समाचारं

फक्सिन्, लिओनिङ्ग इत्यत्र सेकेण्ड हैण्ड् आवासस्य "गोभीमूल्यं": प्रतिवर्गमीटर् केवलं कतिपयानि शतानि युआन्, अविवाहिताः वंध्याः च जनाः प्रवहन्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठः चित्राणि च丨लि हे

सम्पादक丨Xueli Wang

क्षियाओशुं कारमध्ये नीत्वा लिउलिउ इत्यनेन बीजिंग-नगरं पूर्णतया त्यक्तुं निर्णयः कृतः ।

Xiaoshu इति सिवेट् बिडालः सा उद्धृता अस्ति सा चतुर्वर्षीयः अस्ति Liuliu इत्यस्य स्वस्य game ID Dashu इति, अतः सा बिल्लीपुत्रस्य नाम Xiaoshu इति कृतवती । बिडालेन सह रेलयाने आरुह्य असुविधा आसीत्, अतः लिउलिउ ११०० युआन् मूल्येन वैन् भाडेन गृहीतवान् । अतः अस्मिन् ग्रीष्मकाले क्षियाओशुः हल्के धूसरवर्णे बिडालपुटे स्थापितः, नेत्राणि ज्वलन्ति, न तु कोलाहलपूर्णानि, शान्ततया स्वस्वामिना सह अग्रिमनगरं प्रति गच्छति स्म ।

लिउलिउ-नगरस्य गन्तव्यं फुक्सिन् इति संसाधन-क्षीण-नगरम् अस्ति यत् लिओनिङ्ग-प्रान्ते यत्र एतत् स्थितम् अस्ति तत्र सकलराष्ट्रीयउत्पादस्य अन्तिमस्थाने अस्ति ।

परन्तु सामाजिकमाध्यमेषु यत्र युवानः सक्रियताम् अनुभवन्ति तत्र फक्सिन् तेषां पलायनम् अस्ति। पूर्णदेयेन गृहक्रयणस्य विषये आख्यायिकाः सन्ति - केचन जनाः स्वजीवने प्रथमं गृहं २८,००० युआन् मूल्येन क्रीतवन्तः, केचन जनाः अन्ततः शयनार्थं निवृत्त्यर्थं च उत्तमं स्थानं प्राप्तवन्तः इति शोचन्ति, नवनिर्मितगृहे सूर्यास्तस्य चित्राणि च गृहीतवन्तः , ते क्षणमात्रेण आगताः यत्र अहं सम्पूर्णतया स्वस्थः अभवम् इति वदन्। "कममूल्येन आवासस्य प्रवर्तकस्य" हेगाङ्गस्य तुलने फुक्सिन्-नगरस्य भौगोलिकं स्थानं अधिकं लाभप्रदम् अस्ति - बीजिंग-नगरात् ६०० किलोमीटर्-अधिकं दूरम् अस्ति, उच्चगति-रेलयानेन च घण्टाद्वयाधिकं यावत् गन्तुं शक्यते जलवायुस्य दृष्ट्या अत्र हेगाङ्ग इव दीर्घः शीतलः च शिशिरः नास्ति ।

लिउलिउ एतैः पदैः "प्रेरितः" अभवत् यत् सः फक्सिन् -नगरं गन्तुं शक्नोति । अस्मिन् वर्षे फेब्रुवरीमासे सा ३५,००० युआन् व्ययितवती यत् स्थानीयतया ५० वर्गमीटर् अधिकस्य पुरातनं गृहं क्रेतुं शक्नोति, यस्य मूल्यं प्रतिवर्गमीटर् ७०० युआन् अभवत् । सा अवदत् यत् एतत् मूल्यं सौदामिकी अस्ति, परन्तु यदि भवान् भाग्यशाली अस्ति तर्हि अपि प्रतिवर्गमीटर् ३०० युआन् अधिकं मूल्येन गृहं प्राप्तुं शक्नोति।

अस्मिन् वर्षे जूनमासे फक्सिन्-नगरे लिउलिउ-इत्यस्य साक्षात्कारः अभवत् । २० वर्षीयः एषा बालिका तदानीन्तनः नवीनीकरणे व्यस्तः आसीत् सा स्वस्य अर्धं समयं मां कथयति स्म यत् सा फक्सिन् किमर्थं चिनोति स्म, शेषं अर्धं समयं च फक्सिन्-नगरे सम्मुखीकृतानां दुष्टानां विषये शिकायतुं व्यतीतवती । तस्मिन् दिने रात्रिभोजनानन्तरं सा मां मम गृहं अन्वेष्टुं फक्सिन्-नगरस्य अर्धाधिकं परितः नीतवती, अहं च प्रायः अनेकवारं गलतमार्गं गृहीतवान् - स्पष्टतया, सा अस्मिन् नगरेण पर्याप्तं परिचिता नासीत्

लिउलिउ इत्यादयः नूतनाः प्रवासिनः अतिशयेन सन्ति ये फक्सिन् इत्यनेन अपरिचिताः सन्ति । ते ५०० जनानां WeChat समूहान् निर्मितवन्तः, यादृच्छिकवस्तूनाम् विषये गपशपं कुर्वन्ति स्म, यदा कदा च स्वमार्गेण स्वस्य भावः अन्वेष्टुं अफलाइनसमागमानाम् आयोजनं कुर्वन्ति स्म । १२ वर्षाणि यावत् फुक्सिन्-नगरे निवसन् वानवान्-भ्राता मां अवदत् यत् वर्षेषु फक्सिन्-नगरे दशसहस्राणि नूतनाः प्रवासिनः आगताः ।

तेषु प्रायः सर्वेषां अतीतः अस्ति यस्य विषये सुलभतया वक्तुं न शक्यते । फक्सिन्-नगरे गृहस्य स्वामित्वस्य अतिरिक्तं ते नूतनजीवनस्य आरम्भस्य अपि आशां कुर्वन्ति । “वयं न शयनार्थं फक्सिन्-नगरम् आगताः, न च दर्शयामः, केवलं नूतनरीत्या एकान्तवासं कृतवन्तः” इति वानवान-भ्राता मित्रमण्डले लिखितवान् ।

बालिकायाः ​​जीवने विश्वासः

लिउलिउ गृहेषु आकृष्टः अस्ति।

तस्याः गृहनगरं मध्यचीनदेशे सुन्दरपर्वतैः, निर्मलजलयुक्ते च लघुनगरे अस्ति । मम गृहनगरे एकः प्रथा अस्ति यदि कस्मिंश्चित् कुटुम्बे पुत्राः पुत्र्याः च सन्ति तर्हि बालिका नववर्षे गृहं गन्तुं न शक्नोति "वृद्धाः वदन्ति यत् यदि भवन्तः गृहं गच्छन्ति तर्हि तस्य प्रभावः पुरुषाणां धनं भविष्यति।" परिवारः।" लिउलियुः स्वचक्षुषा दृष्टवान्। चीनीयनववर्षे मम मातुलस्य गृहं गन्तुं अनुमतिः नास्ति इति मया दृष्टम्।

लिउलियुः एकमात्रः बालकः अस्ति, तस्याः एषा समस्या नास्ति, परन्तु सा अतीव पूर्वमेव ज्ञातवती यत् तस्याः मातापितृगृहद्वयस्य तया सह किमपि सम्बन्धः नास्ति इति । केषुचित् केवलं कन्यायुक्तेषु कुटुम्बेषु यदि एकः मातापिता स्वर्गं गच्छति तर्हि कुटुम्बे पुरुषबन्धुः पुत्रधर्मं दातुं अवश्यं द्रष्टव्यः । पुत्रधर्मदानाय शर्तः अस्ति यत् पुत्रधर्मदातृव्यक्तिं सम्पत्तिं दानं करणीयम् ।

"मम मातापितरौ एतत् न कुर्वन्ति स्यात्, परन्तु अहं स्वयमेव परिश्रमं कर्तुम् इच्छामि, स्वस्य गृहस्य स्वामित्वं च कर्तुम् इच्छामि" इति लिउलिउ अवदत् ।

