समाचारं

वैज्ञानिकाः कोबराविषस्य 'सस्ता प्रतिकारकं' प्राप्नुवन्ति!

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संकलक : गोंगजिक्सिन

कोब्राः प्रतिवर्षं विश्वे सहस्राणि जनान् मारयन्ति, तेषां विषजन्य शरीरस्य ऊतकानाम् कोशिकानां च मृत्योः कारणेन एकलक्षाधिकाः जनाः भृशं विकलाङ्गाः भवन्ति परन्तु वर्तमानविषविरोधी उपचाराः दंशस्थले क्षयरोगस्य चिकित्सायां महत् मूल्यं भवन्ति, अप्रभाविणः च भवन्ति ।सद्यः

वैज्ञानिकाः एकं आश्चर्यजनकं आविष्कारं कृतवन्तः- १.

सामान्यतया प्रयुक्तं रक्तकृशकं - .

हेपरिन्

कोबराविषस्य 'सस्ता प्रतिकारकरूपेण' उपयोक्तुं शक्यते स्म

क्षयरोगं निवारयितुं शक्नोति

सम्भाव्यतया प्रतिवर्षं सहस्राणां प्राणानां रक्षणं कुर्वन्तु


ऑस्ट्रेलिया, कनाडा, कोस्टा रिका, यूके इत्यादीनां वैज्ञानिकानां दलेन कोबराविषं अवरुद्धुं मार्गं चिन्तयितुं CRISPR जीनसम्पादनप्रौद्योगिक्याः उपयोगः कृतः, सफलतया परिवर्तनं जातम्हेपरिन् (सामान्यः रक्तकृशकः) २. तथा तत्सम्बद्धानि औषधानि, ते कोबरादंशजन्यं क्षयरोगं निवारयितुं शक्नुवन्ति इति दर्शितवन्तः । तत्सम्बद्धं पत्रं विज्ञानअनुवादचिकित्सायाः आवरणपत्रे १७ जुलै दिनाङ्के प्रकाशितम्।


अध्ययनसम्बद्धलेखकः सिड्नीविश्वविद्यालयस्य चार्ल्सपर्किन्स्केन्द्रस्य विज्ञानसंकायस्य च प्रोफेसरः ग्रेग् नीली अवदत् यत् अस्माकं निष्कर्षाः कर्तुं शक्नुवन्तिकोबरादंशजन्य भयानकं क्षयरोगं नाटकीयरूपेण न्यूनीकरोति तथा च विषस्य मुक्तिं मन्दं कर्तुं शक्नोति, तस्मात् जीवितस्य दरं सुधरति。”

शोधकर्तारः अवलोकितवन्तः यत् हेपरिन् सस्तो, सर्वत्र विद्यमानः, WHO-सूचीकृतः आवश्यकः औषधः च अस्ति । सफलमानवपरीक्षणानन्तरं कोबरादंशस्य सस्तो, सुरक्षितः, प्रभावी च चिकित्सारूपेण तुल्यकालिकरूपेण शीघ्रमेव अस्य प्रसारणं कर्तुं शक्यते स्म ।

शोधदलेन घातकस्य अथवा कष्टप्रदस्य विषस्य चिकित्सायाः औषधानि अन्वेष्टुं व्यवस्थितं दृष्टिकोणं स्वीकृतम् । ते CRISPR इत्यस्य उपयोगेन मनुष्येषु अन्येषु च स्तनधारिषु विषैः, अथवा विषैः, प्रयुक्तानां आनुवंशिकलक्ष्याणां पहिचानं कृतवन्तः, ततः एतस्य ज्ञानस्य उपयोगेन एतस्य अन्तरक्रियायाः अवरोधनस्य उपायाः परिकल्पिताः, आदर्शरूपेण एतेषां विषाणां घातकप्रभावेभ्यः जनानां रक्षणं कृतवन्तः दलेन २०१९ तमे वर्षे एतस्याः पद्धतेः उपयोगः कृतः यत् बक्सा-जेलिफिश-विषस्य प्रतिकारकं चिन्तितम् ।


