समाचारं

व्यापारस्य अन्तिमे घण्टे ए-शेयराः किमर्थं महत्त्वपूर्णतया दुर्बलाः अभवन् ?उत्तरम् अस्मिन् चित्रे एव अस्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२३ जुलै दिनाङ्के मार्केट् न्यूनतया उद्घाटितं, दिवसं यावत् न्यूनं च गतः, यत्र जीईएम सूचकाङ्कः न्यूनतायाः अग्रणीः अभवत्, विज्ञान-प्रौद्योगिकी-नवीनीकरण-५० सूचकाङ्कः च ४% अधिकं पतितः समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के १.६५%, शेन्झेन्-घटकसूचकाङ्के २.९७%, चिनेक्स्ट्-सूचकाङ्के च ३.०४% न्यूनता अभवत् ।

क्षेत्राणां दृष्ट्या चिकित्सासूचनाकरणं, ऑनलाइन-राइड-हेलिंग्, बैंकिंग्, सम्पूर्ण-वाहनानि च शीर्ष-लाभकर्तृषु अन्यतमाः आसन्, यदा तु अर्धचालकाः, लघुधातुः, मद्यः, जैविक-उत्पादाः च शीर्ष-हारिणां मध्ये आसन्

सामान्यतया व्यक्तिगत-समूहानां वृद्धेः अपेक्षया अधिकं पतनं जातम्, यत्र ४६०० तः अधिकाः स्टॉकाः विपण्यां पतिताः । शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः कारोबारः ६६२.२ अर्ब-रूप्यकाणि अभवत्, यत् पूर्वव्यापारदिनात् ५.७ अर्ब-अधिकम् अस्ति ।

अद्य अपराह्णे २ वादनानन्तरं मुख्यः ए-शेयर-सूचकाङ्कः, यः मूलतः न्यूनतया उद्घाटितः, अधः च गतः, वस्तुतः अधिकं पतितः ।


बहवः निवेशकाः भ्रमिताः भवेयुः।परन्तु अद्यतनस्य क्षयस्य कारणं न क्लिष्टं न च दुर्गमम् ।

अधोलिखितं चित्रं तस्य व्याख्यानं कर्तुं शक्नोति↓


बृहत्तमः चरः अस्ति : "राष्ट्रीयदलम्" इति मन्यमानाः रहस्यपूर्णाः निधयः अद्यत्वे विपण्यस्य समर्थनं महत्त्वपूर्णतया दुर्बलं कृतवन्तः।

उदाहरणरूपेण विपण्यां बृहत्तमं CSI 300 ETF (510300) गृहीत्वा, यदा गतशुक्रवासरे तीव्ररूपेण वृद्धिः अभवत्, तदा सम्पूर्णदिवसस्य कारोबारः 11.368 अरब युआन् यावत् आसीत् तथापि, अस्मिन् सप्ताहे सोमवासरे मंगलवासरे च,एतत् दत्तांशं प्रायः अर्धं निरन्तरं भवति स्म, क्रमशः ६.१३२ अरब युआन्, ३.२४५ अरब युआन् च ।

समयसाझेदारी-चार्टात् न्याय्यं चेत्, अस्मिन् सोमवासरे प्रातःकाले अस्य उत्पादस्य बृहत् क्रयण-आदेशः नासीत्, किञ्चित् भारी क्रयणं 2 p.m.

किञ्चित्पर्यन्तं केचन स्टॉक्स्, सूचकाङ्काः च कालमेव V गन्तुं समर्थाः अभवन्, येषां अपि एतस्मात् लाभः अभवत् ।

अद्यतनव्यापारस्य अन्ते अस्मिन् उत्पादेन मुक्तः आयतनस्तम्भः श्वः अपेक्षया स्पष्टतया न्यूनः आसीत् । अन्येषां व्यापक-आधारित-ईटीएफ-संस्थानां कृते अपि एतादृशी स्थितिः अस्ति ।

केचन जनाः मन्यन्ते यत् अयं ए-शेयर-स्टॉकः, यः निकटभविष्यत्काले बृहत्तमः स्थिरतमः च वृद्धिशीलः पूंजी अभवत्, सः "केवलं धक्कायति किन्तु न आकर्षयति" इति लयेन पुनः आगतः स्यात् एतेन प्रभावितः अद्यतनस्य ए-शेयर-बाजारस्य "लाभांश-हेजिंग् + विषय-परिवर्तनम्" इति मूल-तालः अनिवार्यतया सामान्य-क्षय-प्रतिरूपेण परिणमति

कालः बैंकस्य स्टॉक्स् किमर्थम् अवनतः ?
अद्य अन्यः उफानः ?