न्यूनानि आवासमूल्यानि फुक्सिन्-नगरे गृहक्रयणार्थं बहवः जनाः आकर्षयन्ति

"२११" विश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा सा प्रथमं गुआङ्गझौ-नगरे कार्यं कर्तुं गत्वा कम्पनीद्वारा प्रदत्ते छात्रावासे निवसति स्म, एकस्मिन् कक्षे अनेके जनाः आसन्, दैनन्दिन-आवश्यकतानि च एकत्र मिश्रितानि आसन्, यत्र किमपि गोपनीयता नासीत् सा कञ्चित् भागं कर्तुं बहिः गता, मासिकं किराया १४०० युआन् आसीत् । दूरभाषेण वार्तालापं कुर्वन्ती तस्याः स्वरः न्यूनः करणीयः अस्ति;

परन्तु गृहक्रयणं तस्याः कृते अप्राप्यम् आसीत् - तस्मिन् समये ग्वाङ्गझौ-नगरे गृहस्य मूल्यं प्रतिवर्गमीटर् प्रायः २०,००० युआन् आसीत्, जून-जून-मासेषु तस्याः वेतनं च प्रायः ४,००० युआन् आसीत्

वर्षद्वयानन्तरं लिउलिउ ग्वाङ्गझौ-नगरं त्यक्त्वा बीजिंग-नगरे कार्यं कर्तुं अगच्छत् । अत्र किराया अपि महत्तरं भवति, यत्र साझावासस्य मूल्यं प्रारम्भिकं १८०० युआन् तः २२०० युआन् यावत् वर्धते । गृहस्वामीयाः केचन अभ्यासाः अपि तस्याः असहजतां जनयन्ति स्म । कोविड-१९-लॉकडाउन-काले सा स्वगृहस्वामीं प्रति प्रस्तावम् अयच्छत् यत् सा स्वामि-समूहे सम्मिलितुं इच्छति येन समुदायस्य विविधानि सूचनानि समये एव द्रष्टुं शक्नोति। गृहस्वामी केवलं स्वामिना एव प्रवेशः कर्तुं शक्यते इति वदन् अस्वीकृतवान् ।

किञ्चित्कालानन्तरं गृहस्वामी लिउलिउ इत्यस्मै अवदत् यत् तस्य पुत्रस्य विवाहः भवति, गृहं कदापि विक्रीयते इति । किञ्चित्कालानन्तरं गृहस्वामी पुनः तां सूचयिष्यति । लिउलिउ प्रतिदिनं भयेन वसति स्म, यावत् सा बहिः न गच्छति स्म तावत् गृहं न विक्रीतम् ।

"स्वामित्वं, न तु किरायेदारः" इति विचारः लिउलिउ इत्यस्य मनसि अधिकाधिकं तीव्रः अभवत्, परन्तु न केवलं गुआङ्गझौ-बीजिंग-नगरयोः आवासमूल्यानि तस्याः प्राप्यतायां परे आसन्, अपितु यस्मिन् काउण्टी-नगरे तस्याः गृहनगरं स्थितम् आसीत्, तस्मिन् अपि... एकस्य गृहस्य मूल्यं प्रतिवर्गमीटर् ७,००० तः ८,००० युआन् यावत् वर्धितम् आसीत् सा पूर्णतया क्रयणस्य क्षमता नासीत् ।

किं च, लिउलिउ स्वगृहनगरं न प्रत्यागन्तुं निश्चितः अस्ति। प्रायः दूरभाषेण तस्याः मातापितरौ तया सह कतिपयेभ्यः शब्देभ्यः अधिकं यावत् अपि न सम्भाषणं कुर्वन्ति स्म, ते च सर्वदा पृच्छन्ति स्म यत् कदा विवाहः भविष्यति इति तस्याः पिता अपि वदति स्म यत् परस्परं ज्ञात्वा एकमासान्तरे विवाहः कर्तुं शक्यते इति कतिपयवर्षेभ्यः पूर्वं लिउलिउ इत्यस्य दीर्घदूरसम्बन्धः आसीत्, सः विच्छेदात् परं एकलः अस्ति । सा विषयं परिहरितुं विविधानि बहानानि कृतवती, तस्याः मातापितरौ च त्यक्तुं न इच्छन्तौ बन्धुमित्रयोः माध्यमेन अन्धतिथिभिः परिचयं दत्तवन्तौ

मातापितृणां मुखस्य खण्डनं न कर्तुं लिउलिउ प्रायः तान् WeChat इत्यत्र योजयति । कतिपयानि वाराः गपशपं कृत्वा किमपि न अभवत् ।

पुरुषाणां उद्देश्यं प्रत्यक्षं स्पष्टं च भवति, विवाहं कृत्वा सन्तानं प्राप्तुं। यथा आध्यात्मिकजीवनं यस्य विषये लिउलिउ चिन्तयति, ते तत् न अवगच्छन्ति, ते च तत् अवगन्तुं न अभिलषन्ति। मातापितृणां अवगमनं तेषां पुरुषाणां सदृशम् आसीत् ते पुनः पुनः लिउलिउ इत्यस्मै अवदन् यत् यस्य इच्छति तस्य सह शिशुः भवितुम् अर्हति, पश्चात् अपेक्षया पूर्वं शिशुः प्राप्तुं श्रेयस्करम् इति अपि च, यावत् द्वयोः पक्षयोः बालकाः सन्ति तावत् ते भावनात्मक-आध्यात्मिक-जीवन-सम्बद्धेषु विषयेषु सम्झौतां कर्तुं शक्नुवन्ति । वृद्धाः वृद्धाः लिउलिउ इत्यस्मै अपि "एतस्मिन् एव वीथिकायां एकं पुरुषं अन्वेष्टुम् उपदिष्टवन्तः यः तस्य विषये सर्वं जानाति, सहजतया च परिभ्रमितुं शक्नोति" इति ।

प्रत्येकं विवाहस्य, प्रसवस्य च विषयः आगच्छति तदा द्वयोः पक्षयोः दुःखं भवति । लिउलियुः अद्यापि स्वपित्रा सह सम्भाषणं स्मरति ।

"मया मम पितरं पृष्टम्, भविष्ये मम पतिः मां वञ्चयति चेत् अहं किं कर्तव्यम्? सः अवदत् यत् केवलं स्वसम्बन्धं परिवर्तयितुं आवश्यकम् अस्ति।"

"वेश्यायां गच्छामि चेत् किं कर्तव्यम्?"

"विवाहानन्तरं त्वं वेश्यावृत्तिं न गमिष्यसि।"

"किं यदि सः घरेलुहिंसां करोति?"

"भवतः माता च अहं च आजीवनं युद्धं युद्धं च कुर्वन्तौ आस्मः।"

“यदि एताः गम्भीराः समस्याः उत्पद्यन्ते तर्हि अहं तलाकं प्राप्नुयाम् वा?”

"नहि!"

एतेन सम्भाषणेन लिउलिउ इत्यस्य अन्धतिथिः विवाहः च अस्वस्थतापूर्णः अभवत् । सा सम्यक् जानाति स्म यत् एकस्मिन् दिने सा पलायितुं न शक्नोति, अन्धदिने सा परिचितेन पुरुषेण सह विवाहं कर्तुं प्रवृत्ता भविष्यति । ततः सा स्वस्य कृते त्यक्तः विकल्पः आसीत् यत् सः सुइट् क्रेतुं शक्नोति।

"मम कृते गृहं किञ्चित्पर्यन्तं स्वतन्त्रता अस्ति। न्यूनातिन्यूनं तत् भवन्तं प्रतिबन्धं न कर्तुं ददाति। यथा यदा भवतः परिवारः नास्ति तदा भवतः मातापितृभिः प्रतिबन्धः न करणीयः। भवतः पश्चात्।" विवाहं कुरु, भवतः पतिः सर्वदा भविष्यति मातापितृगृहे किञ्चित्कालं यावत्, ततः किञ्चित्कालं यावत् भर्तुः गृहं गत्वा, ततः वृद्धा सति बालकगृहं प्रति उड्डीय गच्छतु , सा निराशायां मातापितृगृहं गत्वा पुनर्विवाहस्य विषये कष्टं श्रोतुं न प्रवृत्ता भविष्यति, तस्याः ऊर्जां न क्षीणं कर्तव्यं भविष्यति, स्थाने भवन्तः शैल्यां त्यक्त्वा स्वस्य जीवनं जीवितुं शक्नुवन्ति स्वजीवनम् ।

