समाचारं

नेपालस्य नूतनप्रधानमन्त्री ओली संसदे विश्वासमतं प्राप्तवान् विशेषज्ञाः : तस्य नेतृत्वे नेपालः चीन-भारतयोः मध्ये सन्तुलनं निर्वाहयिष्यति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता बाई युआन्, पाकिस्ताने ग्लोबल टाइम्स् विशेषसंवाददाता याओ जिओ, ग्लोबल टाइम्स् संवाददाता झाओ शुआङ्ग] नेपालस्य "काठमाण्डू पोस्ट्" इत्यनेन २१ तमे दिनाङ्के ज्ञापितं यत् नेपालस्य संसदेन नेपालस्य प्रधानमन्त्री ओली इत्यस्य विषये तस्मिन् एव दिने विश्वासमतदानं पारितम् . समाचारानुसारं नेपालसंसदस्य सदस्याः २७५ सन्ति, मतदानस्य २६३ सदस्याः भागं गृहीतवन्तः ।ओली १८८ मतं प्राप्तवान्, मतदानस्य दरः २/३ तः अधिकः, संसदे विश्वासमतं प्राप्तवान् समाचारानुसारं ओली जुलैमासस्य आरम्भे प्रचण्डस्य नेतृत्वे गठबन्धनसर्वकारात् निवृत्तः अभवत्, येन संसदः प्रचण्डे अविश्वासमतं पारितवान् अस्मिन् मासे १५ दिनाङ्के ओली गठबन्धनसर्वकारस्य प्रधानमन्त्रीरूपेण शपथं गृहीतवान्। नियमानुसारं तस्य ३० दिवसेषु प्रतिनिधिसभायां विश्वासमतं प्राप्तुं आवश्यकता वर्तते। २२ तमे दिनाङ्के ग्लोबल टाइम्स् पत्रिकायाः ​​संवाददात्रेण साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् यद्यपि ओली इत्यनेन कथितेन "भारतसमर्थक" नेपाली काङ्ग्रेसपक्षेण सह गठबन्धनसर्वकारस्य निर्माणं कर्तुं चयनं कृतम्, तथापि तस्य नेतृत्वे नेपालः चीन-भारतयोः मध्ये सन्तुलनं स्थापयति एव, विशेषतः चीनदेशेन सह सम्बन्धस्य दृष्ट्या वयं व्यावहारिकतया मैत्रीपूर्णदिशि च निरन्तरं विकासं करिष्यामः।

२०२४ तमस्य वर्षस्य जुलैमासस्य २१ दिनाङ्के नेपालस्य प्रधानमन्त्री ओली नेपालस्य काठमाण्डौ भाषणं कृतवान् । (दृश्य चीन) २.

२०१६ तमे वर्षे १० अधिकानि सर्वकाराणि परिवर्तितानि सन्ति

समाचारानुसारं जुलैमासस्य ३ दिनाङ्के सायं ओली इत्यस्य नेपालकम्युनिस्टपार्टी (संयुक्तमार्क्सवादी-लेनिनवादी) नेपालस्य तत्कालीनप्रधानमन्त्रीप्रचण्डसर्वकारस्य समर्थनं निवृत्तं करिष्यामि इति घोषितवान्, येन प्रत्यक्षतया प्रचण्डसर्वकारस्य “पतनः” अभवत् . पूर्वं नेपालकम्युनिस्टपार्टी (संयुक्त मार्क्सवादी-लेनिनवादी) च नेपालीकाङ्ग्रेसपक्षेण च मन्त्रिमण्डलस्य निर्माणार्थं सम्झौता कृता ओली आधिकारिकतया १५ जुलै दिनाङ्के शपथग्रहणं कृत्वा चतुर्थवारं नेपालस्य प्रधानमन्त्री अभवत् ।

उदयमानः नेपालः २१ तमे दिनाङ्के ज्ञापितवान् यत् ओली नेपालस्य साम्यवादीदलस्य (संयुक्तमार्क्सवादी-लेनिनवादी) नेपालीकाङ्ग्रेसपक्षस्य च मध्ये कृतस्य मन्त्रिमण्डलनिर्माणसम्झौतेः विषयवस्तुं नेपालसंसदं प्रति घोषितवान्। सम्झौतेः नियमः अस्ति यत् ओली वर्षद्वयं यावत् प्रधानमन्त्रीरूपेण कार्यं कृत्वा २०२७ तमस्य वर्षस्य सामान्यनिर्वाचनपर्यन्तं नेपालकाङ्ग्रेसपक्षस्य अध्यक्षाय पूर्वप्रधानमन्त्री देउबा इत्यस्मै प्रधानमन्त्रीपदं समर्पितं भविष्यति।

