समाचारं

उष्णं निरन्तरं भवति, १०० मध्ये भग्नं भवति!

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता झाङ्ग लिङ्गः

अस्मिन् वर्षे आरम्भात् एव निधिकम्पनयः ईटीएफ-सम्बद्धानां निधिनां परिनियोजनाय उत्साहं कुर्वन्ति एव आँकडानि दर्शयन्ति यत् वर्षे नवस्थापितानां ईटीएफ-सम्बद्धानां निधिनां संख्या १०० अतिक्रान्तवती अस्ति, येन इतिहासे समानकालस्य कृते नूतनं उच्चतमं स्तरं निर्धारितम् अस्ति .

उद्योगस्य अन्तःस्थानां मतं यत् ईटीएफ-सम्बद्धाः निधिः न केवलं ओटीसी-व्यापारिणां निवेश-आवश्यकताम् पूरयितुं शक्नोति, अपितु लक्ष्य-ईटीएफ-आकारं तरलतां च वर्धयितुं साहाय्यं कर्तुं शक्नोति परन्तु एतत् ज्ञातव्यं यत् वर्षस्य कालखण्डे ईटीएफ-सम्बद्धानां निधिनां कार्यप्रदर्शनभेदः तुल्यकालिकरूपेण स्पष्टः आसीत् यत् निवेशकाः अल्पकालीनविषय-अनुमानेन उत्पन्न-निवेश-जोखिम-परिहाराय लक्ष्य-चयनकाले विविध-कारकाणां विषये विचारं कुर्वन्तु।

वर्षे प्रतिष्ठानानां संख्या शताधिका आसीत्

जुलाईमासात् आरभ्य निधिकम्पनयः अद्यापि सक्रियरूपेण ईटीएफ-फीडर-निधिं परिनियोजयन्ति, उत्पादानाम् कृते गहनतया आवेदनं कृत्वा फीडर-निधिषु प्रथम-वर्गस्य भागं योजयितुं अतिरिक्तं, केचन कम्पनयः स्वस्य साधारण-सूचकाङ्क-निधिं वा एलओएफ-उत्पादं ईटीएफ-फीडर-निधिषु परिणमयन्ति

पवनदत्तांशैः ज्ञायते यत् १९ जुलैपर्यन्तं संयुक्तशेयरस्य आधारेण गणना कृता, वर्षे स्थापितानां फीडरनिधिनां संख्या १०० अतिक्रान्तवती, १०४ इत्येव अभवत्, यत् गतवर्षे अस्मिन् एव काले स्थापितायाः संख्यायाः द्विगुणं भवति, तस्यैव कृते च अभिलेखात्मकं उच्चतमम् अस्ति इतिहासे कालः ।

ईटीएफ-फीडर-निधिं सक्रियरूपेण परिनियोजितानां निधि-कम्पनीनां घटनायाः विषये हुइचेङ्ग-निधि-अनुसन्धान-केन्द्रेण उक्तं यत् सामान्यतया विनिमय-ईटीएफ-मध्ये निवेशकानां कृते ए-शेयर-प्रतिभूति-खाताः उद्घाटिताः भवेयुः, यदा तु ईटीएफ-फीडर-निधिः मुख्यतया तेषां निवेशकानां कृते लक्षितः भवति, ये माध्यमेन धनस्य सदस्यतां गृह्णन्ति, मोचनं च कुर्वन्ति ओवर-द-काउण्टर चैनल्स् . अन्तिमेषु वर्षेषु निधिप्रबन्धकाः स्वग्राहकानाम् आधारं विस्तृतं कर्तुं निवेशकान् नूतनपरिमाणवृद्धिं प्राप्तुं अधिकविविधनिवेशसाधनं प्रदातुं च ईटीएफ-सम्बद्धनिधिं सक्रियरूपेण परिनियोजितवन्तः।

"तदतिरिक्तं वर्तमानबाजारे केचन ईटीएफ-संस्थाः सन्ति येषां आकारः लघुः भवति, अपर्याप्तं विपण्यनिर्माणं भवति, उच्चप्रीमियमः च भवति । ईटीएफ-सम्बद्धानां निधिनां शुद्धमूल्याधारितं सदस्यतां स्वीकृत्य मोचनं च कर्तुं शक्यते, येन पूर्वोक्तसमस्याः प्रभावीरूपेण परिहर्तुं शक्यन्ते ." हुइचेङ्ग् कोषः अजोडत् ।

जियु फण्ड् इत्यस्य मतं यत् यथा यथा निवेशकानां ईटीएफ-उत्पादानाम् स्वीकारः वर्धते तथा तथा ईटीएफ-सम्बद्धानां निधिनां विपण्यमागधा अपि वर्धिता अस्ति, यत् ईटीएफ-मध्ये निवेशस्य सुविधाजनकं मार्गम् अस्ति वर्षे निधिकम्पनयः फीडर फण्ड् I भागं योजयित्वा साधारणसूचकाङ्कनिधिं वा एलओएफ उत्पादं ईटीएफ फीडरनिधिषु परिणमयित्वा विविधचैनेलेषु निवेशकानां विविधानां आवश्यकतानां पूर्तये नूतनानां उत्पादानाम् आरम्भं निरन्तरं कुर्वन्ति स्म