वीथिकायां न्यूनलाभस्य आवासस्य सूचना

सा हेगङ्गं मन्यते स्म, परन्तु तत्र दीर्घशीतकालैः भयभीता अभवत् । सस्तेषु आवासेषु ऑनलाइन अन्वेषणं कुर्वन् लिउलियुः फक्सिन् इत्यस्य दृष्टिम् अकरोत् । तत्र बहवः जनाः स्वमाध्यमेषु कार्यं कुर्वन्ति, ते च वदन्ति यत् एतत् “शयनयोग्यं” स्थानम् अस्ति ।

फक्सिन्-नगरम् आगमनात् पूर्वं लिउलिउ इत्यस्य अस्य नगरस्य विषये किमपि कल्पना नासीत् । तस्याः सम्पूर्णस्य लिओनिङ्ग-प्रान्तस्य विषये विचारः अपि नासीत् सा केवलं टिएलिंग्, झाओ बेन्शान्, एरेन्झुआन् इत्यादीनां विषये एव जानाति स्म । २०२३ तमस्य वर्षस्य अक्टोबर्-मासे एकस्मिन् सप्ताहान्ते सा बीजिंग-नगरात् फक्सिन्-नगरं प्रति उच्चगति-रेल-टिकटं क्रीतवत्यः ।

तस्याः फक्सिन् इत्यस्य विषये महती अपेक्षा नासीत् । विश्वविद्यालयाः च, यत् जीवनाय पर्याप्तम् अस्ति।" तदनन्तरं सा कतिपयानि अपि वाराः आगत्य गृहं क्रेतुं निश्चितवती ।

एजन्सीद्वारा अनुशंसितानां कतिपयानां गृहानाम् तुलनां कृत्वा सा एकं पारिवारिकं गृहं चिनोति स्म यत्र बहवः सेवानिवृत्ताः कार्यकर्तारः निवसन्ति स्म । तस्याः मते न्यूनातिन्यूनम् अस्य अर्थः अस्ति यत् निवासिनः गुणवत्ता सुन्दरी अस्ति। समुदायः फक्सिन् दक्षिणस्थानकात् भित्तिना पृथक् अस्ति । अदूरे एकं पुलिस-स्थानकं आसीत्, येन लिउलिउ सुरक्षितः इति अनुभवति स्म ।

लिउलियुः यस्मिन् गृहे रुचिं लभते तत् द्वितीयतलस्य अस्ति, यत्र द्वौ शय्यागृहौ, ५० वर्गमीटर् व्यासस्य एकं वासगृहं च अस्ति, समग्रं याचितं मूल्यं ३५,००० अस्ति गृहस्वामी सेवानिवृत्तकार्यकर्तृयुगलम् आसीत् येषां सह वार्तालापः सुलभः आसीत् पक्षद्वयेन बहु वार्तालापं विना सौदान् बन्दं कर्तुं निर्णयः कृतः । एजेण्टः लिउलिउ इत्यस्मै अवदत् यत् द्वितीयतलस्य मूल्यं फक्सिन् इत्यस्य सेकेण्ड हैण्ड् आवासविपण्ये दुर्लभम् अस्ति, अतः तत् मिस् इति गण्यते स्म । लिउलियुः शीघ्रमेव गृहस्य भुक्तिं स्थानान्तरितवान् ।

लिउलिउ इत्यत्र गृहं क्रीतवन्

गृहस्य आवेदनं कर्तुं भवतः गृहपञ्जीकरणपुस्तकस्य आवश्यकता अस्ति लिउलियुः स्वमातापितरौ ज्ञातुम् न इच्छति स्म, अतः सः स्वस्य परिचयपत्रं गृहीत्वा स्वगृहनगरे नूतनपत्रं प्राप्तुं आवेदनं कृतवान्, यत् गृहपञ्जीकरणपुस्तकं नष्टम् इति दावान् अकरोत्। ततः अहं प्रतिस्थापनगृहपञ्जीकरणपुस्तकं गृहीत्वा प्रक्रियां गत्वा स्वामित्वं स्थानान्तरयितुं फक्सिन्नगरं प्रत्यागच्छम् अहं प्रायः १० दिवसेषु गृहपञ्जीकरणपुस्तकं प्राप्तवान्।

तस्याः कृते महत् रक्तं पुस्तकं आत्मविश्वासः अस्ति, भविष्ये अनिश्चितजीवनस्य अपि गारण्टी अस्ति।

महिमा पतनं च

फक्सिन् विषये मया आरम्भे चिन्तितम् यत् एतत् निर्जनं भविष्यति, पूर्वोत्तरचीनदेशस्य पुरातनस्य औद्योगिकमूलस्य क्षयः, लज्जा च धारयिष्यति इति। ऑनलाइन सार्वजनिकसूचनाः दर्शयति यत् फुक्सिन् पूर्वोत्तरचीनस्य दक्षिणे आन्तरिकमङ्गोलियापठारस्य लिआओहे मैदानस्य च मध्ये स्थितः अस्ति तथा च वायव्ये लिओनिङ्गस्य नगरीयग्रामीणजनसंख्या संयुक्तरूपेण २० लक्षं तः न्यूना अस्ति एकः मीडियाव्यक्तिः इति नाम्ना मम स्मृतौ फक्सिन् प्रायः "खनन-आपदैः" "गैस-विस्फोटैः" च सम्बद्धः भवति - उदाहरणार्थं, २००५ तमे वर्षे फरवरी-मासस्य १४ दिनाङ्के लियाओनिङ्ग-प्रान्तस्य सुन्जियावान्-कोयलाखाने हैलीशाफ्ट्-दुर्घटना फुक्सिन्-खनन-(समूह)-कम्पनी , Ltd. विशेषतया गम्भीरे गैसविस्फोटदुर्घटने २१४ जनाः मृताः ।

तस्मिन् वस्तुतः गत्वा अयं नगरे मम केचन रूढिवादाः भग्नाः अभवन् अन्धकारमात्रेण शकटं आकृष्य टोकरीं वहन् वृद्धः सामग्रीक्रयणार्थं प्रातःकाले विपण्यं गृह्णाति । सायंकाले युवानः क्रमेण कार्यात् अवतरन्ति ततः परं अनेके प्रसिद्धाः रात्रौ विपणयः विशालजनसमूहेन सङ्कीर्णाः भवन्ति, ये अन्येषु अन्तर्जालप्रसिद्धनगरेषु खाद्यवीथिभ्यः भिन्नाः न सन्ति

फक्सिन्-नगरस्य सर्वाधिकं प्रतिनिधि-स्थलं हैझोउ-मुक्त-गर्त-खानस्य राष्ट्रिय-खनन-उद्यानम् अस्ति । पूर्वं एतत् सुप्रसिद्धा हैझोउ-मुक्त-गर्त-अङ्गारखानम् आसीत् २००५ तमे वर्षे बन्दीकरणानन्तरं राष्ट्रिय-खनन-उद्यानानां प्रथम-समूहेषु अन्यतमम् इति सूचीकृतम् । उत्तरतः दक्षिणपर्यन्तं प्रायः २ किलोमीटर्, पूर्वतः पश्चिमपर्यन्तं प्रायः ४ किलोमीटर् दीर्घः अस्ति । प्रायः ३५० मीटर् गभीरतायाः खानिः तेषु दिनेषु फक्सिन्-महिम्ना पूरिता अस्ति ।

Fuxin Haizhou Open-pit Coal Mine एकस्याः पीढीयाः स्मृतिः अभवत्

१९५३ तमे वर्षे जुलै-मासस्य प्रथमे दिनाङ्के एशिया-देशस्य एषा बृहत्तमा यंत्रयुक्ता, विद्युत्-युक्ता, आधुनिक-बृहत्-अङ्गार-खानः, विश्वस्य द्वितीय-बृहत्तमः, मम देशः च आधिकारिकतया कार्यान्वितः १९५४ तमे वर्षे चाइना-पोस्ट्-द्वारा निर्गताः स्मारक-डाकटिकटाः १९६० तमे वर्षे पञ्च-युआन्-आरएमबी-इत्यस्य तृतीय-समूहस्य पृष्ठभागे स्थापिताः प्रतिमानाः च उभयत्र हाइझोउ-खुले-गड्-खाने विद्युत्-पिक्-सहितं कोयला-खनन-कार्यक्रमस्य दृश्यानि उपयुज्यन्ते स्म