इन विट्रो जीनोम-व्यापी CRISPR-Cas9 KO स्क्रीन आफ्रिका-थूक-कोबरा-विष-साइटोटोक्सिसिटी-कृते आवश्यकानां जीनानां पहिचानं करोति


हेपरिन् तथा एलएमडब्ल्यू हेपरिनोइड् नाजाविषप्रभावं विट्रोमध्ये अवरुद्धयन्ति

अस्मिन् अध्ययने वैज्ञानिकाः...CRISPR प्रौद्योगिक्याः उपयोगेन प्राप्तस्य दंशस्य परितः मांसस्य क्षयस्य कारणं कोबराविषस्य कृते आवश्यकः मानवजीनः . आवश्यकेषु विषलक्ष्येषु अन्यतमः एन्जाइमः अस्ति यत् सम्बन्धित-अणुः हेपरिन्, हेपरिन् च उत्पादयितुं आवश्यकं भवति, यत् अनेके मानव-पशुकोशिकाः उत्पादयन्ति हेपरिन् कोशिकानां उपरि भवति, प्रतिरक्षाप्रतिक्रियाणां समये च मुक्तः भवति । तेषां समानसंरचनानां अर्थः अस्ति यत् विषः उभयोः बन्धनं कर्तुं शक्नोति । एतत् ज्ञानं दलेन मानवकोशिकासु मूषकेषु च क्षयरोगं निवारयति इति प्रतिकारकं निर्मितम् । कोबरादंशस्य वर्तमानविषस्य विपरीतम् (१९ शताब्द्याः प्रौद्योगिकी)


सर्पविषप्रेरितः अन्तःचर्मविकृतिः हेपरिनोइड् इत्यनेन विवो इत्यत्र दमितः भवति

लिवरपूल-उष्णकटिबंधीयचिकित्साविद्यालये सर्पदंशसंशोधनहस्तक्षेपकेन्द्रस्य निदेशकः च प्रोफेसर निकोलस केसवेल् इत्यनेन दर्शितं यत् उपेक्षितेषु उष्णकटिबंधीयरोगेषु सर्पदंशः सर्वाधिकं घातकः एव अस्ति, यत्र मुख्यतया ग्राम्यसमुदायेषु भारः पतति न्यून- मध्यम-आय-देशाः ।

"अस्माकं निष्कर्षाः रोमाञ्चकारीः सन्ति यतोहि वर्तमानविषप्रतिकारकाः गम्भीरस्थानीयविषीकरणस्य विरुद्धं बहुधा अप्रभाविणः सन्ति, यस्मिन् दंशस्थानस्य परितः कष्टप्रदः प्रगतिशीलः सूजनः, फोडाः, ऊतकपरिहारः च भवति, येन अङ्गकार्यस्य हानिः, विच्छेदनं, आजीवनं विकलांगता च भवितुम् अर्हति


सर्पदंशने प्रतिवर्षं १३८,००० जनाः मृताः, अपि च ४,००,००० जनाः सर्पदंशात् दीर्घकालं यावत् रोगाः प्राप्नुवन्ति ।यद्यपि कोब्रा-रोगेण प्रभावितानां जनानां संख्या अज्ञाता अस्ति तथापि भारतस्य आफ्रिका-देशस्य च केषुचित् भागेषु अधिकांशेषु सर्पदंशेषु कोब्रा-रोगाः उत्तरदायी भवन्ति ।

WHO इत्यनेन सर्पदंशं "प्राथमिकतावर्गः ए उपेक्षितः उष्णकटिबंधीयरोगः" इति उन्नतः कृतः, २०३० तमे वर्षे वैश्विकसर्पदंशस्य भारं आर्धं कर्तुं महत्त्वाकांक्षी लक्ष्यं च घोषितम्

प्रोफेसर नीली अवदत् यत् - "एतत् लक्ष्यं प्राप्तुं केवलं पञ्च वर्षाणि एव अवशिष्टानि सन्ति, अतः वयं आशास्महे यत् अस्माभिः आविष्कृतः नूतनः कोब्रा-प्रतिकारकः विश्वस्य केषुचित् दरिद्रतमसमुदायेषु सर्पदंशात् मृत्योः, चोटः च न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति : https ://www.science.org/doi/10.1126/scitranslmed.adk4802