समाचारं

मार्कोस् संघराज्यस्य सम्बोधनं कृतवान्, "चीनस्य प्रत्यक्षं उल्लेखं विना" ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् व्यापकप्रतिवेदनम्] 22 तमे स्थानीयसमये अपराह्णे फिलिपिन्स्-राष्ट्रपतिः मार्कोस्-महोदयेन मेट्रो-मनिला-नगरस्य क्वेजोन्-नगरस्य प्रतिनिधिसभायाः भवने स्वस्य कार्यकाले स्वस्य तृतीयं राष्ट्र-स्थिति-सम्बोधनं कृतम् ban on the operation of offshore gaming companies, दक्षिणचीनसागरस्य तनावपूर्णा स्थितिः सर्वेषां पक्षेषु ध्यानस्य केन्द्रं जातम् अस्ति।

२०२४ तमे वर्षे जुलैमासस्य २२ दिनाङ्के स्थानीयसमये फिलिपिन्स्-देशस्य मनिला-नगरे फिलिपिन्स्-देशस्य राष्ट्रपतिः मार्कोस्-इत्यनेन प्रतिनिधिसभायां वार्षिकं संघस्य स्थितिः सम्बोधनं कृतम् । (दृश्य चीन) २.

अनेके विदेशीयमाध्यमेषु उल्लेखः अस्ति यत् मार्कोस् इत्यस्य संघराज्यस्य सम्बोधनं तस्मिन् समये आगच्छति यदा सः दुतेर्ते-परिवारः च "विच्छेदं" कुर्वन्ति । अधुना एव फिलिपिन्स्-देशस्य पूर्वराष्ट्रपतिः दुतेर्ते इत्यस्य पुत्री वर्तमान-उपराष्ट्रपतिः च सारा मार्कोस्-सर्वकारस्य मन्त्रिमण्डलात् राजीनामाम् अयच्छत् । यदा मार्कोस् २२ दिनाङ्के भाषणं करिष्यति तदा सा उपस्थिता न भविष्यति। फिलिपिन्स्-स्टार-पत्रिकायाः ​​समाचारः अस्ति यत् फिलिपिन्स्-उपराष्ट्रपतिकार्यालयेन प्रकाशितस्य वक्तव्यस्य अनुसारं सारा तस्मिन् दिने मार्कोस्-महोदयस्य स्टेट् आफ् द यूनियन-सम्बोधनं टीवी-इत्यत्र वा इलेक्ट्रॉनिक-यन्त्रेषु वा न पश्यति इति

२२ दिनाङ्के फिलिपिन्स्-स्टार-पत्रिकायाः ​​प्रतिवेदनानुसारं राष्ट्रस्य स्थितिसम्बोधनस्य आरम्भे मार्कोस् खाद्यमूल्यानां उच्छ्रितस्य समस्यायाः, विशेषतः तण्डुलानां समस्यायाः समाधानं कर्तुं प्रतिज्ञां कृतवान् "यद्यपि (फिलिपीन्सस्य आर्थिक) आँकडा: उत्तमाः सन्ति तथापि उच्चमूल्यानां वास्तविकतायाः सामना कुर्वतां जनानां कृते एताः सङ्ख्याः निरर्थकाः सन्ति।"

हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इति पत्रिकायाः ​​२१ दिनाङ्के उक्तं यत् अस्मिन् वर्षे मार्कोस् इत्यस्य संघराज्यस्य सम्बोधनस्य समये महङ्गानि इत्यादयः आर्थिकविषयाः फिलिपिन्स्-देशस्य जनानां कृते सर्वाधिकं चिन्ताजनकाः आसन्, अधिकाधिकाः जनाः तस्य आलोचनां कृतवन्तः यत् सः न्यूनीकरणस्य प्रतिज्ञां न पूरितवान् इति अभियानस्य समये कृतानि खाद्यमूल्यानि। अस्मिन् मासे फिलिपिन्स्-राष्ट्रिय-सांख्यिकीय-ब्यूरो-द्वारा प्रकाशित-दत्तांशैः ज्ञातं यत् जून-मासे देशस्य महङ्गानि ३.७% आसीत्, यत् पूर्वमासस्य अपेक्षया ०.२ प्रतिशताङ्कस्य न्यूनता अस्ति परन्तु फिलिपिन्स्-मतदानसंस्थायाः सामाजिकमौसमस्थानकैः (SWS) १९ तमे दिनाङ्के प्रकाशितेन सर्वेक्षणेन ज्ञातं यत् आर्धाधिकाः फिलिपिन्स्-जनाः महङ्गानिकारणात् ते दरिद्राः इति मन्यन्ते यत् एषः अनुपातः मार्चमासे जूनमासपर्यन्तं ४६% (१२.९ मिलियनगृहाणि) तः वर्धितः .५८% (१६ मिलियन गृहाणि) ।