एकः पुरातनः खनकः मां अवदत्, "तस्मिन् समये फक्सिन् एकः बृहत् कारखाना इव आसीत् । हैझोउ खानिकेः अतिरिक्तं अनेकाः खानिः आसन् । ​​तत्र प्रायः ३५०,००० जनाः अङ्गार-उद्योगे संलग्नाः आसन्, तेषां परिवारैः सह, येषां भागः १०% भागः आसीत् तस्मिन् समये फक्सिन्-नगरे जनानां कुलसंख्या । यदि एषः अङ्गारः रेलयाने भारितः स्यात् तर्हि सः भूमध्यरेखायाः सह ३.५ वारं पृथिवीं परिभ्रमितुं शक्नोति स्म ।

परन्तु खानिः सर्वदा बहिः खनितः भविष्यति। पुरातनखनकानां स्मृतौ १९९० तमे दशके प्रायः फक्सिन् अङ्गारखानस्य वैभवः अकस्मात् मन्दः जातः यथा यथा अङ्गारसम्पदः क्रमेण क्षीणाः भवन्ति स्म, खननव्ययः च वर्धते स्म, तथैव अङ्गारप्रधानः एकलः उद्योगः न्यूनः भवितुं आरब्धवान्, ततः फक्सिन् "खानस्य" स्थितिः अभवत् श्रमः नगरस्य क्षयः च।" दुविधा। डोङ्गलियाङ्ग-खानः, पिंग'आन्-खानः, सिन्किउ-मुक्त-गर्त-कोयला-खानः, हैझौ-मुक्त-गर्त-खानः च एकस्य पश्चात् अन्यस्य बन्दाः अभवन्

अङ्गारस्य कारणेन समृद्धं क्षीणं च नगरं फुक्सिन्

अङ्गारखननकाले खनकाः चीनगणराज्यस्य स्थापनायाः आरम्भिकालात् मृत्तिकाशिलागृहेषु, इष्टकाकाष्ठगृहेषु, जापानीकठपुतलीकालस्य श्रमगृहेषु, सरलगृहेषु अपि च दीर्घकालं यावत् निवसन्ति स्म तस्मिन् समये फक्सिन् एकदा "शतशः माइलपर्यन्तं खानिः, शतशः माइलपर्यन्तं च शान्टी" इति जादुई परिदृश्यं प्रस्तुतवान् ।

२००५ तमे वर्षात् फक्सिन् स्वस्य “नम्बर १ आजीविका परियोजना” इति रूपेण झोपडपट्टीनां नवीनीकरणे केन्द्रितः अस्ति । झोपडपट्टीनां नवीनीकरणं कृत्वा अनेकेषां परिवाराणां कृते पुनर्वासगृहानां अनेकाः सेट् आवंटनं कर्तुं शक्यन्ते स्थानीयनिवासिनः अवदन् यत् पुनर्वासगृहाणां क्षेत्रफलं सामान्यतया लघु भवति, यत्र प्रत्येकं सेट् प्रायः ५० तः ६० वर्गमीटर् यावत् भवति।

अद्यतनं फक्सिन्-नगरे न्यूनमूल्यानि आवासाः अधिकतया स्थानान्तरण-आवासाः, पूर्वं निर्मिताः पुरातनाः गृहाः च सन्ति ।

फक्सिन्-नगरस्य मूलनिवासी इति नाम्ना "९५-दशक-उत्तर-पीढी" इति क्षियाओ वु इत्यस्य परिवारे त्रीणि स्थानान्तरणगृहाणि सन्ति, येषु प्रत्येकस्य क्षेत्रफलं ६० वर्गमीटर्-अधिकं भवति तस्य मातापितरौ खानिषु कार्यं कुर्वतः, परिवारः च एकस्मिन् कुण्डे निवसति स्म । जिओ वु इत्यस्य बाल्यकालस्य सीमितस्मृतौ १९९६ तमे वर्षे बहवः खानिः बन्दाः भवितुम् आरब्धाः, तस्य मातापितरौ परित्यक्तौ, जीवनं च एकदा संकटग्रस्तम् आसीत् । "सिन्हुआ डेली टेलिग्राफ्" इत्यनेन ज्ञापितं यत् "२००० तमे वर्षे फक्सिन्-नगरे १२९,००० अङ्गारकर्मचारिणः परित्यक्ताः, १९८,००० नगरनिवासिनः न्यूनतमजीवनसुरक्षारेखायाः अधः आसन्, येन नगरस्य कुलजनसंख्यायाः चतुर्थांशः भागः आसीत्

यदा जिओ वु वृद्धः अभवत् तदा सः ज्ञातवान् यत् तस्य मातापितरौ प्रायः २० वर्षाणां सेवां क्रीतवन्तौ, वर्षे च कतिपयानि शतानि युआन् क्षतिपूर्तिं प्राप्नुवन्ति स्म । अन्यं मार्गं अन्वेष्टुं ते फक्सिन्-नगरे एकं लघुभोजनागारं उद्घाटितवन्तः । कनिष्ठ उच्चविद्यालयात् स्नातकपदवीं प्राप्य कतिपयवर्षपर्यन्तं अन्यस्थानेषु यात्रां कृत्वा क्षियाओ वुः फुक्सिन्-नगरं प्रत्यागतवान्, यत्र सः स्वस्य पारिवारिकभोजनागारस्य साहाय्यं कृतवान्, पितुः कृते पाककला च शिक्षितवान्

यदा क्षियाओ वु स्थानान्तरणगृहं गतः तदा सः २२ वर्षीयः आसीत् । अचिरेण एव सः विवाहं कृत्वा सन्तानं प्राप्तवान्, तस्य जीवनं एकरसम् आसीत् । ईशान-चीनदेशे पुरातन-औद्योगिक-आधारस्य क्षयस्य वास्तविकतायाः कारणात् अस्मिन् नगरे ये युवानः समर्थाः सन्ति ते शेन्याङ्ग-हार्बिन्-नगरं गत्वा रीति-रिवाजेषु प्रवहन्ति, बीजिंग-नगरं च गच्छन्ति शङ्घाई।

फक्सिन्-नगरे जिओ वु-नगरस्य मित्राणि न्यूनानि न्यूनानि सन्ति "नगरं लघु, जीवनं एकरसः, आयः च न्यूनः अस्ति । को स्थातुम् इच्छति?"

अनेकानि अल्पमूल्यानि गृहाणि चिरकालात् रिक्तानि सन्ति

अवकाशदिनेषु बाल्यमित्राः कतिपयान् दिनानि यावत् पुनः आगच्छन्ति स्म । नग्ननेत्रेण द्रष्टुं शक्यते यत् ते सुष्ठु कुर्वन्ति, केचन वित्तकार्यं कुर्वन्ति, केचन निवेशेषु संलग्नाः सन्ति । क्षियाओ वु इत्यनेन उक्तं यत् प्रत्येकं तस्य मित्राणि पुनः आगच्छन्ति तदा ते सर्वदा सुवर्णं रजतं च धारयन्ति, सर्वविधं महत् कारं चालयन्ति, मिलित्वा चीनीयसिगरेट् च वितरन्ति। केवलं उच्चस्वरवार्तासु विद्यते यस्य रङ्गिणः जगतः क्षियाओ वु इत्यनेन सह किमपि सम्बन्धः नास्ति सः जानाति यत् सः चिरकालात् स्वमित्रैः सह तालमेलं स्थापयितुं असमर्थः अस्ति।

परन्तु यतः तस्य मातुः स्वास्थ्यं दुर्बलम् आसीत्, सः एकमात्रः बालकः च आसीत्, तस्मात् क्षियाओ वु न इच्छति चेदपि बहिः गन्तुं न शक्तवान् । कोविड्-19-महामारी-काले भोजनालयाः बन्दाः आसन्, महामारी-पश्चात् सः रात्रौ विपण्यं प्रति गतवान् ।

