समाचारं

"Chasing the Light: To the Supervisor" Steam पृष्ठम् अधुना Simplified Chinese इत्यस्य समर्थनं करोति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (जुलाई २३) चेसिंग् द लाइट् श्रृङ्खलायां तृतीयं कार्यं स्टीम पृष्ठे ऑनलाइन अस्ति क्रीडा सरलीकृत चीनीयस्य समर्थनं करोति इच्छुकाः खिलाडयः भण्डारपृष्ठं प्रविष्टुं अत्र क्लिक् कुर्वन्तु ।


क्रीडापरिचयः : १.

अत्यन्तं विकसिते डिस्टोपियन-जगति भवान् कोटि-कोटि-जनानाम् वधस्य शक्तिं विद्यमानः तारा-परिवेक्षकः अस्ति । विचित्रे परिवर्तनशीले च ताराान्तरस्थितौ निर्णयं कुर्वन्तु, विषमरूपेण वितरितस्य भविष्यस्य समाजे च स्वं ज्ञातव्यम्। एषः विज्ञानकथाभिः, अन्तरिक्ष-अन्वेषण-तत्त्वैः च परिपूर्णः विचित्रः संसारः अस्ति, अपि च कठिन-निराश-स्थितौ आशां अन्विष्यमाणानां सभ्यतायाः महाकाव्यः अपि भविष्यति |.

क्रीडायाः विशेषताः : १.

नक्षत्रसमुद्रं निरीक्ष्य अन्यलोकान् विदुः

भग्नभविष्यस्य आशां अन्विष्यन्।

एषः अत्यन्तं विकसितः डिस्टोपियनः भविष्यस्य जगत् अस्ति ।

प्रौद्योगिक्याः तीव्रप्रगतेः क्रमेण सभ्यतायां कोटिशः जीवाः "मानवः" "मानवः" इति द्वयोः समूहयोः विभक्ताः अभवन्

तथा च भवान् उच्चपदस्थः शक्तिशाली च "आकाशजीवः" तारापरिवेक्षकः अस्ति यस्य सर्वा स्मृतिः नष्टा अस्ति।

अनेकजनानाम् उदयपतनयोः निर्धारणं कर्तुं शक्नोति, परन्तु श्रेष्ठैः कठोरनियन्त्रणं भवति ।

अनेकाः विचित्रजनाः विचित्रवस्तूनि च ज्ञातुं आरभ्य भवन्तः क्रमेण विज्ञानस्य प्रौद्योगिक्याः च विकासेन उत्पद्यमानानां विविधानां विरोधाभासानां असन्तुलनानां च साक्षिणः भविष्यन्ति, "मानवानां" "मानवानां" च द्वयोः समूहयोः मध्ये टकरावं पृथक्त्वं च अवगमिष्यन्ति, तथा च स्वस्य रक्षणं निरन्तरं कुर्वन्तु वा आवश्यकतावशात् साहाय्यं कुर्वन्तु, पदे पदे विकल्पं कुर्वन्तु, सम्पूर्णसभ्यतायाः स्वामी भवन्तु, अथवा अधिकांशसामान्यजनानाम् दुःखदं भाग्यं पुनः लिखन्तु।

"चेजिंग् द लाइट्: टु द सुपरवाइजर" इति चेसिंग् द लाइट् श्रृङ्खलायां तृतीयं कृतिः अस्ति चेजिंग् द लाइट् इत्यस्य निर्माणदलः भवद्भ्यः एकां अद्वितीयं गहनं च विज्ञानकथां प्रस्तुतं करिष्यति।

विकल्पं कुरुत, स्वस्य भाग्यस्य निर्णयं कुरुत

स्टार पर्यवेक्षकः यत् सम्मुखीभवति तत् न केवलं अधीनस्थैः प्रस्तुतानि नियमित-अनुमोदन-विषयाणि, अपितु भिन्न-भिन्न-परिचयस्य, क्षेत्रस्य, वर्गस्य च जनानां तात्कालिक-आह्वानाः अपि सन्ति |.