अन्यत् कदमः यत् फिलिपिन्स्-देशे मीडिया-देशस्य ध्यानं आकर्षितवान् तत् देशे कार्यं कुर्वतां सर्वेषां अपतटीय-खेल-सञ्चालकानां (PAGOs) प्रतिबन्धः । मार्कोस् इत्यनेन उक्तं यत् PAGO अवैधक्षेत्रेषु संलग्नः अस्ति, यथा वित्तीयधोखाधड़ी, धनशोधनम्, मानवव्यापारः इत्यादिषु "अस्माकं व्यवस्थायाः कानूनानां च आदरं कर्तुं गम्भीरः दुरुपयोगः, अस्वीकारः च अवश्यमेव स्थगितव्यः।

दक्षिणचीनसागरस्य विषये मार्कोस् २२ तमे दिनाङ्के दावान् अकरोत् यत् तथाकथितः "पश्चिमफिलिपिन्ससागरः" "न केवलं अस्माकं कल्पनायाः कल्पना एव, अस्माकं एव" इति फिलिपिन्स्-स्टार-पत्रिकायाः ​​अनुसारं दक्षिण-चीन-सागरे तनावानां प्रत्यक्षं उल्लेखं कृत्वा पञ्चनिमेषेभ्यः न्यूनं यावत् समयः अभवत् इति भाषणं मार्कोस् इत्यनेन उक्तं यत् “नियमाधारित-अन्तर्राष्ट्रीय-व्यवस्थायाः अन्तर्गतं” समुचिताः कूटनीतिक-मार्गाः तन्त्राणि च “समाधानस्य एकमात्रं स्वीकार्यं साधनं वर्तते विवादाः।” एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् मार्कोस् चीनदेशस्य प्रत्यक्षं उल्लेखं न कृतवान्, परन्तु दक्षिणचीनसागरस्य विषये फिलिपिन्स्देशः "हारं न दातुं शक्नोति" इति अवदत् ।

फिलिपिन्स्-देशस्य जीएमए-न्यूज-जालस्य अनुसारं यदा मार्कोस्-सङ्घस्य स्थिति-सम्बोधनं कृतवान् तदा बहवः प्रदर्शनाः प्रचलन्ति स्म । २२ तमे दिनाङ्के फिलिपिन्स्-सर्वकारेण प्रतिनिधिसभाभवनस्य बहिः बहूनां पुलिसबलानाम् नियुक्तिः कृता ।

दक्षिणचाइना मॉर्निङ्ग पोस्ट् इति पत्रिकायाः ​​जोखिमविश्लेषकानाम् उद्धृत्य उक्तं यत् मार्कोस् इत्यस्य वर्तमानशासकस्थितिः "नाजुका" अस्ति तथा च आर्थिकसमस्याः तस्य "दुर्बलता" सन्ति, "यत् तस्य अनुमोदनस्य रेटिंग् न्यूनीकृतवान्" इति फिलिपिन्स्-देशस्य रैप्लर-जालस्थले अद्यैव एकः लेखः प्रकाशितः यत् फिलिपिन्स्-राष्ट्रपतिः एकदिशायाः संवादं कर्तुं शासने स्वस्य उपलब्धीनां प्रचारार्थं च सर्वदा एकं मञ्चं कृतवान् तथापि मार्कोस् इत्यनेन अस्मिन् समये एतस्मात् अधिकं कर्तुं आवश्यकता वर्तते अपि च तस्य नेतृत्वक्षमतायाः विषये जनानां संशयं संशयं च निवारयितुं आवश्यकम्। (झाओ जुएजुआन्) २.