फक्सिन्-नगरस्य रात्रौ विपण्यं सर्वदा सजीवं भवति । अन्धकारमात्रेण डोङ्गफेङ्ग् रोड्, रेड एगेट्, यूआइकियाओ नाइट् मार्केट्स् इत्यादीनि दर्जनशः रात्रौ मार्केट्-स्थानानि व्यस्तानि भवन्ति, QR-कोड्-क्रयणस्य ध्वनिः च नित्यं भवति तत्र एकः वास्तविकः मटनकबाबस्वामिः अस्ति यः प्रत्यक्षतया "यदि शुद्धं मटनं न भवति तर्हि अहं म्रियमाणः" इति नाराविज्ञापयति। "अहं म्रियते" इति पात्रद्वयं परिमाणेन बृहत्तमं, प्रबलं, शक्तिशाली च, आत्मविश्वासपूर्णं च अस्ति । सम्पूर्णरात्रौ जिओ वु उत्साहेन ग्राहकानाम् आग्रहं कुर्वन् आसीत्, "भ्राता, वयं किं खादितुम् अर्हति?" केचन जनाः तस्य उत्साहेन आकृष्टाः अभवन्, अधिकाः जनाः शिरः न उत्थाप्य गतवन्तः । एवं प्रकारेण क्षियाओ वू प्रतिमासं सहस्राणि अर्जयितुं शक्नोति। अस्मिन् नगरे तस्य निवासः पर्याप्तः अस्ति ।

गतवर्षे सः स्वपरिवारस्य स्थानान्तरणगृहं ११०,००० युआन् मूल्येन विक्रीतवान् क्रेता फुजियान्-नगरस्य ३० वर्षीयः एकलः बालिका आसीत् यया उक्तं यत् सा फुक्सिन्-नगरे निवसितुं इच्छति । "अहं न जानामि यत् फक्सिन् इत्यस्य विषये एतावत् उत्तमं किम्। परन्तु तत् कुशलम्। अत्र अधिकाः युवानः भवितुम् अर्हन्ति।" प्रवासिनः ।

नवीनाः प्रवासिनः अल्पलाभगृहेषु निपीडिताः

फक्सिन्-नगरे साक्षात्कारे अहं अधिकांशं समयं नूतन-प्रवासीभिः सह पादचारेण मत्स्य-पालने च व्यतीतवान्, एकत्र १३ युआन्-मूल्यकस्य बुफे-भोजनाय च फक्सिन्-दक्षिण-स्थानकं प्रति भ्रमितवान् फक्सिन्-नगरे मूल्यानि अधिकानि न सन्ति ।

मालिकः अवदत् यत् केवलं एतेषु व्यञ्जनेषु अवलम्ब्य सः निश्चितरूपेण धनहानिम् अनुभविष्यति, धनं च मुख्यतया अन्येषां आला कार्टे पेयानां पेयानां च उपरि निर्भरं भवति। बहवः स्थानीयभ्रातरः बीयरस्य शीशीं पिबन्तः उच्चैः उद्घोषयन्ति स्म, "गहाहा! एषः गहाहा (किं करोषि, किं करोषि)!"

नवप्रवासिनः दुर्लभाः एव पेयम् आज्ञापयन्ति, ते खादितुम्, गच्छन्ति च ।

अस्मिन् समुदाये फक्सिन्-नगरात् बहवः नूतनाः प्रवासिनः निवसन्ति ।

वानवान् भ्राता नूतनप्रवासीनां "पूर्ववर्ती" अस्ति । अयं ४० वर्षीयः जिन्झौ-नगरस्य निवासी २०१२ तमे वर्षे फक्सिन्-नगरम् आगत्य स्वस्य कृते "मिलियन्स् आफ् पैट्रियट्स एन्टरिंग् फक्सिन्" इति ऑनलाइन-नाम दत्तवान् ।

फक्सिन्-नगरम् आगमनात् पूर्वं वानवान्-भ्राता भ्रमणशीलं जीवनं यापयति स्म - सः बीजिंग-शाङ्घाई-ग्वाङ्गझौ-इत्यादिषु नगरेषु भ्रमति स्म, प्रतिभूति-कम्पनीषु, वायदा-कम्पनीषु, द्वितीय-गृहस्वामीरूपेण च व्यापारं करोति स्म, परन्तु सः कदापि न कृतवान् नाम स्वस्य कृते, परन्तु सः बहु धनं न अर्जितवान्। सः अनुभवति स्म यत् तस्य गौरवपूर्णतमः क्षणः तदा आसीत् यदा सः बीजिंग-नगरे अतिरिक्तः आसीत्, ततः सः मां दर्शयितुं छायाचित्रं बहिः कृतवान् । तस्मिन् समये सः अद्यापि कृशः कठोरः च आसीत्, ऋजुनासिका, विदेशीयविशेषपुलिसस्य वर्णाधारी च आसीत् ।

न्यूनतमः कालः शेन्याङ्ग-नगरे आसीत् । तस्मिन् समये तस्य धनं अल्पम् आसीत्, अतः तस्य सामानं वहितुं द्विचक्रिकायाः ​​उपयोगः करणीयः आसीत्, शेन्याङ्ग-नगरस्य दाडोङ्ग-मण्डलस्य बावाङ्ग-मन्दिरस्य समीपे गृहं भाडेन ग्रहीतुं च अभवत् । तापनं नास्ति, मृत्तिका काङ्गः अपि अतीव लघुः अस्ति, अतः पार्श्वतः निद्रां कर्तव्यम् । शेन्याङ्ग-नगरे प्रथमवर्षस्य वसन्त-महोत्सवस्य समये गृहं अतिशीतं आसीत्, वानवान्-भ्राता पक्वाला-पैक्-द्वयं क्रीत्वा गृहे एव स्थापितवान् यत्र ते जमन्ति स्म । अन्ते द्वौ पक्वान्नपुटौ मूषकेन स्वयमेव च खादितः ।

फक्सिन्-नगरस्य अन्तिमः विरामः सिपिङ्ग् अस्ति । तत्र सः लघुहोटेलम् उद्घाट्य सखीं प्राप्तवान्, अन्ते च तस्य विच्छेदः अभवत् । अस्य विच्छेदस्य विषये वानवान् भ्राता अन्यत् शब्दं वक्तुं न इच्छति स्म, "सा जिलिन्-नगरस्य अस्ति। अन्ते अहं जिलिन-शब्दं अपि श्रोतुं न शक्तवान्, संक्षेपेण च तस्य उल्लेखं कर्तुं अपि न शक्तवान् to leave Siping - then तस्य दुःखदं स्थानम् अस्ति।

सः प्रथमं यथाशक्ति दूरं गन्तुम् इच्छति स्म । अतः मया ग्वाङ्गक्सी-नगरस्य लघुसीमानगरं विचारितम्, परन्तु पश्चात् मया श्रुतं यत् पार्श्वे म्यान्मारदेशे बहुधा युद्धानि भवन्ति, तोपगोलानि च चीनदेशे सहजतया पतितुं शक्नुवन्ति, अतः अहं त्यक्तवान् पश्चात् सामाजिकमञ्चेभ्यः अहं ज्ञातवान् यत् फक्सिन्-नगरे गृहमूल्यानि अपि न्यूनानि सन्ति, मम गृहनगरात् जिन्झौ-नगरात् अपि न दूरम् अस्ति । अतः अहम् अन्ते ईशानदिशि प्रत्यागत्य प्रतिवर्गमीटर् १,००० युआन् मूल्येन ५० वर्गमीटर् अधिकं गृहं क्रीतवन्।

"सस्तीतमाः सर्वे शीर्षतलेषु सन्ति। त्रयः तलाः वा न्यूनाः वा गृहाणि प्रायः एकलक्षयुआन् मूल्यात् आरभ्यन्ते।" मुख्यधारायां न सन्ति। फक्सिन् न्यूनमूल्यक आवासवृत्ते एकमाता जिओ वाङ्ग अतीव प्रसिद्धा अस्ति । सा आन्तरिकमङ्गोलियादेशस्य अस्ति, किञ्चित्कालं यावत् सा सुस्थितौ नासीत्, सा केवलं न्यूनतनावपूर्णं नगरं अन्वेष्टुम् इच्छति स्म, अन्ते च फक्सिन् इति नगरं चिनोति स्म । द्विवारं न्यूनमूल्येषु सेकेण्डहैण्ड्-गृहेषु परिवर्तनं कृत्वा क्षियाओ वाङ्गः एकं नूतनं वाणिज्यिकगृहं क्रेतुं ऋणं गृहीतवान् । तस्मिन् एव काले सः लघु-वीडियो-मञ्चे मध्यस्थव्यापारं आरब्धवान्, यत्र न्यूनमूल्यानां गृहविक्रयणस्य विशेषज्ञः आसीत् ।

“फुक्सिन्-नगरे न्यूनमूल्यानि गृहाणि मूलतः स्थानान्तरण-गृहाणि सन्ति” इति अन्यः एजेण्टः व्याख्यातवान् यत् केचन गृहाणि हानि-रूपेण अपि विक्रीयन्ते, यत्र नवीनीकरण-व्ययः अपि अस्ति, परन्तु स्वामिनः अद्यापि तानि विक्रेतव्यानि सन्ति, सर्वथा तानि पालयित्वा कोऽपि लाभः नास्ति .

