समाचारं

“चीनस्य कूटनीतिः अधुना किञ्चित् असामान्यः अभवत्”

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनहास्यकथाः किञ्चित् राजनैतिकदृष्ट्या अशुद्धाः, परन्तु अद्यापि पठितुं रोचकाः सन्ति ।

ट्रम्पस्य हत्या, बाइडेनस्य निर्वाचनात् निवृत्तिः, पेरिस् ओलम्पिकः, अद्यतनविश्वकार्यक्रमाः, एकैकस्य पश्चात् अन्यस्य, इतिहासस्य साक्षिणः भवितुं वास्तवमेव चकाचौंधं जनयन्ति।

किन्तुयदि वयं सम्यक् अवलोकयामः तर्हि चीनस्य कूटनीतिः अधुना किञ्चित् असामान्यः एव आसीत् ।

न्यूनातिन्यूनं त्रीणि वस्तूनि।

प्रथमं युक्रेनदेशस्य विदेशमन्त्री चीनदेशस्य भ्रमणम् अस्ति।

चीनस्य विदेशमन्त्रालयस्य अधिसूचनानुसारं वाङ्ग यी इत्यस्य आमन्त्रणेन युक्रेनदेशस्य विदेशमन्त्री कुलेबा जुलैमासस्य २३ तः २६ पर्यन्तं चीनदेशं गतः।

विदेशमन्त्री चीनदेशस्य भ्रमणं महती कार्या नास्ति।

परन्तु रूस-युक्रेन-सङ्घर्षस्य समग्रपृष्ठभूमिं विचार्य युद्धस्य आरम्भात् परं युक्रेन-देशस्य विदेशमन्त्री चीनदेशस्य प्रथमा यात्रा अपि अस्ति

यदि शीघ्रं पश्चात् वा न आगमिष्यसि तर्हि इदानीं किमर्थम् आगच्छसि ।

मम कल्पना नास्ति।

परन्तु मम अवगमनेन एतत् न्यूनातिन्यूनं चीनदेशे युक्रेनस्य विशेषं बलं प्रकाशयति, विशेषतः परिवर्तनशीलं युद्धक्षेत्रस्य स्थितिं, अमेरिकीनिर्वाचने प्रमुखपरिवर्तनानां सन्दर्भं च विचार्य।

युक्रेनदेशः विशेषतया चिन्तां जनयति यत् ट्रम्पस्य सत्तां प्राप्तुं वर्धमानः सम्भावना अस्ति। ट्रम्पः पुटिन् इत्यस्य सुहृद् अस्ति सः एकवारादधिकं उक्तवान् यत् रूस-युक्रेनयोः मध्ये द्वन्द्वस्य समाप्तिः २४ घण्टाभिः अन्तः कर्तुं शक्यते।

युक्रेनदेशस्य विदेशमन्त्रालयेन दावितं यत् कुलेबा-महोदयस्य चीन-भ्रमणस्य मुख्यविषयेषु रूस-युक्रेन-सङ्घर्षस्य समाप्तिः, स्थिरतायाः न्याय्यशान्तिस्य च प्राप्तौ चीनदेशः यत् भूमिकां कर्तुं शक्नोति तत् च अन्तर्भवति।

अस्मिन् महत्त्वपूर्णे क्षणे युक्रेनदेशः चीनदेशस्य महत्त्वं अधिकाधिकं अवगच्छति।

द्वितीयं वस्तु बीजिंगनगरे द्वयोः प्रमुखयोः प्यालेस्टिनीगुटयोः मध्ये भवति समागमः।

विदेशीयप्रतिवेदनानुसारं २० तः २१ जुलैपर्यन्तं हमास-फतह-इत्येतयोः प्रमुखयोः प्यालेस्टिनी-गुटयोः वरिष्ठाधिकारिणः बीजिंग-नगरे मेल-परामर्शं कृतवन्तः

जुलैमासस्य २२ दिनाङ्के चीनदेशस्य विदेशमन्त्रालयस्य पत्रकारसम्मेलने अलजजीरादेशस्य एकः संवाददाता अपि पृष्टवान् यत् - अद्य बीजिंगनगरे प्यालेस्टिनीगुटयोः मध्ये मेलपरामर्शस्य द्वितीयचक्रं प्रचलति। प्रवक्ता प्रासंगिकस्थितिं परिचययितुं शक्नोति वा ?

