समाचारं

नेतन्याहू एकस्मिन् महत्त्वपूर्णे क्षणे अमेरिकादेशस्य भ्रमणं करोति, सः बाइडेन् इत्यनेन सह हमास-सङ्घस्य पराजयम्, बन्धकानाम् मुक्तिः इत्यादीनां विषयेषु चर्चां करिष्यति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् रिपोर्ट् रिपोर्टर् झाओ जुएजुए] २२ तमे स्थानीयसमये इजरायलस्य प्रधानमन्त्री नेतन्याहू वाशिङ्गटननगरं प्रति प्रस्थितवान् । पूर्वं दिवसे अमेरिकीराष्ट्रपतिः बाइडेन् पुनः निर्वाचनार्थं धावनं त्यक्ष्यति इति पुष्टिं कृतवान् । प्यालेस्टिनी-इजरायल-सङ्घर्षस्य विषये अमेरिका-देशस्य भविष्यस्य दृष्टिकोणः बहु ध्यानं आकर्षितवान् अस्ति ।

इजरायलस्य प्रधानमन्त्रिणः नेतन्याहू इत्यस्य सूचनानक्शा स्रोतः : दृश्य चीनम्

रायटर्-पत्रिकायाः ​​अनुसारं विमानस्य उड्डयनात् पूर्वं नेतन्याहू अमेरिकीराष्ट्रपतित्वेन कोऽपि निर्वाचितः भवतु, इजरायल्-देशः मध्यपूर्वे अमेरिका-देशस्य सशक्ततमः मित्रराष्ट्रः भविष्यति इति बोधयति स्म नेतन्याहू इत्यनेन उक्तं यत् सः बाइडेन् इत्यनेन स्वस्य सम्पूर्णे करियर-काले इजरायल्-कृते यत् किमपि कृतं तदर्थं कृतज्ञः अस्ति, इजरायल-बन्धकानाम् मुक्तिः सुनिश्चित्य, प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) पराजयः, इरान्-देशस्य तस्य क्षेत्रीय-एजेन्सी-विषयाणां च सामना कर्तुं च चर्चां करिष्यतः |. रायटर् इत्यनेन उक्तं यत् यदि बाइडेन् नूतनकोरोनासंक्रमणात् स्वस्थः भवितुम् अर्हति तर्हि स्थानीयसमये २३ तमे दिनाङ्के एषा सभा भविष्यति।

"युद्धस्य अनिश्चिततायाः च अस्मिन् समये इजरायलस्य शत्रून् ज्ञापयितुं महत्त्वपूर्णं यत् अद्य, श्वः, सर्वदा च अमेरिका-इजरायल-देशयोः एकत्र तिष्ठति इति समर्थनम्‌।" समाचारानुसारं २४ तमे दिनाङ्के अमेरिकीकाङ्ग्रेस-समित्याः समक्षं नेतन्याहू मध्यपूर्वस्य स्थितिं प्रति इजरायल्-अमेरिका-देशयोः प्रतिक्रियाणां समन्वयं कर्तुं केन्द्रीक्रियते।

गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् परं नेतन्याहू-महोदयस्य प्रथमा अमेरिका-यात्रा भविष्यति, अमेरिकी-काङ्ग्रेस-समित्याः समक्षं तस्य चतुर्थं भाषणम् अपि भविष्यति, परन्तु सः अभूतपूर्व-अशान्ति-समारोहस्य सामनां कुर्वन् अस्ति |. नेतन्याहू इत्यस्य प्रस्थानात् पूर्वं बाइडेन् इत्यनेन २१ तमे स्थानीयसमये घोषितं यत् सः अस्मिन् वर्षे राष्ट्रपतिनिर्वाचनात् निवृत्तः भविष्यति, अमेरिकीराष्ट्रपतिना ट्रम्पेन सह स्पर्धां कर्तुं डेमोक्रेटिकपक्षस्य उम्मीदवारत्वेन उपराष्ट्रपतिहैरिस् इत्यस्य समर्थनं करिष्यति। एसोसिएटेड् प्रेस इत्यनेन उक्तं यत्, एतेन मध्यपूर्वस्य स्थितिः वर्धते, विशेषतः यदा सम्भाव्यः डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवाराः वायुना उपरि भवन्ति इति एसोसिएटेड् प्रेस-पत्रिकायाः ​​कथनमस्ति यत् नेतन्याहू अपि हैरिस्-सह मिलितुं प्रयतते, परन्तु सः ट्रम्प-सङ्गठनेन सह मिलितुं इच्छति वा इति अस्पष्टम् .

अमेरिकीमाध्यमेन उक्तं यत् अस्मिन् भ्रमणकाले बाइडेन् प्रशासनं अमेरिकासमर्थितयुद्धविरामप्रस्तावेषु युद्धोत्तरयोजनासु च प्रगतिम् कर्तुं प्रयतते। इजरायलस्य टाइम्स् इति पत्रिकायाः ​​विश्लेषणं कृतम् यत् बाइडेन् इत्यस्य राजनैतिकविरासतां सुदृढं कर्तुं अद्यापि अर्धवर्षं वर्तते, यथा निरुद्धानां इजरायल-बन्धकानां मुक्तिं कर्तुं सम्झौतां कृत्वा इजरायलस्य दीर्घकालीनसुरक्षायां सार्थकं योगदानं कृतवान् इति दावान् कृतवान्