समाचारं

युक्रेनदेशस्य मुख्यसेनापतिः : रूसीसेना पूर्वीयमोर्चायां आक्रमणं कुर्वती अस्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​२२ जुलै-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की-इत्यनेन २०६८ तमस्य वर्षस्य २२ दिनाङ्के उक्तम् ।पूर्वीयुक्रेनदेशस्य पोक्रोव्स्क्-नगरस्य रसदकेन्द्रं प्रति अग्रे गन्तुं प्रयतमाना रूसीसैनिकाः भयंकरं आक्रमणं कुर्वन्ति, यत्र मोर्चायां प्रचण्डयुद्धं प्रचलति।

समाचारानुसारं रूस-युक्रेनयोः मध्ये द्वन्द्वस्य प्रारम्भात् प्रायः २९ मासाः अभवन् युक्रेन-देशेन जनशक्ति-अभावस्य समस्यायाः समाधानार्थं स्वस्य परिचालन-प्रयत्नाः वर्धिताः, पश्चिम-देशात् तोप-बल-बलीकरणं च प्राप्तम्, परन्तु रूसी-सेना अग्रे गच्छति

समाचारानुसारं सेर्स्की इत्यनेन युक्रेनदेशस्य पूर्वीययुद्धक्षेत्रे एकं वक्तव्यं प्रकाशितम् यत् "शत्रुः तेषां पर्याप्तं हानिम् न अवलोक्य पोक्रोव्स्क्-नगरं प्रति अग्रे गच्छति स्म" इति

▲फाइल फोटो: यूक्रेनियन सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर सेर्स्की (दृश्य चीन)

प्रतिवेदनानुसारं सार्वजनिकयुद्धक्षेत्रगुप्तचरनक्शानां अनुसारं पोक्रोव्स्क्-नगरं रूसीसेनायाः कब्जितक्षेत्रात् २५ किलोमीटर्-नगरात् न्यूनं दूरं वर्तते, तस्य मार्गस्य रेलमार्गस्य च सङ्गमे स्थितम् अस्ति, येन युक्रेन-सेनायाः कृते महत्त्वपूर्णं रसद-बिन्दुः अस्ति .

सेर्स्की अवदत् यत् - "समग्रं युद्धक्षेत्रं भिन्न-भिन्न-तीव्रतायां सक्रिय-युद्ध-कार्यक्रमं प्रचलति" इति सः सूचितवान् यत् रूसीसेना दक्षिण-युक्रेन-नगरस्य खर्सोन्-नगरस्य समीपे जलोढ-मैदानीद्वीपान् अपि कब्जितुं प्रयतते

स्रोतः सन्दर्भवार्ता