द हिन्दु इति पत्रिकायाः ​​अनुसारं २०२२ तमस्य वर्षस्य सामान्यनिर्वाचने प्रचण्डस्य नेपालकम्युनिस्टपार्टी (माओवादीकेन्द्रम्) नेपालकाङ्ग्रेसपक्षेण सह गठबन्धनेन निर्वाचनं करिष्यति। परन्तु तस्मिन् वर्षे डिसेम्बर्-मासस्य २५ दिनाङ्के नेपाली-काङ्ग्रेस-पक्षः प्रचण्डस्य प्रधानमन्त्रीत्वेन समर्थनं कर्तुं न अस्वीकृतवान् संसदः, प्रचण्डः च प्रधानमन्त्री भवितुम् समर्थः अभवत् । २०२३ तमस्य वर्षस्य फेब्रुवरीमासे नेपालस्य साम्यवादीदलस्य (माओवादीकेन्द्रस्य) नेपालस्य अध्यक्षत्वेन नेपालीकाङ्ग्रेसपक्षस्य नेता पौडेल् इत्यस्य समर्थनस्य अनन्तरं नेपालस्य साम्यवादीदलेन (संयुक्तमार्क्सवादी-लेनिनवादी) गठबन्धनसर्वकारात् निवृत्तेः घोषणा कृता, तथा च कम्युनिस्टदलस्य... नेपालः (माओवादी केन्द्रः) तस्य स्थाने नेपालीकाङ्ग्रेसपक्षेण सह गठबन्धनं कृतवान् । परन्तु अस्मिन् वर्षे मार्चमासे अध्यक्षपदस्य स्पर्धायाः विषये पक्षद्वयस्य मतभेदः आसीत् नेपालकम्युनिस्टपार्टी (माओवादीकेन्द्र) नेपालकाङ्ग्रेसपक्षेण सह गठबन्धनं समाप्तं कृत्वा पुनः नेपालकम्युनिस्टपक्षेण सह गठबन्धनं कर्तुं चितवान् (संयुक्त मार्क्सवादी-लेनिनवादी) इत्यनेन सर्वकारस्य निर्माणं कृतम् ।

"हिन्दुस्तान टाइम्स्" इति वृत्तान्तः यत् २००८ तमे वर्षे प्रचण्डः नेपालगणराज्यस्य प्रथमः प्रधानमन्त्री अभवत् तदा १६ वर्षेषु प्रायः १४ सर्वकारेषु परिवर्तनं जातम् अस्ति राजनैतिकस्थितिः चिरकालात् अशान्तिं कुर्वती अस्ति, अद्यापि नूतनसर्वकारस्य सम्मुखीभवति राजनैतिकस्थिरतां सुनिश्चित्य आव्हानानि .

फुडानविश्वविद्यालयस्य दक्षिण एशियासंशोधनकेन्द्रस्य उपनिदेशकः लिन् मिनवाङ्गः २२ तमे दिनाङ्के ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् नेपाले नित्यं सर्वकारीयपरिवर्तनानि कृत्वा प्रमुखनीतिपरिवर्तनानि प्रायः कठिनतया प्राप्तुं शक्यन्ते। यथा, सः अवदत् यत् स्वपदात् निष्कासितः प्रचण्डः यदा प्रथमवारं राजनीतिं प्रविष्टवान् तदा सः "क्रान्तिकारी" आसीत् ।

भारतेन चीनेन च सह सम्बन्धः प्राथमिकता अस्ति

२१ तमे दिनाङ्के ओली इत्यनेन सर्वकारस्य पञ्च प्रमुखलक्ष्याणां विषये विस्तरेण उक्तं, यथा विद्यमानपरियोजनानां समाप्तिः, आयातानां स्थाने उत्पादानाम् उत्पादनस्य स्थानीयकरणं तथा च कम्पनीभ्यः स्थानीयसामग्रीणां उपयोगाय प्रोत्साहयितुं, पूर्वसर्वकारस्य प्राधान्यनीतीः निरन्तरं करणं, आवश्यकतायां बजटस्य संशोधनं, क्षुधां च निर्मूलयन् ओली भ्रष्टाचारं निवारयिष्यामि इति अपि अवदत् ।

ओली इत्यस्य गठबन्धनसर्वकारस्य विषये भारतीयमाध्यमेषु व्यापकं ध्यानं प्राप्तम् अस्ति। अद्यैव टाइम्स् आफ् इण्डिया-पत्रिकायाः ​​टिप्पणी अस्ति यत् ओली चीन-समर्थक-इतिहासस्य विचारेण भारतस्य मुख्यचिन्ता अस्ति यत् सः स्वस्य कार्यकालस्य मध्ये "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तनिर्माणे सम्मिलितः भविष्यति वा इति। टाइम्स् आफ् इण्डिया-पत्रिकायाः ​​नेपाल-कम्युनिस्ट-पक्षस्य (संयुक्त-मार्क्सवादी-लेनिनवादी) विदेश-नीति-प्रमुखस्य राजन-भट्टरायस्य उद्धृत्य उक्तं यत्, नेपाल-कम्युनिस्ट-दलस्य (संयुक्त-मार्क्सवादी-लेनिन-वादी) भारत-विरोधी-नीतीनां अनुसरणं नेपालस्य नीतीनां सहायता न भविष्यति इति मन्यते विकासं कुर्वन्ति तथा नेपालीजनानाम् हितं प्रवर्धयन्ति। ओली इत्यस्य "भारतसमर्थक" नेपालीकाङ्ग्रेसपक्षस्य समर्थने अवलम्बनस्य आवश्यकता अपि निर्णायकं कारकम् इति अपि वृत्तपत्रेण चेतावनी दत्ता ।