द्विवारं न्यूनमूल्येषु सेकेण्डहैण्ड्-गृहेषु परिवर्तनं कृत्वा क्षियाओ वाङ्गः एकं नूतनं वाणिज्यिकगृहं क्रीतवन्

फक्सिन्-नगरम् आगत्य प्रथमेषु कतिपयेषु वर्षेषु वानवान्-भ्राता प्रत्येकं वसन्त-महोत्सवे जिन्झौ-नगरं प्रत्यागच्छति स्म । मातापितृणां क्रमेण मृत्योः अनन्तरं मम कुटुम्बस्य अस्तित्वं नासीत् ।

फक्सिन् तस्मै यत् स्वत्वभावं दत्तवान् तत् क्रमेण जिन्झौ इत्यस्य स्थाने आसीत् । २०१९ तमस्य वर्षस्य आरम्भे वानवान् भ्राता सहसा ज्ञातवान् यत् अधिकाधिकाः बहिः जनाः फक्सिन्-नगरं गच्छन्ति, केचन हेगाङ्ग-नगरात् अपि गतवन्तः । यतः वानवान् भ्राता पूर्वमेव आगतः, तस्मात् सः स्वाभाविकतया "वरिष्ठ" इति कार्यं स्वीकृतवान् सः नूतनानां प्रवासिनः कृते एकं समूहं स्थापितवान्, तथा च अनेकेषु समूहेषु आकृष्टः अभवत्, क्रमेण तेषां मध्ये बन्धनं जातम्

अधिकांशः नूतनः प्रवासी ताः पुराणाः कथाः कथयितुं न इच्छन्ति तेषां दृष्ट्या यदा ते फक्सिन्-नगरम् आगच्छन्ति तदा ते नूतनः सृष्टिः भवितुम् इच्छन्ति, अतः अतीतानां उल्लेखं कर्तुं किमर्थं कष्टं कुर्वन्ति? मम साक्षात्कारं अङ्गीकृत्य एकया "९५ वर्षाणाम् अनन्तरं" बालिका अवदत् यत् सा मूलतः एकं स्थानं अन्वेष्टुम् इच्छति यत्र सा न विचलितः भविष्यति "मम बिडालं विहाय अहं मम परिवारे अपि विश्वासं न करोमि, मीडियायां किमपि न।

वानवान् भ्राता मां अवदत् यत् नवप्रवासीषु बालकानां अपेक्षया अधिकाः बालिकाः सन्ति, भाडेन गृहं क्रीणन्ति, विवाहं कृत्वा सन्तानं प्राप्तुं इच्छन्तीनां अपेक्षया अधिकाः अविवाहिताः वंध्याः च सन्ति। वानवानभ्राता फू-नगरे अविवाहितानां निःसन्तानानां च लघुमण्डलं स्थापितवान् "यद्यपि वयं लघुसमूहः स्मः तथापि जगति प्रेम्णः द्वेषः च एकपार्श्वे त्यक्तवन्तः। अस्माकं चिन्ता नास्ति। अस्माकं यत् अस्ति तत् जीवनस्य प्रेम्णः एव।" " " .

सः ली ऑरङ्गुटन् इति बालिकायाः ​​प्रशंसा करोति । सा प्रायः स्व-माध्यमेषु कार्यं करोति गतवर्षस्य डिसेम्बरमासे सा स्व-माध्यम-कार्यतः अर्जितानि सर्वाणि ८,८०० युआन्-रूप्यकाणि फक्सिन्-नगरस्य कल्याणगृहे दानं कृतवती । स्वसम्मानं प्रकटयितुं वानवान् भ्राता स्वमित्रमण्डले लिखितवान् यत्, "यान्जियाओतः फक्सिन्-नगरं प्रव्रजितस्य ली ऑरङ्गुटन् इत्यस्मात् शिक्षन्तु, अश्लीलरसं परित्यज्य असीमप्रेमस्य अभ्यासं कुर्वन्तु" इति ।

एकः बालिका अपि अस्ति यस्याः मूलतः मनोवैज्ञानिकसमस्याः आसन् । अहं यस्मात् कारणात् फक्सिन् गन्तुं इच्छामि तस्य कारणं गृहं क्रीत्वा नूतनजीवनस्य आरम्भः एव। परन्तु सा अत्रत्यानां गृहमूल्यानां न्यूनानुमानं कृतवती तस्याः क्रेडिट् कार्ड् मध्ये केवलं ७,००० युआन् गृहं क्रेतुं पर्याप्तं नास्ति इति ज्ञात्वा सा उत्तेजितः भूत्वा मानसिकचिकित्सालये प्रविष्टा

"मम एषः (मानसिकः) रोगः आसीत्, परन्तु अहं उत्तेजनाम् असह्य पुनः रोगी अभवम्।"

फक्सिन्-नगरे वानवान-भ्रातुः जीवनं व्यस्तं घटनारहितं च अस्ति - सेकेण्ड-हैण्ड्-मञ्चेषु वस्तूनि विक्रेतुं अतिरिक्तं सः ३० किरायागृहाणां प्रबन्धने अपि सहायतां करोति, मासे प्रायः ५,००० युआन्-रूप्यकाणि अर्जयति गैसधनस्य कृते २०० युआन्-अधिकं विहाय १,००० युआन्-रूप्यकाणां नियतव्ययस्य शेषं भोजनाय, पेयस्य च कृते उपयुज्यते ।

किञ्चित्कालपूर्वं एकस्य बन्धुस्य निधनात् वानवान् भ्राता जिन्झौ-नगरं प्रत्यागत्य बाल्यकाले अनेके मित्राणि मिलितवान् । तस्य गृहनगरं अधिकाधिकं अपरिचितं भवति “अल्पाः वृद्धाः जनाः सन्ति, बालकाः च सर्वे प्रौढाः अभवन् ।”

फक्सिन्-नगरं प्रति गच्छन्तीव सः अवगच्छत् यत् सः स्वजीवने फक्सिन्-विना जीवितुं न शक्नोति इति ।

दुष्टः पक्षः

लिउलिउ भ्राता इव दृढनिश्चया नासीत् यत् सा एकदा फक्सिन्-नगरे एव तिष्ठेत् वा इति शङ्काम् अकरोत् यस्मिन् दिने सा मां मिलितवती तस्मिन् दिने सा अन्तिमनिर्णयं अपि न कृतवती । लिउलिउ इत्यनेन उक्तं यत् गृहपुस्तकं प्राप्तमात्रेण समस्या उत्पन्ना - तया क्रीतस्य पुरातनस्य गृहस्य पूर्वं अतीव सरलः अलङ्कारः आसीत् यथा, शौचालयः उजागरः आसीत्, तत्र द्वाराणि वा भित्तिः इत्यादीनि आवरणं नासीत् सर्वं पुनः अलङ्कारं कर्तव्यम् आसीत् ।

लिउलिउ सामाजिकमञ्चे डिजाइनरं प्राप्य तस्य विचारान् अवदत् । लिउलिउ इत्यस्याः गृहस्य कृते बहवः विचाराः आसन् - सा इच्छति स्म यत् तस्याः गृहं स्मार्टं भवतु, अतः सा डिजाइनरं स्मार्ट-स्विच्, स्मार्ट-गृहस्थानानि च प्रदातुं पृष्टवती, सा लघुवृक्षस्य कृते अपि पर्याप्तं स्थानं त्यक्त्वा बे-जालकस्य डिजाइनं कृतवती

