समाचारं

किङ्ग्पु लियन्टाङ्गः - "ग्राम्यक्षेत्रेषु गच्छन् प्रौद्योगिकी" ई-वाणिज्यप्रतिभानां संवर्धनं करोति, तथा च "प्रवाहः कृषकाणां सहायतां करोति" कृषिआयवृद्धिं चालयति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


लाइव प्रसारणकक्षे विद्यमानाः वन्यतण्डुलाः अधुना उत्पाद्य विक्रीयन्ते ।

एस एफ एक्सप्रेस् निःशुल्क शिपिंग, .

फोटो गृहीतस्य तस्मिन् एव दिने निर्यातितं वितरितं च भविष्यति।


तस्य सम्मुखे स्थापिते मोबाईल-फोन-कैमरेण सम्मुखीभूय किङ्गपु-नगरस्य लिआन्टाङ्ग-नगरस्य निवासी किआन् हुआन्-इत्यनेन उत्साहेन स्वस्य गृहनगरे उत्पादितानां वन्यतण्डुलानां परिचयः कृतः एते वन्यतण्डुलवनस्पतयः क्षेत्रेभ्यः एव कटिताः आसन्, ते च नेत्रनिमिषेण के·आर्ट-सङ्ग्रहालये लाइव-प्रसारण-कक्षे स्थापिताः आसन् ।

कृषिउत्पादविक्रयक्षेत्रे लाइवप्रसारणप्रौद्योगिकीप्रवर्तनं कृत्वा किआन् हुआन् इत्यनेन लिआन्टाङ्गकृषिउत्पादानाम् विक्रयणं ऑफलाइनतः ऑनलाइनपर्यन्तं " स्थानान्तरितम्" लाइव प्रसारणद्वारा स्थानीयकृषि-उत्पादानाम् विक्रयं प्रवर्धयन्ती, सा "कृषकाणां सहायतां कर्तुं प्रवाहः" इत्यनेन सम्बद्धं प्रशिक्षणं कर्तुं नगरस्य कृषि-ग्रामीण-सेवाकेन्द्रं, जिन्कियन-ग्राम-पार्टी-शाखां, शङ्घाई जिआओक्सियाङ्ग-पैराडाइज-कम्पनी-लिमिटेड् च सहकार्यं कृतवती । आशास्ति यत् लियन्ताङ्गः अधिककृषकाणां व्यापारप्रतिभानां संवर्धनं कर्तुं, "ग्राम्यक्षेत्रेषु प्रौद्योगिकीम् प्रेषयितुं" साकारं कर्तुं, स्थानीयं निष्क्रियश्रमबलं पुनः सजीवं कर्तुं, ग्रामजनानां आयं वर्धयितुं च प्रेरयिष्यति।


क्षेत्रेषु प्रत्यक्षं प्रवेशः

अधुना क्रीत्वा नूतनमाधुर्यस्य दंशं प्राप्नुत

"मम कार्यं कृषिक्षेत्रे अस्ति, अहं च कदापि लाइव-प्रसारणस्य सम्पर्कं न कृतवान्। अहं पूर्वं कदापि डौयिन्-इत्यस्य डाउनलोड् अपि न कृतवान् यदा किआन् हुआन् लाइव्-प्रसारण-कक्षस्य संचालनस्य अनुभवस्य विषये आद्यतः एव कथयन् भावुकः, गर्वितः च आसीत्। अस्मिन् वर्षे जूनमासे तेषां इदानीं एव पञ्जीकरणं कृतं खातं अद्यापि रिक्तम् आसीत्, यत्र यातायातः नासीत्, लाइव् प्रसारणकौशलस्य ज्ञानं च नासीत् । लाइव प्रसारणदलस्य परिश्रमस्य अन्वेषणस्य च कारणात् जुलाईमासस्य मध्यभागे यावत् अर्धमासे ३००० तः अधिकानि आदेशानि प्राप्तुं समर्थम् आसीत्, ततः परं दर्शकानां कुलसंख्या प्रक्षेपणं ५,००,००० तः अधिकं प्राप्तम् अस्ति ।

