समाचारं

शेन् टेङ्ग-मा ली-योः नवीनतमं ८० कोटि-मूल्यकं बक्स्-ऑफिस-चलच्चित्रं महत् विनोदः अस्ति वा? !

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे शेन् टेङ्ग्, मा ली इत्येतयोः योजनेन पुनः रोमाञ्चकारी अभवत् ।

अस्य सुवर्णदम्पत्योः अभिनीतस्य "कैच् ए बेबी" इत्यस्य प्रदर्शनस्य कतिपयेषु दिनेषु एव बक्स् आफिसः ८० कोटिः प्राप्तवान्, तस्य प्रतिष्ठा च दुष्टा नास्ति ।



परन्तु तत् पठित्वा मम अन्तः मिश्रितभावनाः आसन् ।

स्पष्टतया हास्यं, परन्तु प्रायः सर्वे हास्याः दुःखेन, भयानकतायाः च वेष्टिताः सन्ति।चीनीशिक्षणे अकथनीयः गुप्तः वेदना अस्माकं समक्षं अमूर्तरूपेण, विनोदपूर्णरूपेण च प्रस्तुता अस्ति।

नायकः मा जिये मूलतः सुवर्णकुञ्जीयुक्तः धनी आसीत्, परन्तु तस्य पितामा चेङ्गाङ्ग (शेन टेङ्ग इत्यनेन अभिनीतः) २.यतः मया मम ज्येष्ठः पुत्रः मृत्यवे "उत्थापितः", तस्मात् मम कनिष्ठः पुत्रः पुनः अपि तथैव त्रुटिं करिष्यति इति चिन्ता वर्तते ।

अतः यदा मा जिये अद्यापि स्मर्तुं अतितरुणः आसीत्, तदा सः स्वपत्न्या चुनलन् (मा ली इत्यनेन अभिनीता) परिवारं च एकं जर्जरं प्राङ्गणं प्रति नीतवान्, राशेः तले दरिद्रपरिवारस्य अभिनयं कृतवान्



दिष्ट्या अहं मम पुत्रं द्रष्टुं न नीतवान् अन्यथा यदि सः मां एतान् प्रश्नान् पृष्टवान् तर्हि अहं वास्तवतः तान् उत्तरं दातुं न जानामि यथा-

अम्ब, त्वमपि धनिकः व्यक्तिः अस्ति वा ? किं अस्माकं कुटुम्बम् अतीव धनिकम् ?

अम्ब, पिता ज्येष्ठं पुत्रं किमर्थं न त्यजति यदि सः न आज्ञापयति ।

आम्, एतत् चलच्चित्रं बालकानां कृते किञ्चित् क्रूरम् अस्ति।मा जिये "भवतः हिताय" इति नामधेयेन तस्य जीवनस्य दिशां सम्यक् परिकल्पयति, परन्तु तस्य स्वेच्छया कोऽपि चिन्तां न करोति।

अद्य अहं भवद्भिः सह "Catch a Baby" इत्यस्य पृष्ठतः पारिवारिकशिक्षायाः विषये चर्चां कर्तुम् इच्छामि। (निम्नलिखितेषु विध्वंसकाः सन्ति)

01

वयस्कस्य दृष्ट्या मा जिये केवलं क"स्वप्न प्रेम शिशु"।

सः प्रतिदिनं प्रातः उत्थाय गृहकार्यं करोति, पितामह्याः कृते औषधं क्वाथयति, ततः ५ किलोमीटर् यावत् पादचारेण विद्यालयं गच्छति। सः सरलवेषं धारयति स्म, सरलजीवनं यापयति स्म, यत्नशीलः मितव्ययी च आसीत्, कदापि वीडियो गेम्स् न क्रीडति स्म, पठने अध्ययने च एकाग्रः आसीत् ।



तत्र कर्मणि उक्तिः समाहितः अस्ति - निर्धनानाम् बालकाः प्राक् धनिनः भविष्यन्ति।

परन्तु यदा कॅमेरा परिवर्तितः तदा अहं अवगच्छामि यत् सर्वं तावत् सरलं नास्ति।

मा चेङ्गगङ्गः तस्य पत्नी च दरिद्राः जनाः न सन्ति, अपितु बृहत्सुवर्णशृङ्खलाः धारयन्तः उच्चस्तरीयसिगारं धूमपानं कुर्वन्तः धनिनः जनाः सन्ति ।