डिजाइनचित्रं हस्ते कृत्वा लिउलियुः फक्सिन्-नगरे एकं अलङ्कारं प्राप्य पूर्व-भुगतानस्य अर्धं भुक्तिं कृतवान् ।

अनुबन्धानुसारं सम्पूर्णं निर्माणकालः ३३ दिवसाः आसीत्, यस्य अर्थः अस्ति यत् मे २० दिनाङ्के समाप्तं भविष्यति, परन्तु जूनमासस्य २० दिनाङ्कपर्यन्तं कार्यं न सम्पन्नम् । अलङ्कारकारेण यत् कारणं दत्तं तत् आसीत् यत् स्वस्य व्ययः कुलव्ययस्य आच्छादनं कर्तुं न शक्नोति इति । तात्पर्यं यत् अहं हानिम् अकुर्वन् अस्मि। परन्तु लिउलिउ इत्यस्य मतं यत् अनुबन्धे हस्ताक्षरं कर्तुं पूर्वं अलङ्कारकारेण व्ययस्य पूर्वानुमानं कर्तव्यम्, अन्यथा तस्मिन् हस्ताक्षरं न कुर्वन्तु। पक्षद्वयं चिरकालात् आगत्य आगत्य निष्फलं भवति ।

लिउलिउ इत्यस्याः विश्वासः आसीत् यत् अलङ्कारिका धोखाधड़ीयां सम्बद्धा अस्ति, सा च पुलिसं आहूतवती - अन्तिमवारं सा पुलिसं आहूतवती कार्यस्थले यौन-उत्पीडनस्य कारणात् पुलिस आगत्य एतत् धोखाधड़ी नास्ति, केवलं विवादः इति उक्त्वा अलङ्कारकर्मचारिणः शीघ्रमेव कार्यं समाप्तुं आग्रहं कृतवन्तः। अन्ततः लिउलिउ इत्यनेन ज्ञातं यत् अलङ्कारधनस्य वस्तुतः दुरुपयोगः कृतः ।

अलङ्कारः लिउलिउ इत्यस्य फक्सिन् इत्यस्य प्रथमः पाठः अभवत् । तदतिरिक्तं सा अस्य नगरस्य अल्पसुन्दरपक्षं आविष्कृतवती यत्, "मुख्यमार्गे सार्वजनिकरूपेण मूत्रं कुर्वन्तः पुरुषाः बहुधा सम्मुखीभवन्ति; भोजनालयेषु भोजनं कुर्वन् भोजनं नवीनं न भवति, अहं शिकायते वणिक्भिः ताडितः भविष्यामि; केचन।" vendors sell ते अद्यापि स्वीकुर्वितुं नकारयन्ति यत् बहवः मार्गाः गड्ढाभिः पूर्णाः सन्ति, तेषां कारणेन अहं अपि पतितः अस्मि, मार्गे सर्वदा चतुश्चक्रयुक्ताः ट्रामचालकाः सन्ति .."

तथापि लिउलिउ समग्रतया फक्सिन् इत्यस्य पसन्दं करोति, तस्य भविष्यजीवनस्य विषये च अतीव सकारात्मकः अस्ति । लिउलिउ पूर्वं स्व-माध्यमेषु नियोजितः अस्ति सा अद्यापि भविष्ये फक्सिन्-नगरे किञ्चित् ऑनलाइन-कार्यं कर्तुम् इच्छति, वृद्धानां स्वास्थ्य-सेवा-पट्टिकां च लक्ष्यं करोति । परन्तु सर्वेषां योजनाः न कृताः, यथा दबाओ, यः एकवर्षपूर्वं फक्सिन्-नगरं गतः । सः अस्मिन् नगरे किं कर्तव्यमिति न जानाति स्म, अतः सः एकवर्षं यावत् वीथिषु भ्रमति स्म ।

फक्सिन्-नगरस्य अधिकांशं न्यूनमूल्यानां गृहाणि स्थानान्तरणगृहाणि अथवा पुरातनगृहाणि सन्ति ।

दबाओ ४० वर्षीयः प्रामाणिकः बीजिंगदेशीयः अस्ति सः प्रामाणिकं बीजिंगभाषां वदति, परन्तु सः किमपि श्रेष्ठतायाः भावः न अनुभवति "अहं बीजिंग-नगरस्य उपनगरे, ग्राम्य-व्यक्तिः, हेबे-नगरात् नदीतः पारं जातः। अहं शक्नोमि' इति।" t afford to buy a house in Beijing "अहं कारं क्रेतुं इच्छामि, परन्तु अहं २०१२ तः एकं प्राप्तुं न शक्तवान् सः मूलतः बीजिंगनगरस्य एकस्य सर्वकारीय-एककस्य तृतीयपक्षस्य प्रेषितः कर्मचारी आसीत् केवलं कतिपयानि युआन् सहस्राणि एव आसीत्, तस्य गृहात् कार्यस्थानं प्रति गन्तुं प्रायः त्रयः घण्टाः यावत् समयः अभवत् । गृहं दातुं असमर्थः दबाओ मातापितृभिः सह प्राङ्गणे निवसति । सः बीजिंग-नगरे एकया सखीया सह डेटिङ्ग् कृतवान्, परन्तु तस्याः गृहस्य ध्वंसस्य कारणेन पश्चात् तयोः विच्छेदः अभवत् ।

एवं प्रकारेण दबाओ शनैः शनैः "बीजिंग-हारिणी" अभवत् ।

सः चिरकालात् बीजिंग-नगरात् पलायितुम् इच्छति स्म । तस्य नगरस्य प्रथमा धारणा लघु आसीत्, "यत्र यत्र गन्तुम् इच्छति तत्र तत्र केवलं ट्राम-यानं गृह्यताम्, ततः अल्पेन समये तत्र आगमिष्यसि। एतत् बीजिंग इव नास्ति। किमपि कर्तुं न्यूनातिन्यूनं अर्धदिनं यावत् समयः भवति। सः ७० वर्गमीटर् व्यासस्य पुरातनं गृहं क्रेतुं ४०,००० युआन् अधिकं व्ययितवान् । अस्य गृहस्य कुलमूल्यं बीजिंगनगरे एकस्य वर्गमीटर् अपि न भवति । दबाओ अतीव प्रसन्नः अस्ति अन्ततः तस्य स्वकीयं गृहं ४० वर्षेषु अस्ति।

"बीजिंग-नगरस्य विषये सर्वे जानन्ति, परन्तु कोऽपि गन्तुं न इच्छति। अहं एव घेरणात् बहिः कूर्दितवान्।" यद्यपि तावत्पर्यन्तं वेतनं नास्ति तथापि न्यूनातिन्यूनं यथाशीघ्रं कार्यं आरभ्यत इति प्रतीक्षां कर्तुं शक्नोमि।

फक्सिन्-नगरे कार्यस्य अवसराः खलु सीमिताः सन्ति । मम अवलोकनेन नूतनाः प्रवासिनः बहवः डिजिटल-परिवहनशीलाः सन्ति ये केवलं एकेन जालकेबलेन धनं अर्जयितुं शक्नुवन्ति अन्ये अपि सुपरमार्केट-कैशियर-अथवा इन्टरनेट्-कैफे-जाल-प्रशासक-रूपेण स्थानीय-कार्यं प्राप्तवन्तः | त्रयः चतुःसहस्रं युआन् आयः उत्तमः इति मन्यते। "यदि भवान् प्रयासं कर्तुं इच्छति तर्हि दैनन्दिनकार्यं कृत्वा स्वस्य पोषणं कर्तुं शक्नोति, परन्तु अद्यत्वे युवानः तां कष्टं सहितुं न शक्नुवन्ति इति सः अवलोकितवान् यत् अद्यापि केचन जनाः सन्ति ये स्टॉक्, फण्ड् इत्यादिषु निवेशेषु निवेशं कुर्वन्ति यथा मया किञ्चित् अधिकं धनं प्राप्तुं आवश्यकम्।”

ये प्रस्थिताः ये च स्थिताः

"लिपिङ्गस्य पूंजी अस्ति, निर्धनाः जनाः शयनार्थं उपयुक्ताः न सन्ति।"

यियु तियानजिन्-नगरस्य "९५-दशकोत्तर-पीढी" अस्ति । तस्य फक्सिन्-नगरस्य भ्रमणस्य उद्देश्यम् अतीव स्पष्टम् आसीत् - तस्य व्रणानाम् चिकित्सा ।

