख्तरयुक्तं वाहनं २२ दिनाङ्के न्यू ताइपे-नगरस्य बाली-मण्डले निज-यात्रीकारेन सह दुर्घटनाम् अभवत् ।ताइवान चाइना टाइम्स् न्यूज नेटवर्क् इत्यस्मात् चित्रम्

समाचारानुसारं लिन् उपनामिका ३८ वर्षीयः महिला लॉन्ग्मी-मार्गेण वुगु-दिशि श्वेतवर्णीयं वाहनम् चालयति स्म, तस्याः एव दिशि गच्छन्त्याः "क्लाउड्ड् लेपर्ड्" इति बख्रिष्टवाहनेन सह टकरावः अभवत् कथ्यते यत् यदा दुर्घटना अभवत् तदा मार्गखण्डे मन्दप्रकाशस्य कारणात् कवचवाहनस्य चालकः पार्श्वे यानं न लक्षितवान्, वामे विदेशीयवस्तूनि परिहरन् यदृच्छया संघातं कृतवान्, येन दक्षिणद्वारस्य क्षतिः अभवत् तथा श्वेतवाहनस्य फेण्डरः।

रिपोर्ट् प्राप्तस्य अनन्तरं न्यू ताइपे-नगरस्य पुलिसविभागस्य लुझौ-शाखाया लॉन्गयुआन्-पुलिस-स्थानकस्य, यातायात-विभागस्य च अधिकारिणः घटनास्थले प्रेषितवती यत् ते घटनायाः निवारणं कृत्वा यातायात-प्रवाहं मार्गान्तरं कृतवन्तः उभयोः चालकयोः मद्यस्य परीक्षणं सकारात्मकं जातम्, दुर्घटनायाः विस्तृतकारणं च निरीक्षकाणां अधिकसमीक्षया स्पष्टं कर्तव्यम् अस्ति ।

समाचारानुसारं ताइवानसेनायाः षष्ठसेनाकोरेण २२ तमे दिनाङ्के सायंकाले उक्तं यत् बालीमण्डलस्य लोङ्गमीमार्गखण्डे २६९ तमे ब्रिगेडस्य ८चक्रीयवाहनेन सह ड्रिल-पैन्नेवरं कृत्वा टकरावः अभवत् एकः आहतः अभवत् । सम्प्रति सम्पूर्णं प्रकरणं पुलिसैः अन्वेषणं क्रियते, प्रासंगिकाः विषयाः सैन्यवाहनबीमाविनियमानाम् अनुसारं निबद्धाः भविष्यन्ति। षष्ठः कोरः अवदत् यत् अभ्यासस्य समये अधिकारिणां सैनिकानाञ्च सतर्कतां सुदृढं कर्तुं स्वसैनिकानाम् निर्देशं दास्यति, विशेषतः रात्रौ मार्गवाहनस्य सुरक्षाजोखिमप्रबन्धनं नियन्त्रणं च, येन एतादृशघटनानां पुनरावृत्तिः न भवति।

ताइवानसेनायाः वार्षिकः "हान कुआङ्ग ४०" अभ्यासः २२ जुलै दिनाङ्के पञ्चदिवसीयचतुरात्रयोः वास्तविकसैन्यसत्यापनपाठ्यक्रमेण आरभ्यते। अस्मिन् वर्षे ताइवानस्य रक्षाविभागेन विशेषतया "कोऽपि विध्वंसकाः नास्ति" इति घोषितम्, यस्य अर्थः अस्ति यत् प्रदर्शन-एककाः प्रत्येकस्य विषयस्य कृते स्वस्य वरिष्ठैः निर्धारितस्य "प्रश्नानां" विवरणं पूर्वमेव न जानन्ति स्म

ताइवानदेशस्य तमकाङ्गविश्वविद्यालयस्य सामरिक अध्ययनसंस्थायाः सहायकप्रोफेसरः हुआङ्ग जीएजेङ्गः लेखं लिखितवान् यत् कस्यापि युद्धक्रीडायाः सैन्यव्यायामस्य वा पटकथा भवति, परन्तु अस्मिन् समये अनुकरणस्य स्तरं वर्धयितुं केवलं "स्क्रिप्टेड्, नो स्पोइलर्" इति एव . सः उल्लेखितवान् यत् विगत 40 वर्षेषु, भवेत् तत् वास्तविकं सैन्यसङ्घर्षं यत् जनसामान्यं कृते उद्घाटितं नास्ति, अथवा अग्निशक्तिप्रदर्शनं यत् "विदेशीयदूतावासकर्मचारिणः" ताइवानदेशे स्थानीयभद्रजनाः च भ्रमणार्थं आमन्त्रयन्ति, "हान कुआङ्ग" अभ्यासः एव आसीत् प्रायः "व्यायामस्य अपेक्षया अभिनयः" इति आलोचितः । ताइवानस्य चाइना टाइम्स् इलेक्ट्रॉनिक न्यूज इत्यनेन उक्तं यत् अस्मिन् वर्षे "हान कुआङ्ग" अभ्यासेन अग्निशक्तिप्रदर्शनपाठ्यक्रमः रद्दः कृतः, परन्तु वस्तुतः "हान कुआङ्ग" अग्निशक्तिप्रदर्शनं अस्ति वा न वा इति न कृत्वा शो अस्ति।