१९७० तमे १९८० तमे दशके निर्मितः अयं टोङ्गजी बिल्डिंग् क्षेत्रः वस्तुतः बृहत्-परिमाणस्य शिक्षा-आधारः अस्ति ।

मा जिये सह दिवारात्रौ निवसन्ती शयनागता "पितामही" अपि नकली आसीत्।

दादी प्रसिद्धा शिक्षाविशेषज्ञः "आधारस्य" मुख्यसेनापतिः च प्रतिदिनं यदा मा जिये विद्यालयं गच्छति तदा सा वाकी-टॉकी गृहीत्वा अन्येषां कर्मचारिणां निर्देशनं करोति ये मार्गे "स्तम्भयन्ति" कारकमिव ।



मा जिये इत्यस्य भाषितायाः आङ्ग्लभाषायाः अभ्यासस्य आवश्यकता आसीत्, अतः तस्य पितामही द्वौ विदेशिनां कृते वीथिकोणे समीचीनसमये मा जिये इत्यस्य "समागमस्य" व्यवस्थां कृतवती ते पाठ्यपुस्तके मानकसंवादं शुद्धेन आङ्ग्लभाषाश्रवण उच्चारणेन पठितवन्तः।

गच्छामः किञ्चित् शाकं क्रीणामः मा जिये इत्यनेन स्तम्भस्वामिना सह बुद्धियुद्धं कर्तव्यं भवति तथा च एकस्याः निश्चितस्य व्यञ्जनस्य मूल्यं ज्ञातुं जटिलगणितीयसमस्यायाः समाधानं कर्तव्यम् अस्ति।

मा जिये इत्यस्य जीवने मनोरञ्जनं विश्रामं वा नासीत् ।

सम्पूर्णस्य चलचित्रस्य हास्यं अस्याः सूचनाविषमताम् परितः परिभ्रमति——मा चेङ्गाङ्गः तस्य पत्नी च सर्वं नकली इति ज्ञातवन्तौ, तेषां परितः अभिनेतारः तत् जानन्ति स्म, प्रेक्षकाः च तत् जानन्ति स्म यत् अन्धकारे एव स्थापितः आसीत् मा जिये



अतीव "द ट्रुमैन् शो" इव ।

पितामही प्रायः मा जिये उपदिशति स्म यत् यदि कस्यचित् व्यक्तिस्य विश्वासः नास्ति तर्हि सः निष्कपटः न भविष्यति; किन्तु कः अश्रद्धः निष्कपटः च । कियत् विडम्बनात्मकम् !

इव अनुभूयते, .प्रौढसमूहेन बालस्य उत्पीडनम्, सम्यक् चिन्तयितुं न शक्नोमि, सम्यक् चिन्तयन् हसितुं न शक्नोमि ।

अत्यन्तं मिश्रितभावनायुक्तः दृश्यः तदा आसीत् यदा मा चेङ्गगङ्गः "दादी" इत्यस्याः परिचयस्य प्रायः उजागरस्य अनन्तरं स्वस्य मृत्युं नकली कर्तुं व्यवस्थां कृतवती ।

शोकशालायां प्रौढाः विलपन्ति स्म, नेत्रेभ्यः अस्तित्वहीनानि अश्रुपातं च मार्जयन्ति स्म । केवलं मा जिये एव वास्तवतः हृदयविदारितः आसीत् सा तस्य पितामही आसीत्, या बाल्यकालात् एव तस्य पार्श्वे आसीत्, परन्तु सा एतावत् सहसा मृता।

मृतस्य अभिनयं कुर्वती पितामही अपि अस्मिन् समये वास्तविकभावनाः अनुभवति स्म, तस्याः शरीरं च बहु कम्पितम् अभवत् पश्चात् सा प्रायः "मृतस्य अभिनयं कृत्वा" "पौत्रं" आलिंगयितुं उपविष्टवती ।

दृश्यं अराजकरूपेण आसीत् यत् सः निःश्वासः त्यक्तवान् आसीत्, तस्य पत्नी च अद्यापि संघर्षं कर्तुम् इच्छति स्म, परन्तु त्रिवारं "दाहसंस्कारकक्षे" धक्कायमानः आसीत् ।



प्रेक्षकाणां भावाः अबोधाः भवितुं आरब्धाः कदाचित् ते रोदितुम् इच्छन्ति स्म, कदाचित् हसितुं इच्छन्ति स्म, परन्तु अन्ते दुःखं निवसति स्म ।

यदि बालस्य जगति न केवलं वास्तविकता नास्ति, अपितु रक्तस्य, पारिवारिकसम्बन्धस्य अपि परिवर्तनं कर्तुं शक्यते तर्हि सत्यं ज्ञात्वा कियत् गुरुः आघातः भविष्यति?