"तत्सह, ईटीएफ लिङ्क् निधिनिर्गमनं तत्सम्बद्धे पटले वृद्धिशीलनिधिं प्रविष्टुं समतुल्यम् अस्ति, येन कार्यप्रदर्शने किञ्चित्पर्यन्तं सुधारः भविष्यति तथा च कार्यप्रदर्शनस्य स्केलस्य च द्विचक्रचालकस्य प्रचारः भविष्यति।

कार्यप्रदर्शनभेदः

प्रथमस्य अन्तिमस्य च अन्तरं ५० प्रतिशताङ्कात् अधिकम् अस्ति बिन्दु

वर्षे प्रदर्शनात् न्याय्यं चेत् ईटीएफ-सम्बद्धानां निधिनां भेदः तुल्यकालिकरूपेण स्पष्टः अस्ति । पवनदत्तांशैः ज्ञायते यत् १९ जुलैपर्यन्तं सुवर्णस्य, बैंक-विषयक-उत्पादानाम्, तथैव सीमापार-ईटीएफ-लाभांश-रणनीति-उत्पादानाम् च वर्षस्य मध्ये सर्वाधिकं प्रतिफलं प्राप्तम् प्रथमस्य अन्तिमस्य च मध्ये ५० प्रतिशताङ्कात् अधिकस्य कार्यप्रदर्शनस्य अन्तरं कृत्वा ।

अस्मिन् विषये हुइचेङ्ग-निधिना उक्तं यत् यतः ईटीएफ-फीडर-निधिः लक्ष्य-ईटीएफ-सहितं अत्यन्तं सहसंबद्धः अस्ति, अतः कार्यप्रदर्शन-भेदः मुख्यतया बेन्चमार्क-सूचकाङ्क-रिटर्नस्य भेदात् आगच्छति अतः उत्पादरेखाविन्यासस्य दृष्ट्या अनुशंसितं यत् निधिकम्पनयः उत्तमप्रदर्शनयुक्तानां अन्तर्निहित-ईटीएफ-समूहानां प्राथमिकताम् अददात्, तेषां अनुरूपं फीडर-निधिं च निर्गन्तुं शक्नुवन्ति

बीजिंगनगरे एकः सार्वजनिकधनसङ्ग्रहकः अपि मन्यते यत् लक्ष्यईटीएफ-प्रदर्शने विचलनेन ईटीएफ-फीडर-निधि-प्रदर्शने विचलनं भविष्यति अतः यदा निधिकम्पनयः फीडरनिधिं विन्यस्यन्ति तदा प्रथमं तेषां विपण्यसंशोधनं विश्लेषणं च करणीयम् येन अधिकसंभाव्यनिवेशमूल्यं वर्तमानकाले रिक्तं उत्पादप्रकारं च युक्तानां क्षेत्राणां पहिचानं करणीयम्। अस्य आधारेण वयं उत्पादस्य स्थितिं चिन्तयितुं शक्नुमः तथा च आयं वर्धयितुं रणनीतयः अनुकूलितुं शक्नुमः, येन सम्बद्धानां उत्पादानाम् स्थिरं आयप्रदर्शनं सुनिश्चितं भवति तथा च निवेशकानां लाभस्य भावः वर्धते।

साधारणनिवेशकानां कृते जियु निधिः अनुशंसति यत् ईटीएफ-सम्बद्धेषु निधिषु निवेशं कर्तुं पूर्वं तेषां निवेशरणनीतिः, जोखिम-प्रतिफलनविशेषताः, उत्पादेन अनुसृतस्य सूचकाङ्कस्य अन्यसूचनाः च पूर्णतया अवगन्तुं युक्ताः येन सुनिश्चितं भवति यत् उत्पादः स्वस्य निवेशलक्ष्यं जोखिमं च पूरयति सहनशीलता।

"द्वितीयं, निवेशानां विविधीकरणस्य आवश्यकता वर्तते यत् निवेशकाः स्वस्य सर्वाणि निधिं एकस्मिन् ईटीएफ-सम्बद्धे कोषे केन्द्रीक्रियन्ते इति अनुशंसितं नास्ति तथा च विविधनिवेशानां माध्यमेन निवेशजोखिमान् न्यूनीकर्तव्यम्। उच्चसूचकाङ्कस्तरस्य एकवारं सदस्यतां परिहरितुं भवान् नियतनिवेशद्वारा अपि व्ययस्य क्षीणीकरणं कर्तुं शक्नोति ।

हुइचेङ्ग फण्ड् इत्यस्य अपि मतं यत् निवेशकाः लोकप्रियानाम् उत्पादानाम् अत्यधिकं अनुसरणं न कुर्वन्तु तथा च अल्पकालिकविषयस्य अनुमानस्य निवेशजोखिमान् परिहरन्तु। तस्मिन् एव काले अस्माभिः लेनदेनशुल्के अपि ध्यानं दातव्यं यत् “अधिकांशः ओटीसी-निधिः अल्प-धारण-काल-युक्तानां निवेशकानां कृते मोचन-शुल्कं गृह्णीयात् अतः निवेशकानां कृते प्रासंगिक-फीडर-निधि-चयनात् पूर्वं स्वस्य धारणा-कालस्य व्यापकरूपेण विचारः करणीयः

सम्पादकः - जोय

समीक्षकः चेन सियाङ्गः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)