समाचारं

Fearless Contract इत्यस्य पूर्ववैश्विकचैम्पियनशिपविजेतानां वृत्तान्तं गृह्यताम्!

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य भयहीनसन्धिवैश्विकचैम्पियनशिपः दक्षिणकोरियादेशस्य सियोल्-नगरे अगस्तमासस्य प्रथमदिनाङ्के भविष्यति ।एतत् पूर्वमेव चतुर्थं वैश्विकचैम्पियनशिपम् अस्ति । पूर्वत्रिषु चॅम्पियनशिप्-क्रीडासु पश्चाद् अवलोक्य पूर्व-वैश्विक-चैम्पियनशिप्-क्रीडासु विजयी-दलानि अवलोकयामः ।



२०२१ बर्लिन वैश्विक प्रतियोगिता



एषा प्रथमा वैश्विकविजेता, जर्मनीदेशस्य बर्लिननगरे आयोजिता, तत्र १६ दलाः भागं गृहीतवन्तः ।



EMEA विभागे Acend समूहचरणात् अन्तिमपर्यन्तं गत्वा अपराजितविक्रमेन प्रथमं Fearless Contract Global Championship प्राप्तवान्!



तस्मिन् समये Acend इत्यस्य सदस्येषु BONECOLD (निवृत्तः), cNed (अधुना FUT इत्यत्र), Kiles (अधुना KPI इत्यत्र, लघुलीगदले), starxo (अधुना KO1 इत्यत्र), zeek (अधुना GN इत्यत्र, लघुलीगदले) दल)।

२०२२ इस्तान्बुल वैश्विक प्रतियोगिता

द्वितीयवैश्विकचैम्पियनशिपे ईडीजी पूर्व एशियायाः क्वालिफायरतः अन्तिमपर्यन्तं सर्वं मार्गं कृतवान्, तत्कालीनकोरियादलं ओएनएस् ३-० इति स्कोरेन पराजयित्वा चॅम्पियनशिपं प्राप्तुं अन्तिमसंभावनाम् अवाप्तवान् परन्तु तस्मिन् वर्षे ईडीजी दुःखदः आसीत् तथा च समूहपदे योग्यतां प्राप्तुं असफलः अभवत् अपि च ईडीजी इत्यनेन सह योग्यतां प्राप्तुं असफलः तस्मिन् एव समूहे पीआरएक्स आसीत् ।



तस्मिन् क्वालिफायर-क्रीडायां अन्यत् चीनीयदलम् आसीत् - KONE, परन्तु ते निम्न-कोष्ठक-अन्तिम-क्रीडायाः द्वारे पतित्वा ONS-इत्यनेन २-१ इति स्कोरेन पराजिताः ।

तस्मिन् समये KONG-नगरात् बहिः आगताः क्रीडकाः yosemite, Knight, LuoK1ng इत्यादयः सन्ति, अद्यापि च CN League-क्रीडायां सक्रियताम् अवाप्नुवन्ति ।



तस्मिन् समये कोपेनहेगेन्-मास्टर्स्-क्रीडायाः विजेता एफपीएक्स् अपि चॅम्पियनशिप्-क्रीडायां भागं गृहीतवान्, परन्तु तस्मिन् समये एफपीएक्स्-क्लबः सर्वे विदेशीयाः क्रीडकाः आसन् ।



तस्मिन् वर्षे LOUD इत्यनेन अन्तिमः हास्यः अभवत् ते उपरितनकोष्ठकात् अन्तिमपर्यन्तं सर्वं मार्गं कृत्वा चॅम्पियनशिपं प्राप्तवन्तः ।



तस्मिन् समये LOUD इत्यस्य सदस्येषु pANcada (अद्यापि LOUD इत्यत्र), Sacy (अधुना SEN इत्यत्र), Saadhak (अद्यापि LOUD इत्यत्र), aspas (अधुना LEV इत्यत्र), Less (अद्यापि LOUD इत्यत्र) च आसन् ।

२०२३ लॉस एन्जल्स वैश्विक प्रतियोगिता

अस्मिन् चॅम्पियनशिप्-क्रीडायां सीएन-विभागस्य त्रयः दलाः भागं गृहीतवन्तः, यथा ईडीजी, बीएलजी, एफपीएक्स च ।

समूहपदे एफपीएक्स प्रत्यक्षतया निर्वाचितौ, बीएलजी, ईडीजी च क्वार्टर्फाइनल्-पर्यन्तं गतवन्तौ ।



परन्तु बीएलजी, ईडीजी च द्वौ अपि दूरं गन्तुं असफलौ अभवताम्, अपि च एकत्र हारितस्य कोष्ठके पतितवन्तौ भ्रातृयुद्धस्य परिणामः अभवत्, परन्तु अन्ते ईडीजी LOUD इत्यनेन समाप्तः अभवत् ।



तस्मिन् वर्षे "इविल् जीनियस्" ईजी इत्यनेन अन्तिमपक्षे पीआरएक्स-इत्येतत् पराजय्य चॅम्पियनशिपं प्राप्तम् ।



तस्मिन् समये ईजी इत्यस्य सदस्येषु बूस्टियो (अधुना १००टी), एतान (अधुना एनआरजी), जॉगेमो (अद्यापि ईजी), सी० एम (अधुना एलईवी), डेमोन्१ (अधुना एनआरजी मध्ये एंकरः) च आसन्



एतानि त्रीणि वैश्विकचैम्पियनशिप्स् पश्चात् पश्यन् विजयी दलाः सर्वे "चैम्पियनशिप शाप" इत्यनेन पीडिताः सन्ति ।

इदानीं यदा २०२४ तमस्य वर्षस्य सियोल-वैश्विक-चैम्पियनशिप् आगच्छति तदा अस्मिन् वर्षे चॅम्पियनशिप्-क्रीडायां केवलं C0M इति अन्तिमः चॅम्पियन-क्रीडकः भागं गृहीतवान् ।



अगस्तमासस्य प्रथमे दिने २०२४ तमस्य वर्षस्य सियोल-वैश्विक-चैम्पियनशिपस्य आरम्भः भवितुं प्रवृत्तः अस्ति!