अधिकं गम्भीरतापूर्वकं वक्तुं उन्मत्तत्वं सम्भवति।

02

मा चेङ्गाङ्गः मा जिये इत्यस्य कृते दुर्बलवातावरणस्य व्यवस्थापनार्थं महतीं प्रयत्नम् अकरोत् तस्य कारणं यत् सः बाल्ये एवम् एव जीवति स्म, तस्य मनसि च आसीत् यत्,यस्मात् कारणात् सः परवर्ती उपलब्धयः प्राप्तुं समर्थः अभवत् तस्य कारणं सर्वथा तस्य सहितानां कष्टानां कारणम् एव आसीत् ।



अतः सः उपसंहारम् अकरोत्-केवलं दरिद्रत्वेन, कष्टान् सहितुं च भवन्तः महान् व्यक्तिः भवितुम् अर्हन्ति ।

परन्तु किं वस्तुतः एतत् एवम् अस्ति ?

यथार्थतः,मा चेङ्गगङ्गस्य दम्भः, बलं च एकहस्तेन मा जिये इत्यस्याः आपदां जनयति स्म ।

यदि मा जिये वृद्धः सन् वस्तुतः धनिकस्य पुत्रः इति ज्ञात्वा अपि तस्य उपरि दारिद्र्यस्य चिह्नं गहनमूलं, दूरीकर्तुं कठिनं च भविष्यति

धनस्य रक्षणार्थं सः "जीवन-हैक्स्" इत्यस्य समुच्चयं चिन्तितवान् यत् नलः मन्दं मन्दं टपकति, जल-मापकस्य भ्रमणं च स्थगयति;



सः स्वस्य सम्पूर्णं परिवारं "हुआ दे लाओ" इति उष्णघटं खादितुम् नीतवान्, आसनं प्रतीक्षमाणः सः सर्वाणि निःशुल्कं जलपानं यावत् आसनानि आगमिष्यन्ति तावत् सः पूर्वमेव पूर्णः भविष्यति, उष्णघटभोजने धनं च रक्षति स्म

सः यथा धनं प्राप्तुं चिन्तयति स्म तत् कचरापेटिकातः पुटकानि उद्धर्तुं शक्नोति स्म सः एतावत् मलिनः आसीत् यत् सः किञ्चित् भिक्षुकः इव दृश्यते स्म, गच्छन्तीभिः सहपाठिभिः हसितः, विडम्बितः च आसीत्

सः क्रीडाङ्गणे धावन् मार्गस्य पार्श्वे रिक्तखनिजजलपुटस्य राशौ दृष्टवान्, परन्तु सः तान् कण्डिशन्ड् रिफ्लेक्स इव उद्धर्तुं न शक्तवान्...

वर्षाणां "दारिद्र्यशिक्षायाः" मा जिये यथार्थतया दरिद्रबालकं परिणतम्, तस्य मनोवैज्ञानिकविहीनतायाः भावः च तस्य जीवनपर्यन्तं स्थास्यति।

मया स्मर्यते यत् "क्यू पा शुओ" इत्यस्मिन् एकदा शी रुई इत्यनेन उक्तं यत् सः एकमातृपितृकुटुम्बे एव वर्धितः, बाल्यकालात् एव सः यत् सामान्यं वाक्यं श्रुतवान् तत् अस्ति यत् - परिवारे धनं नास्ति, अस्ति च न तव मातुः कृते त्वां एकान्ते पालितुं सुलभम्।



एकदा सः तस्य पितामही च एकत्र सुपरमार्केटं गच्छन्तौ आस्ताम्, तदा सः तत् खादितुम् इच्छति स्म, तत् चिरकालं यावत् प्रेक्षमाणः न अभवत्