प्रवक्ता माओ निङ्गः उत्तरं दत्तवान् यत् - चीनदेशः प्यालेस्टिनीजनानाम् वैधराष्ट्रीयअधिकारस्य पुनर्स्थापनार्थं न्यायपूर्णकारणस्य सदैव दृढतया समर्थनं कृतवान्, संवादपरामर्शद्वारा मेलनं प्राप्तुं विभिन्नप्यालेस्टिनीगुटानां समर्थनं कृतवान्, प्रारम्भिकसमये एकतां स्वातन्त्र्यं च प्राप्तुं स्वतन्त्रदेशस्थापनार्थं च प्यालेस्टिनीदेशस्य समर्थनं कृतवान् चीनदेशः अस्य कृते अदम्यप्रयत्नाः कृतवान्, करिष्यति च। विशिष्टस्थितेः विषये चीनदेशः समये एव सूचनां प्रकाशयिष्यति।

चीनदेशः तत् न अङ्गीकृतवान् अस्ति तथा च एतत् सत्यम् इति अधिकतया सम्भाव्यते।

वस्तुतः एप्रिलमासे बीजिंगनगरे प्रथमपरिचयस्य परामर्शस्य प्रथमचक्रं पूर्वमेव द्वयोः प्रमुखयोः गुटयोः आयोजितम् आसीत् ।

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य समग्रपृष्ठभूमिं विचार्य, द्वयोः प्रमुखयोः प्यालेस्टिनी-गुटयोः मध्ये मेलनं निःसंदेहं विश्वव्यापीं ध्यानं आकर्षितवान्

अहं दृष्टवान् यत् केचन विदेशीयमाध्यमाः विश्लेषितवन्तः यत् -गाजा-राज्यस्य भविष्यस्य विषये चर्चाः तात्कालिकाः भवन्ति यत् १७ वर्षाणि यावत् विभक्तौ हमास-फतह-योः सहकार्यं कर्तुं इच्छुकौ स्तः वा इति गाजा-देशस्य युद्धोत्तर-पुनर्निर्माणाय महत्त्वपूर्णम् अस्ति ।

शान्तिकर्ता कः भवितुम् अर्हति ?

प्रत्यक्षतया वक्तुं शक्यते यत् सुरक्षापरिषदे पञ्चशक्तयः मध्ये अमेरिकादेशः इजरायल्-देशस्य प्रति पक्षपातपूर्णः इति स्वीकृतः अस्ति, यूनाइटेड् किङ्ग्डम्-फ्रांस्-देशयोः प्यालेस्टिनी-पक्षैः विश्वासः नास्ति, रूस-देशः च स्वस्य युद्धक्षेत्रस्य चीन-सङ्घर्षेषु फसति, केवलं च | चीन, शान्तिकारस्य भूमिकां कर्तुं अधिकं उपयुक्तः अस्ति .

एकवर्षपूर्वं चीनस्य मध्यस्थतायां एव इरान्-सऊदी-अरब-देशयोः ऐतिहासिकं मेलनं जातम्, येन विश्वं चीन-देशं प्रशंसया दृष्टिपातं कृतवान् यत् चीन-देशस्य प्यालेस्टिनी-गुटानां प्रति सम्मानं विचार्य चीनस्य प्रयत्नेन हमास-फ्रांस्-ताजिकिस्तान-देशयोः कृते एतत् न निरस्तम् | -ताकिस्तानसम्बन्धेषु अपि ऐतिहासिकं सफलता प्राप्ता अस्ति।

एतत् कठिनम्, यतः मध्यपूर्वे विषयाः अव्यवस्था अस्ति, विरोधाभासाः गभीराः सन्ति, केचन देशाः अवश्यमेव कोणान् विदारयितुं प्रयतन्ते |.