अद्य। कालस्य हानिः प्रतिकारं कृत्वा सम्पूर्णं बैंकक्षेत्रं तीव्ररूपेण वर्धितम्, येन उच्चविपण्यपूञ्जीकरणयुक्तानां लाभांशसम्पत्त्याः अपि बलं जातम्।औद्योगिक एवं वाणिज्यिक चीन के बैंक, चीन के बैंक, यांगत्ज़े विद्युत शक्ति आदि।सत्रस्य समये बृहत्-कैप-हेवीवेट्-समूहाः सामूहिकरूपेण अभिलेख-उच्चतमं स्तरं प्राप्तवन्तः

ICBC इत्येतत् गृह्यताम्, यत् सम्प्रति कुलबाजारपूञ्जीकरणे प्रथमस्थानं प्राप्नोति:

यथा२.९१% यावत् समाप्तम्, यत् बहु न प्रतीयते, परन्तु वस्तुतः वर्षे बृहत्तमः एकदिवसीयवृद्धिः अस्ति ।;

तत्र एकः विवरणः अस्ति यस्य उल्लेखः अवश्यं करणीयः- १.

फ्लश-आँकडानां अनुसारम् अस्मिन् वर्षे सर्वोत्तम-प्रदर्शन-उद्योग-सूचकाङ्कः इति नाम्ना अस्मिन् सूचकाङ्के ४२ घटक-समूहाः समाविष्टाः सन्ति ।बैंक (८८११५५) क्षेत्रे, तस्य चरमक्षणं मेमासस्य अन्ते अभवत्, पूर्वोच्चतः अद्यापि कश्चन अवकाशः↓ अस्ति


तथापि षट् प्रमुखरेखाभिः निर्मितस्य अप्रत्यक्षकोणे"बृहत् राज्यस्वामित्वयुक्ताः बङ्काः" क्षेत्रम्, अद्य समग्रतया नूतनं सर्वकालिकं उच्चतमं स्तरं स्थापितवान्।


अस्य अर्थः, २.तौ द्वौ अपि बैंक-स्टॉकौ स्तः चेदपि बृहत्-राज्यस्वामित्वयुक्तानां बङ्कानां हाले प्राप्ताः लाभाः स्पष्टतया अधिकं प्रबलाः सन्ति ।

ब्रोकरेज चाइना इत्यस्य अनुसारं केचन विश्लेषकाः मन्यन्ते यत् कालस्य बैंकस्य स्टॉक्स् इत्यस्य न्यूनता केन्द्रीयबैङ्कस्य व्याजदरे कटौतीयाः कारणेन अभवत्, सर्वेषां अपेक्षा आसीत् यत् बैंक् व्याजप्रसारः संकुचितः भविष्यति। कालः विपण्यस्य बन्दीकरणानन्तरं पुनः निक्षेपव्याजदरेषु कटौती भविष्यति इति वार्ता बहिः आगता, तस्य परिणामेण विपण्यस्य अपेक्षाः परिवर्तिताः, तथा च बैंकव्याजदराणां प्रसारः स्थिरः भवितुम् अर्हति, अतः अद्यत्वे बैंकस्य स्टॉकानां वृद्धिः प्रवर्तते। उच्च-उत्पादक-सम्पत्त्याः रूपेण, बैंक-समूहानां वर्तमान-लाभांश-उपजः अद्यापि अत्यन्तं आकर्षकः अस्ति ।

हुआफु सिक्योरिटीज इत्यस्य मतं यत् समग्रतया व्याजदरेषु कटौती बैंकक्षेत्रस्य कृते उत्तमम् अस्ति। यद्यपि स्थिरदृष्ट्या व्याजदरकटनेन बैंकव्याजमार्जिनेषु नकारात्मकः प्रभावः भवति तथापि परिमाणं तुल्यकालिकरूपेण नियन्त्रणीयं भवति तथा च विपण्यप्रत्याशायाः अन्तः अस्ति मध्यमतः दीर्घकालं यावत् व्याजदरे कटौती ऋणमागधां वर्धयितुं आर्थिकापेक्षासु सुधारं कर्तुं च सहायकं भविष्यति, येन बैंकमूलभूतानाम् लाभः भविष्यति।

पिंग एन् सिक्योरिटीज इत्यनेन उक्तं यत् सम्पत्ति-अभावात् लाभांशं प्राधान्यं ददाति तथा च उच्चगुणवत्तायुक्तानां लघु-मध्यम-आकारस्य बङ्कानां उत्प्रेरकत्वेन नीतिप्रयत्नानाम् प्रभावेषु अपि केन्द्रितः अस्ति। वयं वर्षे पूर्णे बैंकक्षेत्रस्य कार्यप्रदर्शनस्य विषये आशावादीः स्मः नवीनतमव्यापारदिवसस्य आधारेण सूचीबद्धबैङ्कानां दरः ४.९४% अस्ति, यत् कस्यापि जोखिमव्याजदरप्रीमियमस्तरस्य अपेक्षया अधिकः अस्ति ।

अर्धचालक पुलबैक
स्वायत्तवाहनचालनं कार्यभारं गृह्णाति

अपरपक्षे अर्धचालकसम्बद्धाः अवधारणाः अद्य अवनतिसूचौ दृश्यन्ते, गतशुक्रवासरस्य अधिकांशं लाभं त्यक्त्वा। अर्धचालकक्षेत्रे ज़िन्युआन्-नगरे ११% अधिकं किञ्चित् न्यूनता अभवत्, यदा तु मोण्टेज् टेक्नोलॉजी, जुचेन् च क्रमशः ८.३२%, ७.१६% च न्यूनीभूता ।


