समाचारं

बाइडेन् निर्वाचनात् निवृत्तस्य २४ घण्टेषु हैरिस् ध्यानं धनं च आकर्षितवान्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीराष्ट्रपतिः बाइडेन् निर्वाचनात् निवृत्तेः घोषणां कृत्वा सः अस्थायीरूपेण एकस्य असफलतायाः शतस्य च असफलतायाः अनुभवात् पलायितः इव आसीत् ।

दलस्य प्रमुखानां महत्त्वपूर्णसमूहानां च समर्थनस्य उपरि अवलम्ब्य इदं प्रतीयते यत् हैरिस् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं जित्वा दलस्य प्रतिनिधित्वं कर्तुं शक्नोति तस्याः जीवनस्य अनुभवः, पुनरावृत्तिः, राजनैतिकसाधना च जीवनस्य सर्वैः वर्गैः शीघ्रमेव आवर्धनस्य अन्तर्गतं छिलितम् अस्ति काचः रिपब्लिकन्-दलस्य आक्रमणानि अपि आकर्षितवान् ।

तस्मिन् एव काले बाइडेन् अपि स्वस्य मूलप्रचारदलेन संकलितं ९६ मिलियन डॉलरं प्रत्यक्षतया हैरिस्-दलाय आधिकारिकतया समर्पितवान् । ब्लूमबर्ग् इत्यनेन उक्तं यत्,षड्नवतिः कोटिरूप्यकाणां द्यूतम् आसीत् ।

एकदिनानन्तरं एव हैरिस्-अभियानेन २४ घण्टाभिः अन्तः तेषां प्राप्तिः इति घोषितम्८१ मिलियन डॉलरदानं (प्रायः ५९ कोटि युआन्), अमेरिकीराष्ट्रपतिनिर्वाचनस्य इतिहासे सर्वोत्तमः धनसङ्ग्रहप्रदर्शनः इति दलं दावान् करोति ।

एतेषु ८८०,००० तः अधिकाः दातारः "तृणमूल" दातारः इति अपि दलेन प्रकाशितम्, येषु ६०% जनाः अस्मिन् राष्ट्रपतिनिर्वाचने प्रथमवारं धनदानं कुर्वन्ति तदतिरिक्तं ४०,००० तः अधिकाः दातारः सन्ति ये नियमितरूपेण योगदानं दातुं प्रतिज्ञां कृतवन्तः, तेषु अर्धाधिकाः प्रतिसप्ताहं हैरिस् इत्यस्मै दानं दातुं प्रतिज्ञां कृतवन्तः ।

इदं ८० मिलियन अमेरिकीडॉलराधिकं, पूर्वं दलेन संगृहीतस्य प्रायः २५ कोटि अमेरिकीडॉलरस्य भण्डारस्य सह मिलित्वा, निःसंदेहं हैरिस्-अभियानस्य "गोलाबारूद-शस्त्रागारस्य" केकस्य आइसिंग् अस्ति

सामान्यतः एतादृशानां धनसङ्ग्रहमञ्चानां कृते महतीं धनसङ्ग्रहस्य फसलस्य आरम्भः करणीयः भवति, प्रायः यदा तेषां मतदातान् धनव्ययार्थं संयोजयितुं प्रमुखराजनैतिकघटनानां सामना भवति, यथा सर्वोच्चन्यायालयेन २०२२ तमे वर्षे "रो विरुद्ध वेड" गर्भपातप्रकरणं पलटितम्, रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पपु "व्यापार-अभिलेखानां मिथ्याकरणस्य" ३४ अपराधेषु दोषी इति निर्णीतः ।

मीडिया मन्यते यत् एतेन इदमपि प्रतिबिम्बितम् यत् बाइडेन् इत्यस्य प्रस्थानेन हैरिस् इत्यस्य मञ्चे उपस्थितिः च दातृभ्यः जनप्रेरणाम् अयच्छत् तथा च डेमोक्रेट्-दलस्य सदस्याः अपि अवदन् यत् दलस्य अभियाने अन्ततः परिवर्तनं दृष्टम्, बाइडेन् निर्वाचनं प्रभावितं करिष्यति इति चिन्तायाः आवश्यकता नास्ति अन्येषां डेमोक्रेटानां युद्धम्।

