समाचारं

एनवीडिया इत्यस्य एच् २० चिप् इत्यस्य क्षत्रियसंस्करणस्य अपि चीनदेशे विक्रयणं प्रतिषिद्धं भविष्यति वा?

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ जुलै दिनाङ्के क्वार्ट्ज् इत्यनेन ज्ञापितं यत् अमेरिका चीनदेशाय उन्नतचिपनिर्माणसाधनं विक्रयन्तः मित्रराष्ट्रेषु कठोरतरव्यापारनियन्त्रणानि स्थापयितुं विचारयति। जेफ्रीस्-संस्थायाः विश्लेषकाः अवदन् यत् अमेरिका-देशः अमेरिकी-जीपीयू-विशालकाय-संस्थायाः एनविडिया-संस्थायाः चीन-विपण्यस्य कृते डिजाइन-कृतानां चिप्-विक्रयणं प्रति अपि प्रतिबन्धं कर्तुं शक्नोति ।

जेफ्रीस् इत्यनेन एकस्मिन् प्रतिवेदने लिखितम् यत् यदा अमेरिका अक्टोबर् मासे अमेरिकी अर्धचालकनिर्यातनियन्त्रणानां वार्षिकसमीक्षां करोति तदा चीनदेशाय एनवीडिया इत्यस्य एच्२० चिप्स् इत्यस्य विक्रयणं प्रतिषिद्धं कर्तुं "अतिसंभावना" अस्ति, यत् चीनस्य कृते एनवीडिया इत्यस्य त्रयाणां डिजाइनानाम् एकः अस्ति यस्य निर्यातनियन्त्रणनिष्कासनस्य आवश्यकता नास्ति। सः इदमपि लिखितवान् यत् प्रतिबन्धः त्रयः प्रकाराः कार्यान्वितुं शक्यते : "विशिष्टाः उत्पादप्रतिबन्धाः", "गणनाशक्तिः उच्चसीमायाः न्यूनीकरणं" अथवा "स्मृतिक्षमतां प्रतिबन्धनम्" इति

H20 विशेषतया चीनीयविपण्यस्य कृते H100 इत्यस्य आधारेण Nvidia द्वारा प्रक्षेपितानां त्रयाणां "castrated" GPUs मध्ये सर्वाधिकं शक्तिशाली अस्ति, अत्र 96 GB HBM3 मेमोरी अपि च 4.0 TB/s अस्ति memory bandwidth , यत् प्रवेशस्तरीय AI प्रोसेसरैः सह प्रतिस्पर्धां करोति । परन्तु एच्१०० इत्यस्य तुलने अस्य एआइ कम्प्यूटिंग् शक्तिः एच्१०० इत्यस्य १५% तः न्यूना अस्ति, तस्य केचन कार्यक्षमता अपि घरेलु एआइ चिप्स् इव उत्तमं नास्ति तथापि अस्य एच् बी एम क्षमता एच् १०० इत्यस्मात् अधिका अस्ति, येन अन्येभ्यः अपि उत्तमम् अस्ति वास्तविक-एआइ-प्रशिक्षणस्य तर्कस्य च दृष्ट्या घरेलुरूपेण उत्पादितानां एआइ-चिप्सस्य अद्यापि केचन लाभाः सन्ति ।

मार्केट रिसर्च फर्म सेमीएनालिसिस् इत्यस्य पूर्वानुमानदत्तांशैः ज्ञायते यत् एनवीडिया अस्मिन् वर्षे चीनीयविपण्ये १० लक्षाधिकं नवीनं एच्२० चिप्स् निर्यातयिष्यति इति अपेक्षा अस्ति, यत् १२,००० तः १३,००० अमेरिकीडॉलर् यावत् भविष्यति, यत् १२ तः अधिकानि आनयिष्यति इति अपेक्षा अस्ति अरब डॉलरस्य राजस्वं कम्पनीं प्रति।

