समाचारं

सहस्राणि माइलपर्यन्तं सामान्याक्रमणं, रूसी ग्रीष्मकालीन आक्रमणं पराकाष्ठां प्रविशति!

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासस्य २२ दिनाङ्के खार्कोवतः खर्सोन्पर्यन्तं सहस्रमाइलपर्यन्तं मोर्चायां रूसीसेना सर्वत्र अग्रे गच्छति स्म!

टोलेत्स्क दिशा

न्यूयॉर्कग्रामे रूसीसेना झेलेज्नाया-वीथिना सह काजात्स्काया-वीथि-सङ्गमपर्यन्तं अधिकं प्रगतवती, नाबेरेज्नी-लेन्-मार्गेण २.२३ किलोमीटर्-विस्तृतं १.२२ किलोमीटर्-गभीरं च क्षेत्रं गृहीतवती

न्यूयॉर्क-नगरस्य केन्द्रे रूसी-प्रमुखं विस्तृतं जातम्, पूर्वपश्चिमयोः मोर्चयोः नूतनाः परिवर्तनाः अभवन् ।

मध्यन्यूयॉर्कस्य दक्षिणभागे रूसीसैनिकाः बृहत्भूमिभागं गृहीतवन्तः अधुना अतीव ठोसबफरक्षेत्रं निर्मान्ति - मूलतः न्यूयॉर्कस्य सम्पूर्णं दक्षिणभागं कब्जाय

युरिव्का-नगरस्य दक्षिणपश्चिमदिशि रूसीसेना पश्चिमदिशि पन्टेलेइमोनिव्का-नगरं प्रति अग्रभागस्य विस्तारं कुर्वन् आसीत् ।

युद्धं ग्रामस्य केन्द्रं गतं यत्र अस्माकं सैनिकाः कवचवाहनानां, सामरिकविमानस्य च समर्थनेन युद्धं कुर्वन्ति ।

प्रमुखेषु युक्रेन-सैनिकानाम् समयः समाप्तः भवति, अतः शीघ्रमेव पश्चात्तापस्य आवश्यकता भविष्यति।

अस्य अर्थः अस्ति यत् युक्रेनदेशस्य सशस्त्रसेनाभिः नियन्त्रितं युद्धपूर्वं अन्तिमं महत्त्वपूर्णं दुर्गं गृहीतं भविष्यति।

लालसेनाग्रामं प्रति दिशा

पोक्रोव्स्कोये (लालसेनाग्रामं) प्रति दिशा । प्रगतिग्रामं मुक्तं कृत्वा रूसीसेना प्रगतिग्रामस्य लोजोवाक्की-ग्रामस्य च सीमां पिधातुं प्रयत्नं कृतवती, द्वयोः दिक्षु आक्रमणानि प्रारब्धवती, येन ते वनमेखलायां सुचारुतया अग्रे गन्तुं शक्नुवन्ति स्म

२०२४ जुलै २२ तारिखलोजोवाक्की, प्रोग्रेस् ग्रामे तथा नोवोवोशोलोव्का प्रथममण्डले रूसीसैनिकानाम् आक्रमणम् ।

अधुना एव रूसीसेना लालसेनाग्रामस्य दिशि महतीं विजयं प्राप्तवती । रूसीसेना पूर्वं कब्जितस्थानेषु अवलम्ब्य ओचेरेटिनो-अव्देयेव्का-योः पश्चिमतः युक्रेन-सेनायाः सुपर-दुर्गं, रेड-सेना-ग्रामं यावत् अग्रपङ्क्तौ अग्रेसरति स्म

रूसीसेना नोवोअलेक्साण्ड्रोव्कातः वोज्ड्विझेन्कापर्यन्तं ग्रामस्य बहिः गन्तुं युद्धं कृतवती, बाइचोक् नदीजलबन्धस्य उत्तरदिशि स्थितस्य वनमेखलायाः भागः रूसीसेनायाः नियन्त्रणे अभवत्

कोन्स्टन्टिनोव्का-नगरं लालसेना-ग्रामं च संयोजयति टी-०५-०४ राजमार्गः वोज्ड्विझेन्का-नगरात् ५ किलोमीटर्-नगरात् न्यूनः अस्ति ।युक्रेन-सेनायाः रसद-व्यवस्था न केवलं अलेक्जेण्डर-कालिनोव्स्की-दिशि, अपितु उत्तरे बख्मुट्-दिशि अपि प्रभाविता भविष्यति

यद्यपि लोजोवासी-ग्रामः तुल्यकालिकरूपेण लघुः अस्ति तथापि रूसीसेना अद्यापि ग्रामं न गृहीतवती, ग्रामस्य पश्चिमे बहिःभागे युद्धं च निरन्तरं वर्तते तस्मिन् एव काले रूसीसेना बस्तीयाः दक्षिणपूर्वदिशि नियन्त्रणक्षेत्रस्य विस्तारं कृत्वा युक्रेनसेनायाः क्षेत्रेषु स्थितात् स्थानात् पृष्ठतः धक्कायति स्म

२२ तमे दिनाङ्के रूसीसेना अनेककिलोमीटर्-पर्यन्तं भित्त्वा एकस्मिन् एव क्षणे ग्रामं कब्जितवती, यस्य प्रमाणं बहुसंख्यया जीवितानि भवनानि सन्ति

युक्रेन-सेना समीपस्थं वोल्च्-नगरं प्रति पश्चात्तापं कृतवती, यत् सर्गेयेव्का-झेलेन्ये-नोवोबोझेलान्ये-रक्षारेखायाः दिशि अधिकं भवति स्म ।पलाय्

इदानीं येवगेनोव्का-नगरस्य पश्चिमदिशि रूसीसैनिकाः वोल्चिया-नद्याः समीपे ब्रोडोक्-तडागस्य समीपे क्षेत्राणां नियन्त्रितक्षेत्राणि समं कृतवन्तः ।

तथा च नोवोसेलोव्का इत्यस्य प्रथमग्रामस्य केन्द्रे युद्धं निरन्तरं प्रचलति! रूसीसेना उत्तरदिशि जेलेनाया-वीथिं गत्वा उमान्स्कोये-नगरं गच्छन्त्याः C051807-मार्गस्य पश्चिमदिशि स्थितात् वनमेखलास्थानात् युक्रेन-सेनायाः पृष्ठतः धक्कायति स्म