परन्तु कस्यचित् बहु प्रयत्नः कर्तव्यः भवति।

चीनदेशः सक्रियरूपेण परिश्रमं कुर्वन् अस्ति, येषां परिणामानां दूरगामी परिणामः भविष्यति, तान् निराकर्तुं न शक्नोति।

तृतीयं वस्तु दक्षिणचीनसागरे केन्द्रविषयः शीतलं भवितुं आरब्धः अस्ति।

दक्षिणचीनसागरस्य सर्वाधिकं केन्द्रबिन्दुः निःसंदेहं रेन्'आइ-रीफ्-इत्यत्र अटन्तं भग्नं फिलिपिन्स्-जहाजम् अस्ति ।

अस्य भग्नस्य जहाजस्य परितः चीनदेशस्य फिलिपिन्स्-देशस्य च मध्ये घोरं समुद्रीयघर्षणं जातम् ।

सुसमाचारस्य एकः खण्डः आगतः। फिलिपिन्सदेशस्य अनुसारं चीनदेशः फिलिपिन्स् च सेकेण्ड् थॉमस शोल् इत्यत्र स्थितिं नियन्त्रयितुं अस्थायी सम्झौतां प्राप्तवन्तौ।

चीनदेशः अपि एतां अस्थायीव्यवस्थां स्वीकृत्य स्वस्य त्रिबिन्दुयुक्तं सिद्धान्तगतं स्थानं पुनः अवदत् ।

प्रथमं फिलिपिन्स्-देशः रेन्'आइ-प्रस्तरस्य उपरि दीर्घकालं यावत् "समुद्रतटे उपविष्टुं" "युद्धपोतान्" प्रेषितवान्, चीनस्य सार्वभौमत्वस्य उल्लङ्घनं कृत्वा दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः, विशेषतः अनुच्छेदस्य ५, २०१९ तमस्य वर्षस्य उल्लङ्घनं च कृतवान् । यस्मिन् अनिवासितद्वीपेषु, प्रस्तरेषु च कोऽपि निवासः न कर्तव्यः इति नियमः । चीनदेशः अद्यापि फिलिपिन्स्-देशात् जहाजं खींच्य रेन्'आइ-रीफ्-इत्यस्य मूलस्थितौ पुनः स्थापयितुं प्रवृत्तः अस्ति यत् कोऽपि नास्ति, सुविधाः नास्ति इति ।

द्वितीयं, फिलिपिन्स्-देशः "समुद्रतटे उपविष्टः" युद्धपोतं दूरं वाहयितुम् पूर्वं यदि फिलिपिन्स्-देशेन जहाजस्य निवासिनः जीवनसामग्री-प्रदानस्य आवश्यकता वर्तते तर्हि चीनदेशः मानवीय-विचारात् अग्रे गन्तुं, चीन-देशं पूर्वमेव सूचयितुं, फिलिपिन्स्-देशाय च अनुमतिं दातुं इच्छति स्थले सत्यापनस्य अनन्तरं तत् कुर्वन्तु चीनः परिवहनस्य पुनः पूरणस्य च सम्पूर्णप्रक्रियायाः निरीक्षणं करिष्यति।

तृतीयम्, यदि फिलिपिन्सदेशः जहाजे निर्माणसामग्रीणां बृहत् परिमाणं परिवहनं करोति, नियतसुविधानां स्थायीचौकीनां च निर्माणस्य प्रयासं करोति तर्हि चीनदेशः तत् कदापि न स्वीकुर्यात्, चीनस्य सार्वभौमत्वस्य, गम्भीरतायाश्च रक्षणार्थं कानूनविनियमानाम् अनुसारं तत् दृढतया अवरुद्धं करिष्यति दक्षिणचीनसागरे पक्षानाम् आचरणविषये घोषणा।

उपर्युक्तत्रयस्य सिद्धान्तानां पदानाञ्च आधारेण चीनदेशः अद्यैव रेन्'आइ-रीफ्-स्थले स्थितिप्रबन्धनं नियन्त्रणं च विषये फिलिपिन्स्-देशेन सह परामर्शं निरन्तरं कुर्वन् अस्ति, अधुना मानवीय-आपूर्ति-पुनर्पूरणस्य अस्थायी-व्यवस्थां च प्राप्तवान्