लिआन्टाङ्ग, निम्नभूमिभागस्य, सघनजलजालस्य, अधिकतया कृषिभूमिः, उर्वरभूमिः च इति प्राकृतिकभौगोलिकलाभानां कारणात् ताजाः कुरकुराः च वन्यतण्डुलाः उत्पादयति, "पूर्वचीनदेशस्य प्रथमक्रमाङ्कस्य वन्यतण्डुलनगरः" इति नाम्ना प्रसिद्धः अस्ति वन्यतण्डुलानां अतिरिक्तं स्थानीयक्षेत्रं कमलमूलैः अपि समृद्धम् अस्ति ताजाः कमलमूलस्य मधुरस्वादः भवति, उपभोक्तृभिः अतीव प्रियः भवति । किआन् हुआन् इत्यनेन उक्तं यत् लिआन्टाङ्ग-नगरे प्रायः २०,००० एकर् वन्यतण्डुलानि, ६,००० एकर् कमलमूलानि च सन्ति । मुख्यबलम्" इति लाइव प्रसारणकक्षे ।

लाइव प्रसारणकक्षे विक्रीयमाणानां अधिकांशं वन्यतण्डुलानां, कमलमूलानां, अन्ये च कृषिजन्यपदार्थानाम् आपूर्तिः शङ्घाईक्षेत्रे भवति एषा "क्षेत्रं प्रति प्रत्यक्ष" विक्रयपद्धतिः कृषिजन्यपदार्थानाम् ताजगीं अधिकतमं सुनिश्चितं करोति ।

"अन्यैः अधिकांशैः मञ्चैः विक्रीतम् वन्यतण्डुलं प्रथमं क्षेत्रात् स्थानान्तरणगोदामपर्यन्तं परिवहनं करणीयम्, ततः स्थानान्तरणगोदामे संसाधितं करणीयम्। मञ्चेन विक्रीतस्य अनन्तरं ततः स्थानान्तरणगोदामात् ग्राहकाय परिवहनं भवति हुआन् उक्तवान् यत् अतिरिक्तप्रक्रियाः मार्गपरिवहनं च व्ययितसमयः कृषिजन्यपदार्थानाम् एव हानिः वर्धयिष्यति, ये तेषां "क्षेत्रात् प्रत्यक्षतया" अपेक्षया दूरं न्यूनाः ताजाः सन्ति। "अधुना क्रीणीत निःशुल्कं प्राप्नुत" इति संचालनविधिः कृषिउत्पादानाम् ताजगीयां लाइवप्रसारणकक्षस्य लाभं सुनिश्चितं करोति तथा च पुनरावृत्तिग्राहकानाम् तरङ्गानाम् आकर्षणं करोति।

यातायातस्य कारणेन कृषकाणां सहायता भवति

लियन्ताङ्ग-नगरे कृषकाणां आयं वर्धयन्तु

ग्रामीण ई-वाणिज्यस्य विक्रयलाभानां विस्तारार्थं किआन् हुआन् इत्यनेन "कृषकाणां सहायतां कर्तुं यातायातः" इति जनकल्याणप्रशिक्षणवर्गः अपि उद्घाटितः यत् तेषां छात्राणां नियुक्तिः भवति ये लाइव प्रसारणे रुचिं लभन्ते तथा च मूलभूतं लाइव प्रसारणज्ञानस्य श्रृङ्खलां शिक्षयन्ति यत्र परन्तु सीमितं न भवति स्क्रिप्ट्-निर्माणं, पृष्ठभूमि-सञ्चालनं, लाइव-प्रसारण-सञ्चालनं च .

