समाचारं

Zong Fuli विना, Wahaha न क्रीणीत!अस्मिन् समये राजकुमारी वाहहा विजयी अभवत्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतदिनद्वये यातायातराज्ञी अन्यः कोऽपि नास्ति अपितु ज़ोङ्ग फुलि इति वक्तुं शक्यते ।

१८ जुलै दिनाङ्के "वाहहा समूहस्य सर्वेभ्यः कर्मचारिभ्यः पत्रम्" इति मुख्यसामग्री आसीत् यत् केचन भागधारकाः समूहस्य उपाध्यक्षस्य महाप्रबन्धकस्य च ज़ोङ्ग फुली इत्यस्य कार्याणि प्रति प्रश्नं कृतवन्तः, येन तेषां कृते स्वदायित्वस्य निर्वहनं निरन्तरं कर्तुं असम्भवम् अभवत् समूहं प्रति तथा तस्य धारककम्पनीनां प्रबन्धनदायित्वम्। परन्तु केवलं चतुर्दिनानां अनन्तरं वहाहा इत्यनेन अन्यत् वक्तव्यं प्रकाशितम्, मैत्रीपूर्णपरामर्शानन्तरं ज़ोङ्ग फुली इत्यनेन समूहस्य प्रासंगिकदायित्वं निरन्तरं कर्तुं निर्णयः कृतः, तस्याः पुनरागमनस्य घोषणा च अभवत्!

"मैत्रीपूर्णवार्ता" इति चत्वारि शब्दाः नेटिजनैः पृथक् चर्चायै पालिताः आसन् "किमपि विषये यथा यथा अधिकं बलं दीयते तथा तथा तस्य महत्त्वं न्यूनं भवति" इति सिद्धान्तस्य पालनम् अभवत् । अन्ते मम भयम् अस्ति यत् एतत् मैत्रीपूर्णवार्तालापस्य परिणामः न भविष्यति, अपितु अतीव विशेषः भविष्यति।" उग्रस्य आन्तरिकयुद्धस्य अनन्तरं परिणामः सर्वेषां पक्षानाम् पक्षपातानां तौलनस्य परिणामः भवति।

अवगम्यते यत् त्यागपत्रस्य घोषणायाः प्रसारानन्तरं “यदि ज़ोङ्ग फुली नास्ति तर्हि वाहाहा मा क्रीणीत” इति नेटिजन्स्-एकतायाः कार्याणां वाहाहा-विक्रये एतावत् प्रभावः अभवत्, एतावत् यत् ज़ोङ्ग-फुलि-पुनर्स्थापनस्य घोषणा पृष्ठभूमितः लम्बिता आसीत् of Wahaha's live broadcast गतरात्रौ।



इक्विटी तत् कारागारं भवेत् यत् ज़ोङ्ग फुलिं बध्नाति

"युवा स्वामी सामन्तं दमनं कर्तुं न शक्नोति", "अग्रे गन्तुं निवृत्तः, स्वामी", "अत्यन्तं प्रतिप्रहारः, एतत् व्यापारयुद्धम्"... अधिकारी स्वाभाविकतया अस्मिन् घटनायां वास्तविकविवादाः बहिः जगति न व्याख्यास्यति। किन्तु रुचिः मानवस्वभावः च उपरि आरोपिताः कथाः प्रायः अतीव उत्तमाः न भवन्ति। परन्तु वर्षाणां व्यावसायिकप्रतिष्ठायाः जनभावनायाश्च सह ९०% नेटिजनाः टिप्पणीं कृतवन्तः यत् ते "जोङ्ग फुली इत्यस्याः पुनरागमनस्य समर्थनं कुर्वन्ति। तस्याः उपस्थित्या एव वहाहा इत्यस्य आत्मा भवितुम् अर्हति" इति



विषये परिचितानाम् अनुसारं ज़ोङ्ग फुली इत्यस्य राजीनामा इत्यस्य मुख्यकारणं अन्यैः भागधारकैः सह सूचीकरणस्य उद्देश्यस्य विषये असहमतिः आसीत् ।

यथा वयं सर्वे जानीमः, वहाहा समूहस्य संस्थापकस्य ज़ोङ्ग किङ्ग्होउ इत्यस्य "चतुर्णां न" इति सिद्धान्तः अस्ति अर्थात् "कोऽपि सूचीकरणं नास्ति, न ऋणं, न उपाध्यक्षः, न च अचलसम्पत्व्यापारः" इति

ज़ोङ्ग फुली इत्यनेन सूचीकरणार्थं कठोरसुधाराः कृताः । तस्य त्यागपत्रस्य वार्ता सार्वजनिकरूपेण प्रकाशितस्य अनन्तरम् अपि ज़ोङ्ग किङ्ग्हौ इत्यस्य अनुजः ज़ोङ्ग ज़ेहोउ इत्यनेन मित्रमण्डले सार्वजनिकरूपेण उक्तं यत् "इदं साधु वस्तु अस्ति" इति