केचन नेटिजनाः अवलोकितवन्तः यत् केवलं पूर्वरात्रौ (जुलाई २२) एताः त्रीणि कम्पनयः सर्वेऽपि भागधारकजाँचस्य स्थानान्तरणयोजनायाः च घोषणां जारीकृतवन्तः, सर्वेऽपि च CITIC Securities इत्यस्मै जाँचस्य स्थानान्तरणस्य च कार्यान्वयनस्य आयोजनं कर्तुं न्यस्तवन्तः।

अतः केचन जनाः मन्यन्ते यत् उपर्युक्तानां स्टॉकानां, क्षेत्राणां च उतार-चढावः धारणानां न्यूनीकरणस्य घोषणया किञ्चित्पर्यन्तं प्रभावितः भवति

यतो हि अर्धचालकदिशि मनोदशा उत्तमः नास्ति, तस्मात् विपण्यां केचन निधयः ये गेमिङ्ग्-विषये उत्सुकाः सन्ति, लाभांश-स्टॉक-मध्ये सम्मिलितुं न इच्छन्ति, ते केवलं अन्यं विषयं चिन्वितुं शक्नुवन्ति यः अद्यतनकाले उष्णः अभवत्——अमानवः

समापनसमये द्वौ प्रमुखौ स्वचालकौ स्टॉकौ, फोक्सवैगन परिवहनं, किङ्ग् लाङ्ग ऑटोमोबाइल च, उभौ अपि स्वस्य दैनिकसीमाम् आहतवन्तौ ।


आँकडा दर्शयति यत् पूर्वः विगत 12 व्यापारदिनेषु 142% अधिकं वर्धितः, स्वायत्तवाहनचालकानाम् दिशां प्रतिनिधियति, उत्तरं विगत 11 व्यापारदिनेषु 75% अधिकं वर्धितम्, स्वायत्तवाहननिर्मातृणां दिशां प्रतिनिधियति .

तदतिरिक्तं विगतदिनद्वये स्वायत्तवाहनचालन-मानवरहित-प्रसवस्य नूतनशाखायाः प्रमुख-समूहस्य फेलिक्स्-संस्थायाः अपि क्रमशः द्वौ हानिः अभवत्

उपर्युक्ताः प्रमुखाः स्टॉकाः निरन्तरं दृढाः एव तिष्ठन्ति, विपण्यस्य दुर्बलतायाः कारणेन प्रभाविताः न भवन्ति इति द्रष्टुं शक्यते ।

मिन्शेङ्ग् सिक्योरिटीज् इत्यनेन उक्तं यत् रोबोटाक्सी (मानवरहित टैक्सी) इत्यस्य औद्योगिकीकरणं आरब्धम् अस्ति, चालकरहितं भविष्यम् अत्र अस्ति । वर्तमान रोबोटाक्सी उद्योगः त्रयः मोक्षबिन्दून् सम्मुखीभवति : १.

तकनीकीपक्षे उच्चस्तरीयबुद्धिमान् चालनप्रौद्योगिकी निरन्तरं सफलतां कुर्वती अस्ति, येन रोबोटाक्सी इत्यस्य कार्यान्वयनार्थं आवश्यकाः परिस्थितयः प्राप्यन्ते वर्तमानकाले बुद्धिमान् संजालसंयोजनानां लोकप्रियता त्वरिता भवति, तथा च L2 बुद्धिमान् वाहनचालनस्य प्रवेशस्य दरः निरन्तरं वर्धते

माङ्गपक्षे, रोबोटाक्सी मूल्य + सुरक्षायाः द्वयं लाभं प्राप्तुं शक्नोति, मूल्यस्य न्यूनीकरणस्य स्पष्टमार्गेण सह, अग्रे विपण्यस्थानं उद्घाटयति;

विकासपक्षे चीनदेशः अमेरिकादेशश्च वैश्विकरोबोटाक्सी-उद्योगस्य प्रथमाः स्तराः सन्ति, सम्प्रति मानवरहितपरीक्षणस्य लघुव्यापारिकप्रयोगस्य च चरणेषु सन्ति

निवेशे जोखिमाः सन्ति तथा च स्वतन्त्रनिर्णयः महत्त्वपूर्णः अस्ति

अयं लेखः केवलं सन्दर्भार्थम् अस्ति, क्रयणविक्रयणस्य आधारः न भवति स्वस्य जोखिमेन विपण्यां प्रविशतु ।

कवर इमेज स्रोतः : मार्केट सॉफ्टवेयरस्य स्क्रीनशॉट्

संवाददाता झाओ युन, सम्पादक जिओ रुइडोंग


अग्रे प्रेषयितुं, साझां कर्तुं, पसन्दं कर्तुं, समर्थनं च कर्तुं स्वागतम्