तेषां साहाय्यस्य आवश्यकता भवेत्, ते स्वस्य आक्रोशं प्रकटयितुम् इच्छन्ति, केचन भवतः कस्यापि नीतेः प्रति दृष्टिकोणस्य विषये जिज्ञासितुं इच्छन्ति ।

शतशः अनुमोदनविषयाणि परस्परं सम्बद्धानि सन्ति, प्रत्येकं विकल्पः अन्यविषयाणां विकासं प्रभावितं कर्तुं शक्नोति कृपया स्वनिर्णयं सावधानीपूर्वकं कुर्वन्तु ।

कृपया ज्ञातव्यं यत् सर्वाणि अपीलाः युक्तियुक्तानि अनुपालनीनि च न सन्ति ।

कथानकं पठित्वा सर्वाणि जीवानि पश्यन्तु

अनेकविचित्र-अनुमोदन-विषयाणाम् अतिरिक्तं, तारा-पर्यवेक्षकः सभ्यतायाः सर्वेभ्यः भागेभ्यः अनेकेषां अद्वितीयपात्राणां परिचयं अपि प्राप्स्यति ।

के.के., भवतः निष्ठावान् किन्तु अविश्वसनीयः कृत्रिमबुद्धिसल्लाहकारः।

भवद्भिः सह मिलित्वा चेतनायाः अतिभारात् जागर्ति, भवतः स्मृतिभ्रष्टानां कृते सम्पूर्णसभ्यतां पुनः अवगन्तुं साहाय्यं करोति, भवतः वरिष्ठानां कठोर-आवश्यकतानां जीवितुं च साहाय्यं करोति

मेई सिल्वा, स्वर्गीयः जीवः, एकस्य विशालस्य उद्यमस्य वरिष्ठः प्रबन्धकः।

कस्मिंश्चित् विलये सः भवतः कृते जैतुनस्य शाखां प्रसारितवान् ।

लाभाय वा अन्यार्थाय वा ?

Zhongzhu·Qifenman एकः स्वर्गीयः व्यक्तिः अस्ति यस्य व्यक्तित्वं अत्यन्तं वर्तते।

अन्यदेव इव स्वभावान् दमयितुं न प्रयतते,

समुचितसमये च हृदये निगूढं व्यामोहं उन्मादं च मुञ्चति।

भवतः स्टार सुपरवाइजररूपेण भवतः करियरस्य मध्ये भवन्तः ये जनाः मिलन्ति तेषां अधिकांशः भवतः साहाय्यं याचते, परन्तु तेषां आरम्भबिन्दवः भिन्नाः भवन्ति ।

केचन स्वार्थेन प्रेरिताः सन्ति, अन्ये तु आशां कुर्वन्ति यत् भवन्तः जगति भेदं कर्तुं शक्नुवन्ति ।

भवतः विकल्पः महत्त्वपूर्णः अस्ति

व्यक्तिनां, सभ्यतानां, जगतः च भाग्यं भवतः विकल्पैः प्रभावितं भविष्यति ।

यस्मिन् आकाशगङ्गा भवन्तः सन्ति सा सम्पूर्णं ब्रह्माण्डं व्याप्य विशालविपदायां पतितुं प्रवृत्ता अस्ति "प्रकाशस्य अनुसरणं: पर्यवेक्षकं प्रति" ए शतशः वर्षेषु भविष्यस्य संक्षिप्तः इतिहासः, विशालसंकटस्य सम्मुखे जीवितुं संघर्षं कुर्वत्याः सभ्यतायाः दुःखदकथा।

अस्मिन् "भविष्यस्य संक्षिप्त-इतिहासस्य" खिलाडयः जीवन-मरण-परीक्षाणां नैतिक-दुविधानां च सामनां करिष्यन्ति यत् भवान् इमान्दारः नौकरशाहः भविष्यति वा परिवर्तनस्य साहसं कुर्वन् वीरः भवेत् वा इति भवतः पसन्दस्य उपरि निर्भरं भवति

अवश्यं यदि भवान् एकं पदं यावत् गन्तुम् इच्छति तर्हि सभ्यतायाः शक्तिं गृहीत्वा सर्वोच्चशासकः भवितुं अपि क्रीडायाः कथानकस्य वैकल्पिकशाखासु अन्यतमम् अस्ति

क्रीडायाः स्क्रीनशॉट् : १.