समाचारं

हार्वर्डविश्वविद्यालयेन वाङ्ग क्षिझि इत्यस्य मूलकृतिः आविष्कृता, यत् ५,००० शब्दाधिकं दीर्घं भवति, तत् पुनः क्रेतुं शक्यते इति विशेषज्ञाः वदन्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सुलेखस्य ऋषिः" वाङ्ग ज़िझी सुलेखस्य इतिहासे सर्वाधिकं "शिष्याः" सन्ति, पूर्वीयजिन् राजवंशात् आरभ्य, प्रायः कोऽपि यः काई, जिंग्, काओ इत्येतयोः प्रमुखयोः सुलेखशैल्याः अध्ययनं करोति, सः तं परिहरितुं न शक्नोति . नियमितलिप्यां "हुआङ्ग टिङ्ग जिंग" "ले यी लुन्" च, चालनलिप्यां "लैन्टिङ्ग् प्रस्तावना" "पवित्रशिक्षणप्रस्तावना" च, वक्रलिप्या "सप्तदश पोस्ट्स्" च "सुलेखस्य निधिपुस्तकम्" इति वक्तुं शक्यते


अधिकांशमित्राणां कृते वाङ्ग ज़िझी इत्यस्य रनिंग स्क्रिप्ट्, कर्सिव् स्क्रिप्ट् च पर्याप्तं प्रसिद्धा अस्ति, परन्तु नियमितलिपिः अद्यापि तुल्यकालिकरूपेण अपरिचिता अस्ति, यत् जनाः वाङ्ग ज़िझी इत्यस्य नियमितलिप्याः स्तरं स्थितिं च न्यूनीकर्तुं प्रेरयन्ति नियमितलिपिः आधिकारिकलिप्याः पृथक् अस्ति .


वाङ्ग ज़ियान्झी, वाङ्ग ज़िझी इत्यस्य पुत्रः, लघुनियमितलिप्याः सुन्दरं सुरुचिपूर्णं च शैलीं निर्मितवान् तस्य "जेड संस्करणस्य त्रयोदशपङ्क्तयः" परवर्ती पीढयः, झोङ्ग शाओजिंग्, झाओ मेङ्गफू, वेन् युमिंग् च सर्वे तस्य अनुकरणं कृतवन्तः , तस्य शैली च लघुनियमितलिप्याः अन्यः मानकः अभवत् ।


वाङ्ग ज़िझी झोङ्ग याओ तथा वाङ्ग ज़ियान्झी इत्येतयोः मध्ये आसीत् स्वकीया व्यक्तिगतशैली । अस्मात् वयं वाङ्ग ज़िझी इत्यस्य नियमितलिप्याः उत्तमतां युगनिर्माणं च महत्त्वं च द्रष्टुं शक्नुमः ।


वाङ्ग ज़िझी स्वजीवने बहुधा नियमितलिपिः लिखितवान्, प्रायः एतानि कृतीनि बकैः सह आदानप्रदानं करोति स्म, ली बाई इत्यनेन स्वकविते लिखितम् यत्, "यदा विद्वान् शान्यिन्-भाषायां मिलति तदा सः हुआङ्गटिङ्ग् इति लिखित्वा श्वेतहंसस्य आदानप्रदानं कुर्यात्" इति । परन्तु गतशतके अमेरिकादेशे कृता आविष्कारः ली बाइ इत्यस्य वचनं पलटयितुं शक्नोति ।


१९९० तमे दशके यदा अमेरिकादेशस्य हार्वर्डविश्वविद्यालयस्य हान्हे पुस्तकालयः सांस्कृतिकावशेषाणां आयोजनं कुर्वन् आसीत् तदा तेषां कृते वाङ्ग क्षिझी इत्यस्य लघुनियमितलिपिः आविष्कृता"ताओ ते चिंग" का प्रामाणिक तांग प्रतिलिपि। , तथा च सम्पूर्णे लेखे ५,००० तः अधिकशब्दानां एकः शब्दः अपि नष्टः । एतत् कार्यं सुक्रमेण स्थापितं चीनगणराज्यकाले जापानीजनैः क्रीतम् । पश्चात् एतत् कार्यं विदेशस्थस्य चीनदेशस्य हस्ते आगतं, यः "ताओ ते चिङ्ग्" इति हार्वर्ड-संस्थायै निःशुल्कं दानं कृतवान् ।