अस्मिन् विषये लिन् मिनवाङ्गस्य मतं यत् एकतः भारतं नेपालं सर्वदा स्वप्रभावक्षेत्रं मन्यते स्म, "भारतसमर्थक" नेपालीकाङ्ग्रेसपक्षस्य पुनरागमनं दृष्ट्वा भारतीयमाध्यमेन स्वाभाविकतया अपेक्षाः दर्शिताः। परन्तु अपरपक्षे नेपालस्य नूतनः प्रधानमन्त्री ओली भारतेन "चीनसमर्थकः" इति गण्यते यतोहि तस्य पूर्वकार्यकाले चीन-नेपालसम्बन्धेषु केचन प्रमुखाः विकासाः अभवन्, अतः भारतं बहु चिन्तितः अस्ति।

काठमाण्डौ विश्वविद्यालयस्य विधिशास्त्रस्य प्राध्यापकः अधिकारी मीडिया-माध्यमेभ्यः अवदत् यत् नेपालः चिरकालात् अशान्तिः पीडितः अस्ति, अतः सः आशास्ति यत् नूतनसर्वकारः सुचारुतया संक्रमणं कर्तुं शक्नोति येन स्थानीय-अर्थव्यवस्था तुल्यकालिकं स्थिरं विकास-वातावरणं प्राप्तुं शक्नोति। अधिकारी इत्यनेन अपि उक्तं यत् कस्यापि नेपालसर्वकारस्य कृते भारतेन चीनेन च सह सम्बन्धः सर्वोच्चप्राथमिकता अस्ति, परन्तु नेपालः सन्तुलनं स्थापयितुं, कस्यापि देशेन सह सम्बन्धस्य क्षतिं न कर्तुं च यथाशक्ति प्रयतते।

सार्वजनिक “पक्षचयन” न भविष्यति ।

काठमाण्डू पोस्ट्-पत्रिकायाः ​​२१ दिनाङ्के एकस्मिन् प्रतिवेदने टिप्पणी कृता यत् ओली "राष्ट्रवादी" अस्ति for Nepal. , वस्तुतः "असंभवम्" इति । वृत्तपत्रे उक्तं यत् ओली भारतेन सह सम्बन्धं पूर्वं मरम्मतं कुर्वन् आसीत्, परन्तु भारतेन तस्य शीतलं स्वागतं कृतम् अस्ति तथा च सः अधिकाधिकं विरक्तः अभवत् अद्यपर्यन्तम्।

सिंघुआ विश्वविद्यालयस्य नेशनल् इन्स्टिट्यूट् आफ् स्ट्रैटेजिक स्टडीज इत्यस्य शोधकर्तारः किआन् फेङ्ग् इत्यनेन ग्लोबल टाइम्स् इत्यस्य संवाददातारं साक्षात्कारे उक्तं यत् ओली चीनस्य प्रति व्यावहारिकं मैत्रीपूर्णं च दृष्टिकोणं स्वीकुर्वति तथा च एकचीनसिद्धान्तस्य दृढतया पालनं करोति। चीन-नाइजीरिया-सम्बन्धाः विकासाय समृद्धि-उन्मुखे युगे उन्नताः अभवन्, तत्कालीनः नाइजीरिया-देशस्य प्रधानमन्त्री ओली आसीत् ।

किआन् फेङ्गः अवदत् यत् काङ्ग्रेसपक्षेण सह गठबन्धनसर्वकारस्य निर्माणं भवति चेदपि ओली सत्तां प्राप्तस्य अनन्तरं चीन-नेपालसम्बन्धस्य निरन्तरं विकासः भविष्यति, यतोहि नेपालीकाङ्ग्रेसपक्षसहिताः सर्वेषां राजनैतिकदलानां चीनेन सह स्थिरसहकारसम्बन्धः, निकटविनिमयः च स्थापितः अस्ति , तथा च मम देशस्य नेपालस्य सर्वैः दलैः सह दृढः सम्बन्धः अस्ति राजनैतिकदलानि परस्परं आन्तरिककार्येषु परस्परसम्मानस्य, अहस्तक्षेपस्य च सिद्धान्तान् पालयन्ति। किआन् फेङ्ग् इत्यस्य मतं यत् राष्ट्रहितानाम् आधारेण नेपालः चीनस्य भारतस्य च, स्वस्य प्रमुखयोः प्रतिवेशिनः च सम्मुखीभवति सति स्वस्य निरन्तरं सन्तुलितं मनोवृत्तिं निर्वाहयिष्यति, तथा च मुक्ततया "पक्षं न चयनं" करिष्यति।