समाचारं

ए.आइ

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्मार्ट वस्तूनि (सार्वजनिकलेखः : १.झीड्क्सकोम्
मेंग कियाङ्ग द्वारा संकलित
सम्पादक युनपेङ्ग

वेञ्चर् बीट्-रिपोर्ट्-अनुसारं गतसप्ताहे हग्गिंग् फेस्, मिस्ट्रल् एआइ, ओपनएइ च १६, १८ जुलै दिनाङ्के स्वस्व-लघु-माडल (SLM) प्रक्षेपणं कृतवन्तः, उन्नत-प्राकृतिक-भाषा-प्रक्रिया-क्षमताम् लोकप्रियतां आनयितुं प्रतिज्ञां कृतवन्तः पूर्वं प्रौद्योगिकीकम्पनयः बृहत्भाषामाडलपट्टिकायां बृहत्तरं जटिलं च तंत्रिकाजालं अनुसृत्य स्पर्धां कृतवन्तः वेञ्चर् बीट् इत्यस्य मतं यत् एतेषां लघुमाडलानाम् नूतनाः पटलाः उद्घाटिताः सन्ति तथा च उद्यमानाम् एआइ समाधानस्य उपयोगस्य मार्गः अपि प्रभावितः भवितुम् अर्हति

लघुप्रतिमानाः, यथा नाम सूचयति, बृहत्भाषाप्रतिमानानाम् (LLM) सापेक्षतया भवन्ति, तेषु सामान्यतया न्यूनाः मापदण्डाः, न्यूनाः गणनासंसाधनानाम् आवश्यकताः च भवन्ति । प्रायः शतशः अरबं वा खरबं वा मापदण्डैः सह बृहत्भाषाप्रतिमानैः सह तुलने, त्रयाणां नूतनानां लघुप्रतिमानानाम्: SmolLM, Mistral NeMo तथा GPT-4o mini इत्यस्य मापदण्डाः प्रशिक्षणस्य आधारेण लक्षशः कोटिभ्यः दशकोटिभ्यः यावत् भवितुम् अर्हन्ति volume. यद्यपि त्रयः आदर्शाः एआइ लोकप्रियतां प्राप्तुं भिन्नानां पद्धतीनां उपयोगं कुर्वन्ति तथापि तेषां सर्वेषां साधारणं लक्ष्यं वर्तते यत् अधिकेषु उपकरणेषु अनुप्रयोगेषु च शक्तिशालिनः भाषासंसाधनक्षमताम् आनेतुं

1. लघुमाडलाः एज कम्प्यूटिङ्ग् कथं परिवर्तयन्ति

वेञ्चर् बीट् इत्यस्य मतं यत् हग्गिंग् फेस् इत्यस्य स्मोल्ल्म् इत्येतत् त्रयाणां मध्ये सर्वाधिकं नवीनम् अस्ति । इदं विशेषतया मोबाईल-यन्त्रेषु चालयितुं डिजाइनं कृतम् अस्ति तथा च अस्य त्रयः विनिर्देशाः सन्ति : १३५ मिलियन, ३६ कोटिः, १.७ अरबः च पैरामीटर्, येन एज-यन्त्रेषु एआइ-प्रक्रियाकरणस्य सुविधा भवति तथा च आँकडा-गोपनीयतायाः विलम्बस्य च प्रमुख-समस्यानां समाधानं भवति

SmolLM इत्यस्य महत्त्वं कार्यक्षमतायाः उन्नयनात् दूरं गच्छति । एज-यन्त्राणां कृते AI-प्रक्रियाकरणस्य उपयोगं कर्तुं अनुमतिं दत्त्वा उपकरण-अनुप्रयोगाः न्यून-विलम्बस्य, उच्च-गोपनीयता-संरक्षणस्य च आधारेण चालयितुं सक्षमाः भवितुम् अर्हन्ति । पूर्वं गोपनीयतायाः अथवा संयोजनस्य समस्यायाः कारणात् बहवः जटिलाः AI कार्याणि साकारं कर्तुं न शक्यन्ते स्म ।