एकदा एतत् ग्रन्थं आविष्कृतं जातं तदा सुलेखवृत्ते एतत् न केवलं वाङ्गेन लिखितं एकमात्रं "ताओ ते चिंग्" अस्ति, अपितु खण्डस्य पृष्ठभागे चू सुइलियाङ्गस्य परिचयोत्तरलिपिः अपि अस्ति, या अत्यन्तं प्रामाणिकः अस्ति .अस्मिन् ग्रन्थे वाङ्ग क्षिझी इत्यस्य नियमितलिपिकानां मध्ये वर्णानाम् संख्या अपि अधिका अस्ति, दीर्घतमः आकारः च अस्ति, यस्य दीर्घता २२ सेन्टिमीटर्, विस्तारः १०३६ सेन्टिमीटर् अधिकः च अस्ति


चू सुइलियाङ्गः खण्डस्य अन्ते लिखितवान् यत्, "द राइट् ताओ ते चिंग् इति जिन् वंशस्य राजा शी इत्यस्य विरासतः अस्ति। एतत् शानिन्तः ताओवादी लियू इत्यनेन लिखितम्। ताओवादी पुरोहिताः दक्षिणसेनायाः कृते बकान् अर्पितवन्तः। गीतस्य समये, क्यूई, लिआङ्ग, चेन् राजवंशेषु सः शौचालयस्य अन्तःभागस्य परीक्षणार्थं सुइलियाङ्गस्य गुप्तभवने प्रवेशं कर्तुं आदेशः दत्तः "गुआन जिंग जी पश्चात्" अस्मात् द्रष्टुं शक्यते यत् वाङ्ग ज़िझी यत् हंसस्य आदानप्रदानं करोति स्म तत् न आसीत् "हुआङ्ग टिङ्ग जिंग" परन्तु "ताओ दे जिंग"।


अस्मिन् कार्ये आघाताः प्रबलाः विविधाः च सन्ति, यत्र ब्रश-आघाताः मुख्य-आघातरूपेण अग्रे केन्द्र-आघातं च गोपयन्ति "ग्रन्थिः" इति शब्दः "झोङ्ग याओ" इत्यस्मात् "झोङ्ग याओ" इति परिवर्तते, यत् विस्तृतं समतलं च भवति, तथा च ऊर्ध्वं गरिमापूर्णं च भवति ।


अस्य "ताओ ते चिंग्" इत्यस्य आघाताः, संरचना च कठोरः सुकुमारः च अस्ति, नियमाः च समृद्धाः सन्ति, प्रत्येकं शब्दः सुक्ष्मः अस्ति, तस्मिन् कोऽपि दोषः नास्ति ।शैक्षणिकसमुदायः मन्यते यत् एतत् कार्यं पुनः क्रेतुं यत्किमपि धनं व्ययितुं योग्यम् अस्ति!यदि वयं वी-जिन-वंशस्य प्रामाणिकतमस्य ब्रशवर्कस्य प्रशंसाम् कर्तुम् इच्छामः, अस्माकं ब्रशिंग्-कौशलं च सुधारयितुम् इच्छामः तर्हि एतत् कार्यं उत्तमः विकल्पः अस्ति ।


अधुना, वयं वाङ्ग ज़िझि इत्यस्य "ताओ ते चिंग्" इत्यस्य अति-उच्च-परिभाषा-प्रतिकृतिं लघु-नियमित-लिप्यां कृतवन्तः, स्ट्रोक-विवरणानि मूल-विवरणात् अभेद्यानि सन्ति, यत् भवद्भ्यः प्रतिलिपिं कर्तुं, प्रशंसितुं च अतीव सुविधाजनकम् अस्ति यदि भवान् रुचिं लभते तर्हि अधोलिङ्कं क्लिक् कृत्वा अवलोकयतु!