पितामही तस्य कर्माणि अवलोक्य किञ्चित्कालं संकोचम् अकरोत्, ततः डब्बाम् क्रीतवन् ।

पुनरागमनमार्गे पितामही अवदत् - एतत् डब्बा ७ युआन् अस्ति, यत् अस्माकं भोजनार्थं पर्याप्तम् अस्ति।

शी रुई इत्यस्य मूलं आनन्ददायकं मनोदशा सहसा तलम् अभवत् ।

शी रुई तस्मिन् डब्बे किमपि माधुर्यं न आस्वादितवान्, सर्वं कटुम् आसीत्, ततः परं सः कटुः स्वादः तस्य हृदये एव तिष्ठति स्म ।

यदा सः वृद्धः अभवत् तदा शि रुई स्वस्य प्रयत्नेन स्वपरिवारस्य दुर्दशां परिवर्तयति स्म, दारिद्र्यं तस्य कृते अतीतस्य विषयः आसीत्, परन्तु तस्य प्रबलः असुरक्षाभावना अद्यापि तस्य अनुसरणं करोति स्म ।

यदि सः उपभोगस्थानं गच्छन् पर्याप्तं धनं स्वेन सह न आनयति तर्हि सः भ्रमितः भविष्यति, यथा सः स्थानस्य योग्यः नास्ति तावत् सः यावत् विशेषतया रोगी नास्ति तावत् सः गन्तुं धनं न व्यययिष्यति; चिकित्सालय।



दारिद्र्यं स्वयं धनं नास्ति, तस्य सफलतायाः च मध्ये अनिवार्यः सम्बन्धः नास्ति ।

ये मातापितरः दारिद्र्ये अतिप्रधानाः भवन्ति, दुःखेन स्वसन्ततिं अपहरन्ति च, ते स्वसन्ततिं शीघ्रमेव बुद्धिमान् परिपक्वाः च भवितुम् बाध्यन्ते, परन्तु तेषां हृदयस्य छिद्राणि को द्रष्टुं शक्नुवन्ति?

अहं अतीव हृदयविदारकं Douban चलच्चित्रसमीक्षां दृष्टवान्:

"ते मा जिये मारितवन्तः, मा जिये च स्वस्य द्वितीयपीढीयाः समृद्धजीवनस्य आनन्दं निरन्तरं ग्रहीतुं शक्नोति, यत् रोचते तत् कर्तुं शक्नोति। सः सर्वदा द्वितीयपीढीयाः धनी पुरुषः भविष्यति।"

परन्तु ये साधारणाः बालकाः वास्तवतः अपराधबोधेन हताः भवन्ति, तेषां तादृशः प्रबलः आत्मविश्वासः नास्ति ते केवलं मनोवैज्ञानिकरूपेण विकृताः भूत्वा व्यक्तित्वदोषयुक्ताः जनाः भविष्यन्ति, अथवा ते जीवनपर्यन्तं निःशर्तप्रेमस्य अनुसरणं कुर्वन्ति, अथवा मृत्युपर्यन्तं गमिष्यन्ति। " " .

चलचित्रेभ्यः बहिः ते साधारणाः, वास्तविकाः पीडिताः अपि अधिकं हृदयविदारकाः भवन्ति ।

03

चलचित्रस्य अन्ते मा जिये महाविद्यालयप्रवेशपरीक्षादिने स्वपरिवेष्टितानि सर्वाणि असत्यं प्रकाशितवान् ।

सः भित्तिषु लम्बमानं स्वपितामह्याः छायाचित्रं दृष्टवान्, तस्याः नाम च "शिक्षिका ली" इति सः परिचिताः प्रतिवेशिनः, सर्वान् विविधविषयाणां शिक्षकान् दृष्टवान्, सः सर्वतः निरीक्षितः आसीत् , तस्य सूक्ष्म-अभिव्यक्तयः विस्तारिताः, फ्रेम-दर-चक्र-विश्लेषिताः च आसन्...

भग्नः निराशः, भ्रान्तः च स्थितः ।



मा चेङ्गगङ्गः तस्य पत्नी च समीपम् आगत्य सः तान् शून्यतया पृष्टवान् यत् भवन्तः कः शिक्षकः सन्ति ? भित्तिस्थाने भवन्तौ न पश्यामि।

अन्ते मा जिये जागृत्य दृढतया बहिः गतः।

चुनलन् तं त्वरितम् अपृच्छत् - त्वं कुत्र गच्छसि ?

