समाचारं

पोर्शे चीनस्य मुख्यकार्यकारीरूपेण अन्यं विक्रयविशेषज्ञं चयनं करोति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



अस्मिन् वर्षे सितम्बरमासात् आरभ्य अलेक्जेण्डर् पोलिच्, यः कम्पनीद्वारा "अनुभवी विक्रयविशेषज्ञः" इति मन्यते, सः माइकल किर्शस्य उत्तराधिकारी पोर्शे चीनस्य मुख्यभूमिकायां, हाङ्गकाङ्गे च कम्पनीयाः विक्रयणस्य, मकाऊ-नगरे व्यापारस्य च उत्तरदायी भविष्यति

५७ वर्षीयः पोलिचिः २०१८ तः पोर्शे जर्मनी-संस्थायाः निदेशकमण्डलस्य अध्यक्षत्वेन २३ वर्षाणि यावत् कार्यं कृतवान् अस्ति । पूर्वं सः पोर्शे इत्यस्य वैश्विकविक्रयजालस्य स्थापनायाः उत्तरदायी आसीत् ।

पोलिसि इत्यस्य नियुक्तिः तस्मिन् समये अभवत् यदा पोर्शे चीनस्य विक्रयः वर्षद्वयं यावत् क्रमशः न्यूनः अभवत्। अस्मिन् वर्षे प्रथमार्धे चीनदेशे, यस्मिन् एकदा पोर्शे-वितरणस्य २०% भागः आसीत्, तस्य विक्रयः वर्षे वर्षे प्रायः एकतृतीयभागं न्यूनीकृतः ये पोर्शे-व्यापारिणः सामूहिकरूपेण ब्राण्ड्-विरुद्धं विरोधं कृतवन्तः पोर्शे मुख्यालयात् अनुदानं, वरिष्ठकार्यकारीणां प्रतिस्थापनं च आग्रहं कृत्वा।

पोर्शे इत्यनेन उक्तं यत् चीनदेशे मूल्योन्मुखं विकासरणनीतिं कार्यान्वितुं पोलिसी इत्यस्य मुख्यं कार्यं "तस्य ध्यानं स्थानीयविक्रेतृसाझेदारैः सह गहनतरं सहकार्यं तथा च आन्तरिकप्रक्रियाणां संरचनानां च अधिकं अनुकूलनं भविष्यति।

कोस्मेयरः, यः प्रतिस्थापनं कर्तुं प्रवृत्तः अस्ति, सः २०२२ तमे वर्षे कार्यभारं स्वीकुर्यात् ।तस्य एकं कार्यं पोर्शे चीनस्य प्रथमवारं विक्रयक्षयस्य चुनौतीं निबद्धुं सः २०१२ तः २०१६ पर्यन्तं पोर्शे चीनस्य सीओओरूपेण कार्यं कृतवान्, विक्रयस्य उत्तरदायी, डीलर विकासः प्रत्यक्षव्यापारः च अस्मिन् काले चीनदेशः २०१५ तमे वर्षे अमेरिकादेशं अतिक्रम्य विश्वस्य पोर्शे-संस्थायाः बृहत्तमं विपण्यं जातम् ।

पोर्शे चीनस्य मुख्यकार्यकारी पोर्शे विक्रयव्यवस्थायां कार्यकारीणां समायोजनस्य आरम्भः एव भवितुम् अर्हति । समाचारानुसारं कोस्मेट् इत्यस्य प्रत्यक्षः प्रमुखः पोर्शे इत्यस्य वैश्विकविक्रयविपणनकार्यकारीमण्डलस्य सदस्यः डेट्लेव् वॉन् प्लेटेन् इत्ययं आन्तरिकमण्डलचर्चासु भागं ग्रहीतुं न शक्नोति (जेङ्ग ज़िंग्) ९.