"लाइव स्ट्रीमिंग उद्योगस्य अपि स्वकीयाः नियमाः तकनीकाः च सन्ति। केवलं स्वक्षमतानां संवर्धनेन एव भवन्तः व्यावसायिकः 'एंकर' भवितुम् अर्हन्ति लाइव स्ट्रीमिंग मञ्चेषु "अवरुद्धशब्दाः" इति निर्धारितम् अस्ति words" लाइव प्रसारणस्य समये "word" मञ्चस्य दण्डतन्त्रं प्रेरयिष्यति, येन लाइव प्रसारणकक्षः "कृष्णपर्दे" भवति तथा च यातायातस्य प्रभावं करिष्यति एतानि लाइव-प्रसारण-कौशलं क्रमेण लाइव-प्रसारण-प्रक्रियायां तया आविष्कृतानि, एतानि कौशल्यं प्रसारयित्वा सा कृषि-उत्पादानाम् लाइव-प्रसारण-विषये रुचिं विद्यमानानाम् छात्राणां शीघ्रं मार्गे आगन्तुं, चक्कर-मार्गं परिहरितुं च साहाय्यं कर्तुं शक्नोति इति अपि आशास्ति सैद्धान्तिकज्ञानस्य लोकप्रियीकरणस्य अतिरिक्तं अभ्यासः अपि अत्यावश्यकः । परवर्तीपदे इच्छुकाः छात्राः लाइवविक्रयणं कर्तुं विद्यमानसजीवप्रसारणकक्षेषु अपि उपयोगं कर्तुं शक्नुवन्ति तथा च व्यवहारे स्वस्य लाइवप्रसारणक्षमताम् अधिकं वर्धयितुं शक्नुवन्ति।

कृषिजन्यपदार्थानाम् लाइव स्ट्रीमिंग् अतीव लाभप्रदं नास्ति सामान्यतया, लाभः केवलं प्रायः १ युआन् भवति यत् प्रत्येकं पाउण्ड् कमलमूलस्य अथवा वन्यतण्डुलस्य विक्रीतस्य कृते भवति । यद्यपि लाभः न्यूनः अस्ति तथापि यदि "सजीवप्रसारणम्" विक्रयसाधनरूपेण उपयोक्तुं शक्यते तर्हि स्थानीयकृषकाः क्षेत्रेषु उद्धृतानि कृषिजन्यपदार्थानि प्रत्यक्षतया ग्राहकेभ्यः विक्रेतुं शक्नुवन्ति, एतत् न केवलं कृषकाणां कौशलं निपुणतां प्राप्तुं साहाय्यं करिष्यति, अपितु तस्य समस्यायाः समाधानं अपि करिष्यति विक्रयकठिनताः तथा ग्राहकानाम् आगमनस्य प्रतीक्षा कृषकाणां आयवर्धनार्थं निष्क्रियस्थितिः।

स्वयं लाइव प्रसारणस्य अतिरिक्तं विक्रयानन्तरं पैकेजिंग् तथा वितरणप्रक्रिया स्थानीयजनानाम् अधिकानि कार्याणि अपि प्रदाति, यत् निष्क्रियग्रामीणश्रमस्य पुनरुत्थाने योगदानं ददाति तथा च ग्रामजनानां आयवृद्धौ सहायतां करोति। अतः अस्य कदमस्य स्थानीयग्रामसमित्याः अपि प्रबलसमर्थनं प्राप्तम् । "आयस्य वृद्धेः तुलने केचन ग्रामिणः वस्तुतः एकत्र कार्यं कर्तुं गपशपं कर्तुं च एतस्य अवसरस्य अधिकं मूल्यं ददति। अस्माकं स्थितिः सर्वान् एकत्र आनयति, पैकेजिंग्, शिपिंगं च कुर्वन् गपशपं करोति। तेषां दृष्टौ कदाचित् वेतनस्य अपेक्षया अपि एतत् वातावरणं महत्त्वपूर्णं भवति। अधिकं महत्त्वपूर्णम्। " कियान् हुआन् अवदत्।

स्वस्य लाइव प्रसारण करियरस्य सम्मुखे यत् क्रमेण पटले गच्छति, कियान हुआन् आशास्ति यत् Liantang अधिकस्थानीयकृषिई-वाणिज्यप्रतिभानां संवर्धनं कर्तुं सहायतां करिष्यति येन साधारणग्रामीणाः लाइवप्रसारणकौशलं निपुणतां प्राप्तुं शक्नुवन्ति तथा च स्वस्य गृहनगरात् बहिः उच्चगुणवत्तायुक्तकृषिउत्पादानाम् "विक्रयं" कर्तुं शक्नुवन्ति मण्डलस्य ।

पाठः जू यिबिन् ओउयांग्

तस्बिरम् : युआन जिहान