मा जिये पश्चात् अपि न पश्यन् "तत्र गच्छ" इति अवदत्।एकं वास्तविकं स्थानम्।

तथा च मा चेङ्गगङ्गः अद्यापि तर्कयति स्म यत् श्वेताः असत्यं कदापि वञ्चनं न भवति, अपितु प्रेम, महत्तमः प्रेम!

एतावत्पर्यन्तं मा चेङ्गाङ्गस्य हृदये किमपि प्रतिबिम्बं अपराधबोधं वा नासीत् । यतः सः मा जिये इत्यस्य विषये सर्वथा स्वतन्त्रः व्यक्तिः इति व्यवहारं न कृतवान् ।

सः कदापि मा जिये इत्यनेन न पृष्टवान् यत् तस्य स्वप्नः किम् इति, परन्तु हठपूर्वकं स्वस्य असमाप्तस्वप्नं - किङ्ग्बेई विश्वविद्यालये प्रवेशं प्राप्तुं - मा जिये इत्यस्य उपरि बाध्यं कृतवान् ।

दीर्घकालीनप्रभावेण मा जिये अपि अवचेतनतया किङ्ग्बेइ-नगरे प्रवेशं प्राप्तुं स्वस्य लक्ष्यं मन्यते स्म ।

एकस्मिन् दिने बाल्ये सः धावने विशेषरुचिं धारयति इति आविष्कृतवान्, ततः सः एकेन प्रशिक्षकेन आविष्कृतः यः तं व्यावसायिकक्रीडकरूपेण विकसितुं क्रीडाविद्यालये प्रेषयितुम् इच्छति स्म

मा जिये अतीव उत्साहितः आसीत्, परन्तु मा चेङ्गगङ्गः अत्यन्तं चिन्तितः आसीत् तस्य पुत्रः किङ्ग्बेई परीक्षां दातुं गच्छति स्म, अतः सः गलत् मार्गे एकस्मिन् क्रीडाविद्यालये गतः!

सः सहमतः इति अभिनयं कृत्वा मध्यरात्रौ मा जिये इत्यस्य पादयोः गुप्तरूपेण संज्ञाहरणलेपनं प्रयुक्तवान्, नकलीवैद्येन सह सहकार्यं कृत्वा मा जिये इत्यनेन भ्रान्त्या विश्वासः कृतः यत् सः इदानीं गन्तुं न शक्नोति इति, स्वेच्छया क्रीडाविद्यालयं गन्तुं च त्यक्तवान्



चिकित्सालयात् बहिः आगत्य मा जिये चक्रवासिषु उपविष्टः आसीत् अकस्मात् सः इव अनुभूतवान् यत् सः स्वयमेव उत्थाय गन्तुं प्रवृत्तः अस्ति।

पिता भवन्तं धक्कायति भवन्तः च अधिकं गन्तुं शक्नुवन्ति।

निकटतया अवलोकनेन एतत् कोमलप्रतीतं वाक्यं वस्तुतः शीतलं भवति ।

बालकाः मातापितृणां माध्यमेन जगति आगच्छन्ति, परन्तु ते मातापितृणां उपांगाः न सन्ति, तेषां सम्पूर्णं जीवनं मातापितृणां उपरि परजीवीत्वं न कृत्वा स्वहस्तपादयोः उपयोगेन जगतः अन्वेषणं कर्तव्यम्।

यदा मातापितरः विमोचनं जानन्ति तदा एव बालकाः उच्चतरं अधिकं उड्डीयन्ते ।

04

बालकाः मातापितृणां क्षमायाचनां प्रतीक्षन्ते, मातापितरः च स्वसन्ततिनां धन्यवादं प्रतीक्षन्ते ।

पितुः हठस्य सम्मुखीभूय मा जिये निराशायाः परिपूर्णः अभवत्, सः च द्वारस्य बहिः वास्तविकजगत् प्रति गच्छति स्म । मा चेङ्गाङ्गः पुनः तस्य पश्चात् अनुसृत्य आक्रोशितवान् यत् - किं भवन्तः मन्यन्ते यत् भवतः जीवनं वयमेव नियन्त्रयामः? भवन्तः अपि अस्माकं जीवनं नियन्त्रयन्ति!

