समाचारं

अष्टवर्षपूर्वं भारतीयनौसेनायाः एकः फ्रीगेटः अपि अग्निना पलटितः ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/पर्यवेक्षकजालम् Bobcat]

भारतस्य नवीदिल्लीदूरदर्शनस्य (NDTV) अनुसारं नौसेनायाः युद्धपोतस्य अग्निप्रकोपस्य अनन्तरं गम्भीररूपेण क्षतिग्रस्तः अभवत्, लुठितः च, केचन चालकदलस्य सदस्याः अपि अदृश्याः आसन्

प्रतिवेदने भारतीयनौसेनायाः वार्ता उद्धृत्य उक्तं यत् मुम्बई नौसेना शिपयार्डे नवीनीकरणं क्रियमाणस्य "ब्रह्मपुत्र" (हल् नम्बर F31) बहुउद्देश्यीयं फ्रीगेटं गत रविवासरे (जुलाई २१) सायंकाले अग्निः प्रज्वलितः। , adding that पोतं आवर्तितम् इति उक्तम्।

रविवासरे रात्रौ ब्रह्मपुत्रे अग्निः प्रज्वलितः

भारतीय नौसेना एकस्मिन् वक्तव्ये उक्तवती यत् मुम्बई नौसेना गोदीयार्डस्य अन्यजहाजानां च अग्निशामकाः सोमवासरे (२२) प्रातःकाले जहाजे अग्निः नियन्त्रितवन्तः तथा च सफाईनिरीक्षणं अग्निस्य अवशिष्टजोखिमस्य आकलनं च सहितं अनुवर्तनपरिहारं कृतवन्तः परन्तु तस्य दिवसस्य अपराह्णपर्यन्तं "ब्रह्मपुत्रम्" बन्दरगाहपक्षे तिर्यक् भवितुं आरब्धा तथापि "सर्वप्रयत्नेन" अपि युद्धपोतं समीचीनदिशि प्रत्यागन्तुं असमर्थं जातम्, यावत् जले आवर्तते स्म .

२२ दिनाङ्कस्य अपराह्णपर्यन्तं "ब्रह्मपुत्रः" जले पलटितः आसीत्

भारतीयनौसेनायाः कथनमस्ति यत् जहाजे अधिकांशः कर्मचारिणः प्राप्ताः, परन्तु एकः कनिष्ठः नाविकः अद्यापि अदृश्यः अस्ति, अद्यापि अन्वेषणं उद्धारं च प्रचलति, भारतीयनौसेना अपि दुर्घटनायाः अन्वेषणस्य आदेशं दत्तवती अस्ति।

"ब्रह्मपुत्र" भारतीयनौसेनायाः "ब्रह्मपुत्र" वर्गस्य बहुउद्देश्यीयस्य क्षेपणास्त्रस्य प्रथमं जहाजम् अस्ति, अस्य जहाजस्य दीर्घता १२६.४ मीटर्, विस्तारः १४.५ मीटर् अस्ति, यस्य मसौदा ४.५ मीटर् अस्ति हेवी इलेक्ट्रिक कम्पनी द्वारा उत्पादित भोपाल" वाष्प टरबाइन प्रणोदनस्य मानकविस्थापनं ३,६०० टन अस्ति । अस्मिन् वर्गे त्रीणि जहाजानि सन्ति, सर्वाणि कोलकातानगरस्य गार्डन् रिच् शिपयार्ड् इत्यत्र निर्मिताः, सर्वाणि च नद्यः नामधेयानि सन्ति, यथा F31 "ब्रह्मपुत्र", F39 "बेतवा" तथा F37 " Beas" इति तेषु "ब्रह्मपुत्रस्य" कीलं १९८९ तमे वर्षे स्थापितं, १९९४ तमे वर्षे जनवरीमासे २६ दिनाङ्के प्रक्षेपणं कृत्वा, २००४ तमे वर्षे एप्रिलमासस्य १४ दिनाङ्के सम्पन्नं कृत्वा सेवायां स्थापितं

संयोगवशं "ब्रह्मपुत्र" अस्य वर्गस्य जहाजस्य प्रथमं पलटनं न भवति : २०१६ तमस्य वर्षस्य डिसेम्बर्-मासस्य ५ दिनाङ्के तस्यैव वर्गस्य द्वितीयं जहाजं "बेतवा" अपि मुम्बई नौसेना-जहाजनिर्माणे निर्मितम् यदा शिपयार्डस्य नवीनीकरणं भवति स्म , गोदीतलस्य समर्थनघाटात् स्खलितं कृत्वा मस्तकं अपि क्षतिग्रस्तं जातम्, यत्र चालकदलस्य सदस्यद्वयं मृतं, अन्ये १५ जनाः घातिताः च । तत्कालीनस्य दुर्घटनायाः छायाचित्रेभ्यः न्याय्यं चेत्, गोदीयां एव आसीत् इति विहाय, वामभागे पलटितः "बेतवा" अस्मिन् समये "ब्रह्मपुत्रस्य" इव प्रायः एव आसीत्

२०१६ तमस्य वर्षस्य डिसेम्बर्-मासस्य ५ दिनाङ्के मुम्बई-नौसेनायाः गोदीयाम् एकस्मात् समर्थन-घाटात् "बेतवा"-नौका स्खलितः भूत्वा सोशल-माध्यमेषु पार्श्वतः लुठितः

२०१६ तमस्य वर्षस्य डिसेम्बर्-मासस्य २२ दिनाङ्के उपग्रहदृश्येषु गोदीयां पलटितं "बेटवा" इति फ्रीगेट् गृहीतम् ।

अस्य कृते भारतीयनौसेना २०१७ तमस्य वर्षस्य फेब्रुवरी-मासस्य २२ दिनाङ्के "बेतवा" इत्यस्य संग्रहणार्थं, तस्य सम्यक्करणार्थं च अमेरिकन-साल्वेज-कम्पनीयाः सह अनुबन्धं कर्तुं ३० लक्ष-अमेरिकीय-डॉलर्-रूप्यकाणि व्ययितवती । २०१९ तमस्य वर्षस्य अगस्तमासे भारतीयसैन्यन्यायालयेन ज्ञातं यत् कर्णेलः, लेफ्टिनेण्ट् कर्णेलद्वयं च सहितं त्रयः अधिकारिणः दुर्घटनायां स्वकर्तव्यस्य उपेक्षां कृतवन्तः, तेषां सेवायोग्यतायाः चतुर्णां षड्मासानां यावत् कटौतीं कर्तुं दण्डः दत्तः

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।