केचन अमेरिकीकम्पनयः (इण्टेल्, क्वालकॉम् इत्यादयः) हुवावे इत्यस्मै अन्येभ्यः चीनीयचिप् कम्पनीभ्यः उत्पादविक्रयणार्थं विशेषानुज्ञापत्राणि प्राप्तवन्तः ये तथाकथिते "सूचौ" समाविष्टाः आसन्, परन्तु मेमासे एते अनुज्ञापत्राणि निरस्ताः अभवन् विश्लेषकाः अवदन् यत् यदि तस्य कार्यान्वयनम् कठिनं भवति चेदपि अमेरिका चीनस्य समीपे अन्येषु देशेषु (यथा मलेशिया, इन्डोनेशिया, थाईलैण्ड् च) चिप् निर्यातनियन्त्रणस्य विस्तारं कर्तुं शक्नोति, अथवा विदेशेषु चीनीयकम्पनीषु नियन्त्रणस्य व्याप्तिम् अपि विस्तारयितुं शक्नोति।


विदेशीयप्रत्यक्षउत्पादनियमानां (भागः) eCFR वेबसाइट् इत्यस्य अन्तर्गतं निर्यातनियन्त्रणपरिहाराः

बाइडेन् प्रशासनं विदेशीयप्रत्यक्षोत्पादनियमः (FDPR) इति निर्यातनियन्त्रणपरिपाटस्य उपयोगस्य विषये चर्चां कुर्वन् अस्ति इति कथ्यते, यत् जापानस्य टोक्यो इलेक्ट्रॉनिक्स्, डच् चिप् उपकरणनिर्मातृकम्पनी एएसएमएल इत्यादीनां कम्पनीनां प्रभावं करिष्यति। अन्येषु शब्देषु, यदि कस्यचित् उत्पादस्य कस्मिंश्चित् भागे अमेरिकी बौद्धिकसम्पत्त्याः भवति तर्हि अधिकारिणः नियमस्य आह्वानं कर्तुं शक्नुवन्ति यत् उत्पादस्य कस्मिन् अपि देशे निर्यातं न भवति एषा वार्ता बहिः आगता एव वैश्विकचिप्-भण्डारः पतितः । परन्तु जेफ्रीस् एण्ड् बैंक् आफ् अमेरिका इत्यस्य विश्लेषकाः चिप् स्टॉक्स् इत्यस्मिन् विक्रयणं अतिप्रतिक्रिया इति अवदन् यत् "एफडीपीआर विचाराः दुर्बोधाः भवितुम् अर्हन्ति" इति ।

अस्मिन् वर्षे मेमासे चीनदेशं प्रति अमेरिकीनिर्यातनियन्त्रणसम्बद्धविषयेषु चर्चां कुर्वन् चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् अवदत् यत् तथ्यैः सिद्धं जातं यत् चीन-अमेरिका-देशस्य आर्थिक-व्यापार-निवेश-सहकार्यं परस्परं लाभप्रदं विजय-विजयं च भवति, तथा च देशद्वयं च... तेषां जनाः लाभार्थिनः सन्ति। आर्थिकव्यापारविज्ञानप्रौद्योगिक्याः विषयेषु राजनीतिकरणं, साधनीकरणं, वैचारिकीकरणं च, "वियुग्मनं च विच्छेदनं च कडिः" इति बाध्यं करणं च सामान्यव्यापारनिवेशविनिमययोः प्रभावं करिष्यति तथा च द्वयोः देशयोः विश्वस्य च मध्ये उत्पादनस्य आपूर्तिशृङ्खलानां स्थिरतां च प्रभावितं करिष्यति, न च संयुक्तराज्यसहितस्य कस्यचित् पक्षस्य हिताय .

प्रवक्ता सूचितवान् यत् अमेरिकादेशेन "चीनदेशात् वियुग्मनं न याचयितुम्" "चीनस्य विकासे बाधां न जनयितुं" च स्वप्रतिबद्धतां कार्यान्वितं कर्तव्यम्, संरक्षणवादीप्रथाः स्थगयितव्याः, चीनस्य विज्ञानं प्रौद्योगिक्याः च प्रतिबन्धं स्थगयितव्यं, अन्तर्राष्ट्रीय-आर्थिक-व्यापार-व्यवस्थां बाधितुं च त्यक्तव्यम् इति। चीनदेशः स्वस्य वैधाधिकारस्य हितस्य च दृढतया रक्षणार्थं आवश्यकानि उपायानि करिष्यति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।