सोमवासरे प्रातःकाले एव डेमोक्रेटिक-पक्षस्य कृते ऑनलाइन-धनसङ्ग्रह-मञ्चेन हैरिस्-अभियानस्य कृते प्रायः ५ कोटि-डॉलर्-रूप्यकाणि संग्रहितानि इति पोलिटिको-संस्थायाः सूचना अस्ति एतेषां दानस्य अन्यदौडयोः (यथा काङ्ग्रेसनिर्वाचनं, स्थानीयनिर्वाचनं च) धावन्तः अन्येषां डेमोक्रेटिक-पक्षस्य उम्मीदवारानाम् अपि लाभः अभवत्, एतेषां उम्मीदवारानाम् अपि कुलम् २ कोटि-डॉलर्-रूप्यकाणि प्राप्तानि इति अनुमानं भवति एतावता तेषां दृष्टेषु बृहत्तमेषु धनसङ्ग्रहलाभेषु एषः अन्यतमः इति अपि मञ्चः दावान् करोति ।

तुलने शनिवासरे मञ्चेन केवलं ७ मिलियन डॉलरं दानं संग्रहितम्, ततः पूर्वं बाइडेन् इत्यनेन दौडं त्यक्त्वा गमनम् इति घोषितम् । आँकडानुसारं गतमासस्य अन्ते बाइडेन्-ट्रम्पयोः मध्ये राष्ट्रपति-विमर्शस्य अनन्तरं एकस्मिन् दिने मञ्चस्य न्यूनतमं धनसङ्ग्रहराशिः ३० लक्ष-डॉलर्-अधिकं किञ्चित् अधिकम् आसीत्

बहुभिः माध्यमैः एतदपि पुष्टिः कृता यत् बाइडेन्-अभियानेन सह निकटसम्बन्धं धारयन्त्याः सुपर-राजनैतिक-समित्याः उद्देश्यं राजनैतिक-प्रचारं कर्तुं मतदातान् संयोजयितुं च बाइडेन-पुनर्निर्वाचनस्य समर्थनार्थं, बाइडेन-महोदयस्य निवृत्तेः घोषणायाः अनन्तरं दातृभ्यः दानं प्राप्तम् इति अपि उक्तवती जातिः ।१५ कोटि अमेरिकीडॉलर् दानं कर्तुं प्रतिज्ञां कृतवान्(प्रायः १.१ अर्ब युआन्) ।

शक्तिशाली उत्साहः डेमोक्रेटिक-सम्बद्धं संस्थायाः स्विंग्-राज्येषु प्रचार-विज्ञापनं मतदाता-प्रसार-प्रयासान् पुनः आरभ्यतुं शक्नोति, तथा च लैटिनो-समूहान् लक्ष्यं कर्तुं दलस्य प्रयत्नस्य उत्तमं समर्थनं करिष्यति |. पूर्वं राजनैतिककार्यसमित्या इशारितम् आसीत् यत् बाइडेनस्य प्रचारस्य धनसङ्ग्रहप्रयासेषु महत् प्रतिरोधः अभवत् यथा यथा निर्वाचनस्य शरदऋतौ समयः प्रविशति तथा तथा बाइडेनसम्बद्धाः संस्थाः धनसङ्ग्रहे अधिकाधिकं कष्टं अनुभवन्ति।

अमेरिकनराजनैतिकक्षेत्रे राजनेतानां प्रचारदलानां धनसङ्ग्रहप्रदर्शनं प्रायः भविष्यवाणीनां पूर्वसूचकं तथा च "इन्धनं" इति गण्यते यत् अभ्यर्थिनः प्रचारप्रचारं कर्तुं प्रेरयति दलस्य सदस्यान् नियुक्त्य, प्रचारसामग्रीणां मुद्रणं, टीवी-अनलाईन-विज्ञापन-स्थापनं, अभियान-सभायाः आयोजनम् इत्यादिपर्यन्तं प्रत्येकं क्षणं प्रचार-निधि-समर्थनात् अविभाज्यम् अस्ति

राजनैतिकविज्ञापनस्य व्ययः अपि वर्षे वर्षे वर्धमानः अस्ति ।एक्सिओस् इत्यस्य मते अस्मिन् निर्वाचनवर्षे अमेरिकादेशे राजनैतिकविज्ञापनव्ययः...प्रायः १६ अब्ज अमेरिकीडॉलर् (११० अरब युआन् अधिकं), चतुर्वर्षपूर्वस्य निर्वाचनवर्षस्य तुलने ३०% अधिकं वृद्धिः । तस्य अधिकांशं देशस्य स्थानीयटीवी-स्थानकेषु विज्ञापनसमयं क्रेतुं उपयुज्यते।

अतः राजनेतारः स्वदातृभ्यः मतदातृभ्यः च "न" इति वक्तुं न शक्नुवन्ति । किन्तु पर्याप्तेन "गोलाबारूदेन" अभ्यर्थिनः स्वस्य अभियानं अधिकसुचारुतया कर्तुं शक्नुवन्ति ।