पूर्वं चीनदेशः फिलिपिन्स्-देशः च परिवहनस्य आपूर्तिस्य च "नवीनप्रतिरूपस्य" विषये सम्झौतां कृतवन्तौ, यत् प्रायः समानम् आसीत्, परन्तु फिलिपिन्स्-देशः शीघ्रमेव सम्झौतां विदारितवान्

परन्तु एतावत्कालं यावत् संघर्षं कृत्वा चीनेन घोषितत्रिसिद्धान्तानुसारं फिलिपिन्स्-देशः वस्तुतः स्वस्य मूल-"नव-प्रतिरूपं" प्रत्यागतवान् ।

त्रयः वस्तूनि, सर्वाणि युद्धशान्तिसम्बद्धानि।

प्रथमयोः घटनायोः पृष्ठतः अद्यत्वे विश्वे द्वौ प्रमुखौ उष्णस्थानौ स्तः - रूस-युक्रेन-सङ्घर्षः, प्यालेस्टिनी-इजरायल-सङ्घर्षः च ।

तथापि वयं दृष्टवन्तः यत् विगतवर्षद्वये केचन देशाः अग्नौ सर्वदा इन्धनं योजयन्ति, विश्वं अराजकं न भविष्यति इति भयम् अनुभवन्ति परन्तु चीनदेशः खलु शान्तिं वार्तालापं च प्रवर्धयति इति

चीनदेशः वस्तुतः शान्तिपक्षे अस्ति इति वक्तुं अतिशयोक्तिः नास्ति।

अतः, ओर्बन् आगतः, अधुना कुलेबा अत्र अस्ति, फतहः अत्र अस्ति, हमासः अत्र अस्ति...

मम व्यक्तिगतभावना अस्ति यत् विश्वं शान्तिपूर्णं नास्ति, परन्तु शान्तिपूर्णः चीनदेशः वस्तुतः विश्वस्य कृते सकारात्मकः ऊर्जा अस्ति।

चीनदेशस्य अद्यतनकूटनीतिः खलु प्रभावशालिनी अस्ति ।

अन्तिमः विषयः फिलिपिन्स्, चीनदेशः, दक्षिणचीनसागरस्य स्थितिः च सन्ति ।

परन्तु नूतनसम्झौतां प्राप्तुं शक्नुवन् न्यूनातिन्यूनं एकं वस्तु दर्शयति,यदि अमेरिकादेशस्य हस्तक्षेपः नास्ति, यदि च फिलिपिन्स्-देशः वास्तवमेव स्थितिं स्थिरीकर्तुं इच्छति तर्हि दक्षिणचीनसागरस्य विषयस्य शान्तिपूर्णं समाधानं सर्वदा प्राप्तुं शक्नोति।

किन्तु चीनदेशः अमेरिकादेशः नास्ति।

कल्पयामः यत् फिलिपिन्स्, अथवा मेक्सिको, क्यूबा वा अपि अमेरिकनद्वीपे भग्नं जहाजं बद्धं करोति । अमेरिकनजनाः एतावन्तः संयमिताः भविष्यन्ति वा ?

फिलिपिन्स्, चीनस्य सद्भावनायाः धैर्यस्य च कृते कृतज्ञाः भवामः |

अवश्यं इदानीं सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् फिलिपिन्सदेशः स्वप्रतिबद्धतां पालयितुम् अर्हति वा इति।

चीन-फिलिपिन्स-देशयोः मध्ये सम्झौतानां अभावः नास्ति, परन्तु यत् अभावः अस्ति तत् फिलिपिन्स्-देशस्य विश्वसनीयता । अस्थायी व्यवस्था सुसमाचारः अस्ति, परन्तु यदि फिलिपिन्सदेशः सर्वदा स्वप्रतिज्ञां प्रति गच्छति तर्हि अल्पकालस्य पतनस्य अनन्तरं नूतनाः तूफानाः, विशालाः तरङ्गाः अपि भविष्यन्ति इति न निराकृतम्।

चीनदेशस्य कूटनीतिशास्त्रे शान्तिः सर्वदा सर्वाधिकं महत्त्वपूर्णा एव भवति । परन्तु चीनस्य सद्भावनायाः धैर्यस्य च सीमाः भवितुमर्हन्ति।