समाचारं

पोर्टेबल, विक्रयणार्थं सुलभं, उच्चमूल्यं!नूतनयुगे पोकेमॉन् कार्ड्स् "शून्य डॉलरक्रयणस्य" प्रियं जातम् ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९९६ तमे वर्षे जन्म प्राप्य पोकेमॉन् कार्ड्स् २८ वर्षाणि यावत् गतवन्तः । यथा यथा IP इत्यस्य प्रभावः वर्धते तथा च खिलाडयः ध्यानं वर्धते तथा तथा पोकेमॉन् कार्ड्स् इत्यस्य स्थितिः क्रमेण बोर्ड् गेम् प्रोप्स् इत्यस्मात् संग्रहणीयवस्तूनाम् अपि परिवर्तिता अस्ति । अधिकाधिकं पोकेमॉन् कार्ड्स् दुर्लभतायाः कारणात् आकाश-उच्च-मूल्यानि आनयन्ति । प्रत्युत एतेन इच्छुकजनानाम् अपि ध्यानं आकर्षितम् ।



अन्तिमेषु वर्षेषु पोकेमॉन् कार्ड् विक्रयणं कुर्वन्तः भण्डाराः अधिकाधिकं “शून्य-डॉलर-क्रयणम्” अनुभवन्ति, तेषां हानिः अपि वर्धिता अस्ति । कतिपयदिनानि पूर्वं टोटल कार्ड्स् इति ब्रिटिश-भण्डारे क्रमशः चोरी-प्रसङ्गद्वयं जातम् एकः यदा कोऽपि परितः नासीत् तदा चोरीं कुर्वन् आसीत्, अपरः च लिपिकस्य पुरतः लुण्ठनं कुर्वन् आसीत् । अस्मिन् काले दशलक्षपाउण्ड्-अधिकं हानिः अभवत् । (प्रायः ९.६ मिलियन आरएमबी)



ते "लघुमूक" इव सन्ति ये "GTAOL" इत्यत्र किमपि महत् कर्तुं योजनां कुर्वन्ति, कठोरव्यवस्थाभिः योजनाभिः च। गोदामस्य भित्तिषु महत् छिद्रं उद्घाटितम्, गोदामे कॅमेरा-स्थानम् अपि समायोजितम् । स्थले अभिलेखानुसारं एतत् "शून्य-डॉलर-क्रयणम्" ४० निमेषाभ्यधिकं यावत् चलति स्म, तथा च बहूनां पोकेमॉन्-कार्ड्-पत्राणि सज्जीकृते ट्रके स्थापितानि, अपहृतानि च



दुकानस्वामिनः कृते एतेषां अधिकांशहानिः बीमाद्वारा क्षतिपूर्तिः कर्तुं शक्यते । परन्तु नष्टानि पोकेमॉन् कार्ड्स् पुनः प्राप्तुं तावत् सुलभाः न सन्ति। यतः एतानि बहुमूल्यानि पोकेमॉन् कार्ड्-पत्राणि सङ्ख्याभिः चित्रैः च मोचयितुं शक्यन्ते इति नोट् इव न सन्ति । यावत् तस्य वास्तविकत्वस्य पुष्टिः भवति तावत् तस्य व्यापारः भविष्यति, अतीव शीघ्रं च विपणात् अन्तर्धानं भविष्यति ।



संयोगवशं पोकेमॉन्-पत्तेः जन्मस्थाने जापानदेशे अपि एतादृशाः घटनाः अतीव सामान्याः सन्ति । २०२२ तमे वर्षे टोक्यो-नगरस्य ताशक्रीडाभण्डारात् १०० तः अधिकाः ताशपत्राणि नष्टानि अभवन् । यद्यपि तेषां आकारः लघुः अस्ति तथापि तेषां मूल्यं सर्वथा दुष्टं नास्ति ।



ज्ञातव्यं यत् अस्मिन् कार्ड्-भण्डारे अन्येषु वन पीस्-कार्ड्-यु-गी-ओ-कार्ड्-पत्रेषु कोऽपि न नष्टः । यः व्यक्तिः चोरीं कर्तुं आगतः तस्य पूर्वनियोजितयोजना आसीत् इति स्पष्टम् ।



एतादृशानां घटनानां नित्यं भवितुं, स्वयं पोकेमॉन् कार्ड्स् इत्यस्य उच्चमूल्यं च इति कारणेन जापानदेशस्य स्थानीयपुलिसः पोकेमॉन् कार्ड्स् इत्यस्य चोरीयां बहुकालं ऊर्जां च निवेशितवती अस्ति

२०२३ तमे वर्षे यामानाशी-प्रान्तस्य पुलिसैः पोकेमॉन्-कार्ड-सम्बद्धं प्रकरणं क्रैक कृतम्, ततः २५ वर्षीयः संदिग्धः मुराकामी तोमोकी दुकानचोरीं कुर्वन् गृहीतः । तस्य गृहे पुलिसैः ११,३९८ चोरितानि पोकेमॉन् कार्ड्स् प्राप्तानि, प्रकरणं च विशिष्टानुवर्तनरूपेण वार्ताम् अकरोत् ।



परन्तु एतानि पोकेमॉन् कार्ड्स् प्रदर्शनार्थं बद्धुं पुलिसैः रबरपट्टिकानां प्रयोगेन जापानदेशस्य स्थानीयनेटिजनानाम् आलोचना अप्रत्याशितरूपेण आकर्षिता पोकेमॉन् कार्ड्स् इत्यस्य कागजस्य स्वरूपं विचार्य जापानी नेटिजनाः मन्यन्ते यत् पुलिस तेषां मूल्यं क्षतिं करोति । एषा घटना ट्विट्टर् इत्यत्र उष्णविषयः अभवत्, अन्ते स्थानीयपुलिसैः एतानि न्यूनमूल्यकार्ड्स् इति व्याख्यातव्यम् आसीत् ।



ब्राण्ड् प्रभावः, कलात्मकमूल्यं, निवेशक्षमता, सामुदायिकक्रियाकलापाः, भावनात्मककारकाः, विविधविकल्पाः, आधिकारिकसमर्थनं च संयोजयित्वा अद्यतनस्य पोकेमॉन् कार्ड्स् संग्रहणीयरूपेण असाधारणं मूल्यं प्रदर्शितवन्तः एतादृशं उत्पादं शुद्धं एसीजी उत्पादरूपेण द्रष्टुं न शक्यते । पुनः एतादृशीनां घटनानां निवारणाय व्यापारिणां कृते रक्षात्मकपरिहारस्य सुधारः अत्यावश्यकः ।



अतः अस्मिन् विषये भवतः किं मतम् ?