ज़ोङ्ग ज़ेहोउ इत्यस्य मतं यत् ज़ोङ्ग फुली इत्यस्याः बृहत्तमा समस्या अस्ति यत् सा वहाहा इत्यस्य कार्यभारं स्वीकृत्य कथं स्केल अप करणीयः, कथं धनं प्राप्तुं शक्नोति इति विचारणीयम् “सा प्रथमं कथं सत्कर्माणि दानानि च कर्तव्यानि इति विचारणीयाः बहु समस्याः आविष्कर्तुं शक्नोति, तथा च भवन्तः बहु प्रतिभाः अपि आविष्कर्तुं शक्नुवन्ति, स्वाभाविकतया च अधिकांशजना: भवतः उत्तराधिकारीं ज्ञास्यन्ति परन्तु सा तस्य विपरीतम् एव कृतवती, पूर्णाग्निशक्त्या तीक्ष्णतया च, पुरातनस्य वचनस्य उत्तरं च दत्तवती यत् कठिनं भग्नं सुलभम् अस्ति। " " .

सार्वजनिकसूचनाः दर्शयन्ति यत् ज़ोङ्ग फुली इत्यस्याः जन्म १९८२ तमे वर्षे अभवत् ।तस्याः मातापित्रा १४ वर्षे अमेरिकादेशस्य मरीनो उच्चविद्यालये अध्ययनार्थं प्रेषिता ।१८ वर्षे सा अमेरिकादेशस्य लॉस एन्जल्सनगरस्य पेपरडाइन् विश्वविद्यालये प्रवेशं कृतवती .2004 तमे वर्षे अध्ययनं सम्पन्नं कृत्वा सा पदे पदे कार्यशालातः आरभ्य वाहाहादेशं प्रविष्टवती ।

"पोस्ट-८०", "लिउ मेई", "बृहत् राजकुमारी", "झेजिआङ्ग व्यापारी", यदा ज़ोङ्ग फुली इत्यस्य विषये विविधानि लेबलानि संलग्नाः भवन्ति तदा नियतिः अस्ति यत् सा नियमानाम् अनुसरणं न करिष्यति तथा च केवलं पुरातनमार्गस्य अनुसरणं करिष्यति। चीनदेशं प्रत्यागत्य ज़ोङ्ग फुली इत्यस्याः केचन दृष्टिकोणाः, प्रबन्धनपद्धतयः, व्यापारतर्कः च तस्याः पितुः ज़ोङ्ग किङ्ग्होउ इत्यस्मात् सर्वथा भिन्नाः सन्ति ।

एकदा ज़ोङ्ग फुली सार्वजनिकरूपेण अवदत् यत् तस्याः पिता तस्याः कृते उत्तमं आरम्भबिन्दुं दत्तवान्, अमेरिकनव्यापारशिक्षायाः साहसेन नवीनतां कर्तुं निर्णायकसुधारं कर्तुं च क्षमता दत्ता

एतावता द्रष्टुं शक्यते यत् ज़ोङ्ग किङ्ग्होउ इत्यस्य तुलने, यः अधिकजनसमर्थकः अस्ति, समूहस्य पुरातनसदस्यानां कृते ज़ोङ्ग फुली इत्यस्य "क्षमता" न रोचते । ज़ोङ्ग फुली बृहत्तरं बलिष्ठं च भवितुम् इच्छति, अन्ये तु केवलं निरन्तरं विकासं कर्तुम् इच्छन्ति, परन्तु इक्विटी ज़ोङ्ग फुलि इत्यस्य वक्तुं अधिकारं निर्धारयति ।

यदि एषा घटना न स्यात् तर्हि मम भयम् अस्ति यत् बहवः जनाः अद्यापि न ज्ञास्यन्ति यत् ज़ोङ्ग किङ्ग्होउ तथा ज़ोङ्ग फुली इत्येतयोः व्यक्तिगतप्रतिबिम्बे सर्वदा दृश्यते इति वाहाहा वस्तुतः राज्यस्वामित्वयुक्तः उद्यमः अस्ति। वहाहा इत्यस्य भागेषु ज़ोङ्ग किङ्ग्होउ इत्यस्य २९.४%, राज्यस्वामित्वस्य सम्पत्तिषु ४६%, श्रमिकसङ्घस्य २४.६% भागः च अस्ति ।

अतः उपाध्यक्षस्य तुलने ज़ोङ्ग फुली अधिकतया वहाहा-संस्थायाः व्यावसायिक-प्रबन्धकस्य सदृशः अस्ति, निर्णय-शक्तिः, निष्पादन-शक्तिः च, व्यक्तिगत-हितस्य, भागधारक-हितस्य च मध्ये विग्रहः अपि अस्ति ज़ोङ्ग फुली अवश्यमेव तस्य माध्यमेन गमिष्यति अतीव अटपटो समयः आसीत्।

जनमतयुद्धं जित्वा ?