यदा अहं उच्चविद्यालये आसम् तदा मम अवसादः इति निदानं जातम् । महाविद्यालयं कष्टेन एव समाप्त्वा सः प्रोग्रामररूपेण कार्यं कर्तुं शेन्झेन्-नगरं गतः । कार्यस्थले तनावपूर्णं वातावरणं तस्य अवसादं वर्धयति स्म - सः कदापि निद्रां कर्तुं न शक्नोति स्म, यद्यपि सः मार्गे गच्छन् श्रवणमतिभ्रमम् अनुभवति स्म;

यदा सः मित्रं आहूतवान् तदा परः केवलं अवदत् यत्, "भ्राता, यदि भवान् अधिकं प्रसन्नः भवितुम् इच्छति तर्हि बहिः आगत्य पिबतु" परन्तु सः तस्य विषये चिन्तयितुं न शक्तवान्, मद्यस्य च कोऽपि प्रभावः नासीत् रोगी, म्रियमाणः मत्स्यः इव । सः मनोवैज्ञानिकसंकटपरामर्शस्य हॉटलाइनं आह्वयितुं प्रयतितवान्, परन्तु रेखा सर्वदा व्यस्ता एव आसीत् ।

सः शेन्झेन्-नगरात् निर्गन्तुं निश्चितवान् । २०२२ तमस्य वर्षस्य मार्चमासे यियुः फुक्सिन्-नगरे ५०,००० युआन्-मूल्येन ५० वर्गमीटर्-परिमितं गृहं क्रीतवन्, अलङ्कारार्थं च ३०,००० युआन्-अधिकं व्ययितवान् । फक्सिन्-नगरं गमनस्य एकवर्षस्य अन्तः एव सः स्वस्य मोबाईल-फोन-सङ्ख्यां परिवर्त्य नूतनं वीचैट्-ID-पत्रं पञ्जीकृतवान् । तस्य दैनन्दिनजीवनम् अतीव नियतं भवति सः प्रातः ६ वादने उत्थाय एकघण्टां यावत् धावति, दिने सः पुस्तकानि पठति, नाटकानि पश्यति, उपन्यासानि च लिखति यदा सः शॉपिङ्गं करोति fishes.सायं ६ वादने सः द्विघण्टां यावत् फक्सिन्-नगरं परितः द्विचक्रिकायाः ​​सवारीं करोति ।

तस्य नगरे सामाजिकजीवनं नासीत्, केवलं एकान्ते एव भवितुम् इच्छति स्म ।

स्वस्थः दिनचर्या नियमितजीवनं च भूमिकां निर्वहति एव, मत्स्यः च तस्य स्थितिः सुदृढा भवति इति अनुभवति । परन्तु एकः नूतनः चिन्ता उत्पन्नः - तस्य कार्यं कर्तुं आवश्यकता आसीत्। "मम इदानीं बहु धनं नास्ति, अतः अहं सर्वदा मम पुरस्कारेषु विश्रामं कर्तुं न शक्नोमि।" सः टेकआउट् कर्तुं वा मध्यस्थरूपेण कार्यं कर्तुम् न इच्छति।

तस्मिन् काले सः स्वस्य जीवनवृत्तं कतिपयैः लघुस्थानीयकम्पनीभिः साक्षात्कारं कर्तुं नीतवान् । एकदा सः सहसा चिन्तितवान् यत् यदि सः कार्यं कर्तुम् इच्छति तर्हि सः किमर्थं फुक्सिन् गन्तुम्? किञ्चित्कालं यावत् संकोचं कृत्वा यियुः फुक्सिन्-नगरे स्वगृहं भाडेन दत्त्वा शेन्झेन्-नगरं प्रत्यागत्य अन्तर्जाल-कम्पनीयां कोडर-रूपेण जीवनं यापयति स्म । सः न जानाति यत् सः कियत्कालं यावत् स्थातुं शक्नोति "यदि पुनः अवसादः गम्भीरः भवति तर्हि सर्वाधिकं दुष्टं परिणामः अस्ति यत् अहं पुनः फक्सिन्-नगरं शयनार्थं गमिष्यामि।"

प्रतिवर्गमीटर् कतिपयानि शतानि युआन् मूल्यं गृहम्

लिउलिउ इत्यस्य तावत्पर्यन्तं फक्सिन्-नगरं त्यक्तुं योजना नास्ति । नवीनीकरणघटनायाः अनन्तरं तस्याः जीवनं पुनः मार्गं प्राप्तवान् ।

सा अन्तिमं अनुबन्धं समाप्तं कृत्वा नूतनं अलङ्कारकर्तारं प्राप्तवती मूलयोजना अगस्तमासस्य मध्यभागे कार्यं सम्पन्नं कर्तुं आसीत् । परन्तु २० दिवसाभ्यधिकं विलम्बं कृत्वा अन्यपक्षः टाइल्-विस्थापनं न आरब्धवान् । पुनः पृष्टः सः अवदत् यत् सः एकस्मिन् एव समये अन्येषां कार्याणि स्वीकृत्य प्रथमं अन्येषां कृते कार्यं कर्तुं गतः। लिउलियुः त्रीणि वा चत्वारि वा अधिकानि कम्पनीनां विषये पृष्टवान्, अन्ते च नूतनस्य टाइल् शिल्पिनः विषये निर्णयं कृतवान् ।

यस्मिन् किराये गृहे सा अस्थायीरूपेण तिष्ठति स्म, तस्मिन् लघुवृक्षस्य अतिरिक्तं लिउलिउ अपि एकं पूरितं पुतलीम् उद्धृतवती यस्य नाम नासीत् । "अरे" प्रथमवारं यदा सः उद्धृतः आसीत् तदा सः रोगी आसीत्, अतः लिउलिउ एकं एटमाइजरं क्रीत्वा केशान् मुण्डितवान् । सा "फेई" इत्यस्य कृते उत्तमं गृहं अन्विष्य तस्य स्वस्थतायाः अनन्तरं बहिः प्रेषयितुं योजनां कृतवती ।

ड्रैगनबोट् महोत्सवस्य समये लिउलिउ स्वगृहनगरं गता, परन्तु तस्याः मातापितरौ विवाहं कर्तुं आग्रहं कृतवन्तौ, ततः परं बीजिंगनगरं प्रत्यागत्य स्वस्य वस्तूनि सङ्गृह्य फक्सिन्-नगरं गता अन्तहीनस्य विवाहस्य तुलने, अनिश्चितभविष्यस्य च तुलने फक्सिन्-नगरे सा यत् दुष्टं सम्मुखीभूतवती तत् किमपि नासीत् । सा स्वस्य कृते ५ वर्गमीटर् व्यासस्य स्टूडियो डिजाइनं कृत्वा किञ्चित् ऑनलाइन कार्यं अन्वेष्टुं योजनां कृतवती ।

सा अद्यापि स्वमातापितरौ गृहक्रयणस्य विषये न कथितवती यत् सा अद्यापि बीजिंगनगरे कार्यं करोति इति told her two best friends about it , तेषु एकः एकलः, एकः नवविवाहितः अस्ति। एकलबालिकाः भाडेगृहेषु निवसन्ति, विवाहिताः बालिकाः तु भर्तृभिः क्रीतगृहेषु गच्छन्ति । तेषां मतेन लिउलियुः फुक्सिन्-नगरे गृहं क्रेतुं बुद्धिमान् निर्णयः आसीत् - सा यत् कर्तुम् इच्छति तत् कृतवती, स्वस्य कृते च जीवति स्म ।

"भवन्तः बीजिंगनगरे आसन् तस्मात् भिन्नाः। भवन्तः बहु अधिकं स्मितं कुर्वन्ति।"

"वास्तवमेव?"

संचालन/प्रूफरीडिंग ली Xinran/ली Baofang कला डिजाइन/चाचा मैरी द्वारा

[प्रतिलिपिधर्मकथनम्] अस्मिन् लेखे सर्वासाम् सामग्रीनां प्रतिलिपिधर्मः Phoenix Weekly Firson RECORD इत्यस्य अस्ति यत् अनुमतिं विना तस्य पुनरुत्पादनं, उद्धृतं वा अन्यरूपेण वा उपयोगः न कर्तुं शक्यते।