तदतिरिक्तं Mistral AI इत्यनेन Mistral NeMo मॉडल् प्रारब्धम्, यस्य 12 अरब पैरामीटर्स् सन्ति, 128k पर्यन्तं सन्दर्भविण्डो च अस्ति । मिस्ट्रल् नेमो डेस्कटॉप् सङ्गणकानां लक्ष्यं कृत्वा बृहत् क्लाउड् मॉडल् तथा अल्ट्रा-कॉम्पैक्ट् मोबाईल् एआइ इत्येतयोः मध्ये स्थितम् अस्ति पूर्वं क्लाउड् कम्प्यूटिङ्ग् मञ्चे प्रशिक्षितं च चालितं च बृहत्-परिमाणस्य एआइ मॉडल् अस्ति, उत्तरं तु सीमितसंसाधनयुक्तं चलयन्त्रम् अस्ति ( यथा मोबाईलफोनः)।

वेञ्चर् बीट् इत्यनेन उक्तं यत् मिस्ट्रल् नेमो इत्यस्य कम्प्यूटिङ्ग् पद्धत्या उद्यमक्षेत्रे पर्याप्तं परिवर्तनं भवितुम् अर्हति । अस्मिन् मॉडले उपभोक्तृ-श्रेणी-हार्डवेयरस्य लाभं गृहीत्वा जटिल-एआइ-क्षमतानां लोकतान्त्रिकीकरणस्य क्षमता अस्ति, ये कदाचित् टेक्-दिग्गजानां, सुवित्तपोषित-शोध-संस्थानां च संरक्षणं भवन्ति स्म एतेन विभिन्नानां उद्योगानां एआइ-सञ्चालित-अनुप्रयोगानाम् लोकप्रियतायां सहायता भवितुम् अर्हति, यथा ग्राहकसेवायाः अनुकूलनं, अधिक-परिष्कृतानि आँकडा-विश्लेषण-उपकरणाः प्रदातुं च ।

2. OpenAI इत्यस्य कुशलस्य लघुमाडलस्य GPT-4o mini इत्यस्य मूल्यं सुन्दरम् अस्ति

OpenAI अपि GPT-4o mini इत्यस्य प्रक्षेपणेन लघुमाडलस्य स्पर्धायां सम्मिलितः, यत् विपण्यां सर्वाधिकं व्यय-प्रभावी लघु-माडलम् इति कथ्यते । अस्य निवेशार्थं केवलं १५ सेण्ट् प्रति मिलियन टोकनः, उत्पादनार्थं च ६० सेण्ट् प्रति मिलियन टोकनः व्ययः भवति इति वेञ्चर् बीट् इत्यस्य दावानुसारं GPT-4o mini इत्यनेन एआइ एकीकरणनिधिप्रवेशः बहु न्यूनीकरोति ।

ततः परं GPT-4o mini इत्यस्य मूल्यनिर्धारणरणनीतिः एआइ-सञ्चालितस्य नवीनतायाः नूतनतरङ्गं जनयितुं शक्नोति, विशेषतः स्टार्टअप-लघुव्यापाराणां मध्ये । एआइ-एकीकरणस्य व्ययस्य महत्त्वपूर्णं न्यूनीकरणेन एतत् प्रतिरूपं एआइ-सञ्चालितसमाधानं स्वीकर्तुं प्रवेशस्य बाधां प्रभावीरूपेण न्यूनीकरोति । वेण्ट्रु बीट् इत्यस्य मतं यत् एतेन बहुषु उद्योगेषु प्रौद्योगिकी-नवीनीकरणं सुधारं च त्वरितुं शक्यते । तदतिरिक्तं, लघु-माडल-प्रति एतत् परिवर्तनं एआइ-समुदाये नूतनानां प्रवृत्तीनां प्रतिबिम्बं करोति: शोधकर्तारः विकासकाः च दक्षतायां, सुलभतायां, आला-अनुप्रयोगेषु च अधिकतया ध्यानं ददति एषा प्रवृत्तिः विशिष्टकार्यस्य उद्योगानां च कृते अनुकूलितं अधिकलक्षितं कुशलं च AI समाधानं जनयितुं शक्नोति ।

3. लघुमाडलाः हरितप्रौद्योगिक्याः नवीनतां प्रवर्धयन्ति तथा च प्रौद्योगिक्याः कार्बनपदचिह्नं न्यूनीकरोति