अतः, किं तत् यत् तस्याः पृष्ठतः ज़ोङ्ग फुलि इत्यस्य समर्थनं कुर्वन् आसीत्?

सामर्थ्यं, महत्त्वाकांक्षा, उच्चशिक्षणेन तस्याः कृते यः आत्मविश्वासः आगतवान्, अथवा तस्याः पित्रा वृद्धावस्थायां यत् व्यापारगुप्तं पाठितवान् तत् वा स्यात्

परन्तु सर्वाधिकं उल्लेखनीयं वस्तु भावनाः जनसमर्थनं च भवितुमर्हति।

षड्यंत्रसिद्धान्तेषु उत्तमाः नेटिजनाः मन्यन्ते यत् ज़ोङ्ग फुली इत्यस्य "कोकेटीश" त्यागपत्रस्य पुनर्स्थापनस्य च पृष्ठतः वहाहा इत्यस्य निगमस्थितेः सटीकं निर्णयः, जनमतस्य दिशायाः स्पष्टबोधः च अस्ति नेटिजन्स् मजाकं कृतवन्तः यत् "जोङ्ग फुलि इत्यनेन सर्वाणि ब्राण्ड्-जनसम्पर्क-विपणन-जनसम्पर्क-कार्यं कृतम्" इति । जनानां हृदयस्य विषये इच्छानुसारं अनुमानं कर्तुं न प्रशस्तं, परन्तु वस्तुनां दिशां अवलोक्य तस्य अर्थः भवति यत् ज़ोङ्ग फुली राजीनामापत्रमिव दृश्यते, परन्तु वस्तुतः युद्धस्य घोषणा एव।

"आन्तरिकं एकता विघटनस्य आरम्भः अस्ति", "अन्येषां उत्पीडनार्थं मिलित्वा एकीभवन्तु?", "सर्वः दोषी नास्ति, परन्तु सः निधिं वहितुं दोषी अस्ति", "अहं यदा ज़ोङ्ग फुली पुनः आगमिष्यति तदा अहं वहाहा पिबन् एव भविष्यामि", " ज़ोङ्ग फुली अन्येभ्यः नीचः कस्यचित् अपेक्षया उत्तमः व्यक्तिः अस्ति"... ज़ोङ्ग फुली इत्यस्य समर्थने टिप्पण्याः प्रायः सर्वसम्मत्याः आसन्, येन वहाहा समूहे दबावः उत्पन्नः, वहाहा इत्यस्य विक्रयप्रदर्शनं अपि प्रत्यक्षतया प्रभावितं कृतवान्

बाह्यजगत्स्य दृष्टौ वहाहा ज़ोङ्ग फुली अस्ति ते अविभाज्यः सन्ति।

ज़ोङ्ग फुली अपि स्पष्टतया एतत् जानाति। एतादृशी दिनचर्या अधिकतया चलच्चित्रदूरदर्शनमनोरञ्जनस्य क्षेत्रे दृश्यते जनानां क्षमता क्षीणा भवेत्, परन्तु जनस्य मनोदशा प्रवहति।

जनमतस्य कारणात् वा, अथवा समूहे तस्याः पर्याप्तः प्रभावः अभवत्, अथवा ज़ोङ्ग फुली इत्यनेन नियन्त्रितस्य वाहाहा इत्यस्य अपस्ट्रीम-डाउनस्ट्रीम-सम्पत्त्याः मूल्यम् अतीव अधिकम् इति कारणतः, अन्ततः सा पुनः आगत्य बहु प्रशंसाम् अवाप्तवती

वस्तुतः आन्तरिकयुद्धं वा अस्थायी दुःखं वा भवतु, जनाः आशां कुर्वन्ति यत् वहाहा इति पुरातनं घरेलुब्राण्ड् यत् एकस्याः पीढीयाः स्मृतिः वहति।

कल्पनीयं यत् अस्मिन् समये राज्यस्वामित्वयुक्ताः सम्पत्तिः + भागधारकाः + दिग्गजकर्मचारिणः + ज़ोङ्ग फुली अन्ततः एकस्मिन् सूर्य्यस्य अपराह्णे सहमतिम् अवाप्तवन्तः - प्रमुखं अराजकतां विना सुधारं निरन्तरं प्रवर्तयितुं।

भविष्ये वहाहा कीदृशं भविष्यति इति भविष्ये एव अवशिष्टम् अस्ति यत् आगामिषु चतुर्षु दिनेषु पुनः विषयाः न परिवर्तन्ते इति गारण्टी दातुं शक्नोति। परन्तु यदा बृहत्तरङ्गयोः वास्तविकं सुवर्णं लभ्यते तदा अपि अस्माभिः गोलिकानि किञ्चित्कालं यावत् उड्डीयन्ते...