एतत् वाक्यं बहुकालं यावत् चिन्तयितुं प्रेरितवान्।

अनिर्वचनीयं यत् मा चेङ्गाङ्गः मा जिये इत्यस्य प्रेम्णा जीवनस्य आनन्दं त्यक्तुम् अभवत् सः स्वधनं दर्शयितुं न साहसं कृतवान्, दरिद्रत्वस्य अभिनयं कर्तुं परिश्रमं कृतवान्, बहु व्ययितवान् च पुत्रस्य प्रशिक्षणार्थं समयः, धनं, ऊर्जा च।



तस्य चुनलनस्य च जीवनं पुत्रस्य कृते बलिदानस्य विषयः अपि आसीत् ।

मा जिये इत्यनेन कारावासं भङ्ग्य सत्यं अन्वेष्टुं चितम्, मा चेङ्गाङ्गः चिन्तितवान् यत् सः कृतघ्नः अस्ति, आशीर्वादस्य मध्ये आशीर्वादं न जानाति, एतावता वर्षेभ्यः सः स्वस्य प्रयत्नस्य अनुरूपः न अभवत् इति । तथा दुःखितः अभवत्।

न केवलं सः स्वपुत्रं स्वतन्त्रं व्यक्तिं न कृतवान्, अपितु स्वतन्त्रं व्यक्तिं न कृतवान् ।तस्य पुत्रस्य च मध्ये एकप्रकारः सम्बन्धः अभवत् ।"रोगविज्ञानीय सहजीवी सम्बन्ध"।सीमानां भावः नष्टः भवति।

अहं प्रायः केचन मातापितरौ वदन्ति यत् अहं जीवनपर्यन्तं बालकानां कृते जीवितवान्, कदापि एकं अपि दिवसं सुखं न प्राप्तवान् ।

यदा बालकाः एतादृशानि वचनानि शृण्वन्ति तदा अधिकतया ते सुखं न अनुभविष्यन्ति, अपितु गुरुत्वं तनावग्रस्तं च अनुभविष्यन्ति ।

अस्मिन् वर्षे मातृदिवसस्य समये ब्लोगरः "जिआङ्ग वेन्यु" इत्यनेन एकं भिडियो स्थापितं यत् असंख्यजनैः सह प्रतिध्वनितम्।

ब्लोगरः मातरं पुत्रीं च द्वयोः वृक्षयोः सह तुलनां कृतवान् माता स्वपुत्र्याः पोषणं प्रदातुं आत्मत्यागं करोति। परन्तु तस्याः प्रयत्नेन तस्याः पुत्री दुःखिता, निरुद्धा च अभवत् ।



माता स्वपुत्रीं पालयित्वा आशां कृतवती यत् तस्याः पुत्री अपि अग्रिमपीढीयाः रोपानां पोषणार्थं सर्वं दास्यति इति

कन्यायाः वचनेन माता गभीरविचारे पतिता। किं भवता न उक्तं यत् एतत् अतीव दुःखदम् अस्ति? किमर्थं मां तथैव कर्तुं प्रार्थयसि ?

लघुचलच्चित्रस्य अन्ते माता गता, तस्याः पुत्री च तां पृष्टवती यत् सा कुत्र गच्छति इति माता पश्चात् गत्वा उज्ज्वलं स्मितं कृत्वा अवदत्- अहं झोउ हैफेन् इत्यस्य जीवनं जीवितुं इच्छामि, मम शाखाः च लसत्-प्रधानाः भविष्यन्ति पुष्पाणि ।



अतित्यागः, अन्धसमर्पणं च मातापितृणां दायित्वं नास्ति, न च तेषां बालकाः द्रष्टुम् इच्छन्ति ।

स्वस्थः मातापितृसन्ततिसम्बन्धः एतादृशः भवेत् यस्मिन् प्रत्येकस्य स्वकीयं जीवनं भवति, परस्परं किमपि ऋणं न भवति, परस्परं समर्थनं च भवति ।

ये मातापितरः आशावादीः, सकारात्मकाः, प्रसन्नाः, स्वं सम्यक् प्रेम्णा च सन्ति ते स्वतन्त्राः, शिथिलाः, सुखिनः च बालकाः पालितुं शक्नुवन्ति ।