लघुमाडलं प्रति परिवर्तनं एआइ इत्यस्य पर्यावरणीयप्रभावस्य विषये वर्धमानचिन्तानां सह अपि सङ्गतम् अस्ति । लघुमाडलप्रशिक्षणं संचालनं च न्यूना ऊर्जायाः उपभोगं करोति, येन एआइ-प्रौद्योगिक्याः कार्बनपदचिह्नं न्यूनीकर्तुं शक्यते । यथा टेक् कम्पनयः स्थायित्वं प्राप्तुं वर्धमानस्य दबावस्य सामनां कुर्वन्ति तथा वेञ्चर् बीट् इत्यस्य मतं यत् लघुमाडलस्य न्यून ऊर्जा-उपभोगः न्यून-उत्सर्जनं च महत्त्वपूर्णं विक्रयबिन्दुः भवितुम् अर्हति

लघुप्रतिमानं प्रति अस्य परिवर्तनस्य पर्यावरणीयप्रभावाः गहनाः भवितुम् अर्हन्ति । यथा यथा एआइ अधिकं प्रचलति तथा तथा अधिककुशलमाडलस्य प्रसारात् ऊर्जाबचना महती भवितुम् अर्हति । एतेन ए.आइ.

परन्तु लघुमाडलानाम् उदयः आव्हानैः विना नास्ति । यथा यथा एआइ अधिकं सर्वव्यापी भवति तथा तथा पूर्वाग्रहस्य, उत्तरदायित्वस्य, नैतिकप्रयोगस्य च विषयाः अधिकं दबावपूर्णाः भवन्ति । यदि अनियमितं त्यक्तं भवति तर्हि लघुप्रतिमानद्वारा एआइ-प्रसारणं विद्यमानपक्षपातं प्रवर्धयितुं वा नूतनान् नैतिकदुविधां सृजितुं वा शक्नोति । लघुप्रतिरूपस्य विकासकानां उपयोक्तृणां च कृते तान्त्रिकक्षमतायाः अतिरिक्तं नैतिकविषयाणां प्राथमिकता अपि अवश्यं भवितव्या ।

निष्कर्षः- एआइ विकासस्य भविष्यं विविधीकरणं विशेषीकरणं च सूचयति

यद्यपि लघुप्रतिमानानाम् कार्यक्षमतायाः सामान्यीकरणक्षमतायाश्च लाभाः सन्ति तथापि मापदण्डसङ्ख्यायाः सीमायाः कारणात् तेषां संसाधनशक्तिः बहुषु कार्येषु बृहत्भाषाप्रतिमानानाम् सङ्गतिं न कर्तुं शक्नोति वेञ्चर् बीट् इत्यनेन उक्तं यत् एतेन ज्ञायते यत् भविष्ये एआइ विकासस्य परिदृश्ये विविधप्रमाणानां भाषाप्रतिमानाः भविष्यन्ति, लघुप्रतिरूपेषु च विशिष्टाः पक्षाः भविष्यन्ति येषु ते कुशलाः सन्ति।

अग्रे पश्यन् वयं एआइ-माडलस्य विकासं प्रफुल्लितं द्रष्टुं अपेक्षयामः भवेत् तत् बृहत् भाषा-प्रतिरूपं वा लघु-प्रतिरूपं वा, एक-आकार-सर्व-अनुकूल-पद्धतिः आदर्श-आकारस्य मध्ये सन्तुलनं अन्वेष्टुं न शक्यते । कार्यप्रदर्शनं तथा विशिष्टानि अनुप्रयोगावश्यकतानि। उद्यमानाम् तथा तकनीकीनिर्णयदातृणां कृते एते त्रयः लघुप्रतिमानाः अधिककुशलस्य, व्यावसायिकस्य, परिनियोजनीयस्य च एआइ-समाधानस्य दिशि परिवर्तनस्य प्रतिनिधित्वं कुर्वन्ति, येन उद्यमवातावरणेषु एआइ-इत्यस्य एकीकरणाय नवीनसंभावनाः प्रदास्यन्ति मेघे वर्तमानस्य बृहत्प्रतिमानानाम् आधिपत्यस्य स्थाने लघुप्रतिमाः कर्तुं शक्नुवन्ति वा इति विषये अद्यापि निष्कर्षं निकासयितुं अतीव प्राक् अस्ति ।

स्रोतः : VentureBeat इति