समाचारं

जुकरबर्ग् पुष्टिं करोति यत् मेटा अस्मिन् वर्षे समाप्तेः पूर्वं नूतनानि एआर चक्षुषः प्रक्षेपणं करिष्यति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news इत्यस्य अनुसारं 23 जुलाई दिनाङ्के नेटिजनः Matthew Karolian इत्यनेन Threads मञ्चे कालः,अस्मिन् वर्षे पूर्वं जुकरबर्ग् इत्यनेन साझां कृतं फोटो स्थापितं, चक्षुषः युग्मद्वयं दर्शयितुं जूम् इन कृत्वा।


पश्चात् जुकरबर्ग् इत्यनेन नेटिजनस्य प्रतिक्रियारूपेण उक्तं यत् "अस्मिन् वर्षे अन्ते अधिकानि सूचनानि साझां करिष्यामः" इति ।

यूट्यूब-एङ्कर् कल्लावे इत्यनेन सह साक्षात्कारे मार्क जुकरबर्ग् इत्यनेन पुष्टिः कृता यत् मेटा अस्मिन् वर्षे समाप्तेः पूर्वं नूतनानि एआर स्मार्ट-चक्षुषः विमोचयिष्यति इति ।

जुकरबर्ग् इत्यनेन साक्षात्कारे उक्तं यत् मेटा उत्पादस्य आदर्शरूपं प्रदर्शयितुं प्रायः सज्जः अस्ति इति एण्ड्रॉयड् अथॉरिटी मीडिया रायम् उद्धृत्य मेटा सितम्बरमासे वार्षिकमेटा कनेक्ट् सम्मेलने नूतनानां एआर स्मार्टचक्षुषः घोषणां कर्तुं शक्नोति।

मेटा कम्पनी गतवर्षे आयोजिते वार्षिकमेटा कनेक्ट् सम्मेलने रे-बैन् मेटा सहकार्यचक्षुषः घोषणां कृतवती, अतः मेटा कम्पनी अस्मिन् वर्षे नूतनानि एआर चक्षुषः प्रक्षेपयिष्यति इति विश्वासस्य कारणम् अस्ति।