समाचारं

थाईलैण्डदेशे षट् जनाः विषं प्राप्य मृताः: मृतानां मध्ये एकः प्रसिद्धः मेकअप-कलाकारः आसीत् तथा च शङ्कितः "दुबई-नगरस्य एकस्य धनिकस्य पत्नी" आसीत् ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं १६ जुलै दिनाङ्के बैंकॉक्-नगरस्य चञ्चलव्यापारमण्डले ग्राण्ड् हयाट् एरवान् होटेल् इत्यस्मिन् कक्षे षट् शवः प्राप्ताः ।

स्थानीयसमये जुलैमासस्य १७ दिनाङ्के थाईलैण्ड्देशस्य पुलिसैः बैंकॉक्-नगरस्य होटेले षट् विदेशीयानां अतिथीनां मृत्योः विषये पत्रकारसम्मेलनं कृतम् । न्यायिक अन्वेषणानन्तरं मृतस्य कक्षे चषकेषु, केतलीषु च सायनाइड् इति द्रव्यं प्राप्तम् इति पुलिसैः उक्तम्।

सूत्रेषु ज्ञातं यत् संदिग्धः ५६ वर्षीयः महिला शेरिन् चोङ्गः अस्ति। सा अमेरिकी-राहत्यपत्रं धारयति, पञ्चवारं थाईलैण्ड्-देशे प्रविष्टा निर्गता च । सा विषं गृहीत्वा आत्महत्यां कृतवती आसीत्, अपराधस्य प्रेरणा तस्याः महती ऋणात् एव आसीत् । मीडिया इत्यनेन ज्ञातं यत् अन्वेषकाः ज्ञातवन्तः यत् चोङ्गः अस्मिन् प्रकरणे मृतकद्वयात् एककोटिबाट् (प्रायः २० लक्षं युआन्) ऋणं गृहीतवान् यत् जापानदेशे एकस्मिन् अस्पतालनिर्माणपरियोजने निवेशं कृतवान् मृतौ दम्पती आस्ताम्, येषां नामनि निर्माणकम्पनी आसीत्, परन्तु दम्पत्योः चोङ्गतः कदापि प्रतिदानं न प्राप्तम् आसीत् । सप्ताहाभ्यन्तरे जापानदेशे ऋणविवादस्य श्रवणं भवितव्यम् आसीत् ।

समाचारानुसारं वर्तमानप्रकरणस्य अधिकविवरणं उजागरितम् अस्ति। मृतानां मध्ये एकः ३७ वर्षीयः ट्रान् दिन्ह फुः आसीत् सः प्रसिद्धः वियतनामी मेकअप कलाकारः आसीत् यः २० वर्षाणाम् अधिकं कालात् सौन्दर्य-मेकअप-उद्योगे संलग्नः आसीत् सः चोङ्ग-नगरस्य दीर्घकालीनः व्यक्तिगतः मेकअप-कलाकारः अपि आसीत् , अस्मिन् प्रकरणे शङ्कितः । चोङ्गः प्रत्येकं सेवां ददाति स्म तदा यात्रायाः, मेकअपसेवानां च कृते सहस्राणि डॉलरं ददाति स्म । अस्याः थाईलैण्ड्-देशस्य यात्रायाः कृते चोङ्ग-संस्थायाः ५,००० अमेरिकी-डॉलर्-रूप्यकाणि अपि प्राप्तवान् इति ज्ञायते ।

ट्रान् दिन्ह फु इत्यस्य माता ले थि तुय इत्यनेन प्रदत्ता सूचना, फु इत्यस्य मित्रं फाम माई क्विन् च इत्येतौ द्वौ अपि सूचयन्ति यत् फु विगतवर्षे अस्मिन् विषाक्तप्रकरणे संदिग्धस्य कृते कार्यं कुर्वन् अस्ति। ले थि तुय इत्यस्य मते तस्य पुत्रः एकदा तस्मै उल्लेखितवान् यत् सः दुबईनगरस्य एकस्य धनीपुरुषस्य भार्यायाः कृते कार्यं करोति, तस्य पुत्रेण उल्लिखितः "दुबईनगरे धनिकस्य पत्नी" इति शङ्कितः चोङ्गः आसीत्

माता ले थि तुय स्वपुत्रस्य मृत्योः विषये अतीव आश्चर्यचकिता दुःखिता च अभवत्, अपि च अतीव भ्रमितः अभवत् । सा मृतस्य फु इत्यस्य मित्रैः सह उभौ अपि मीडिया-सञ्चारमाध्यमेभ्यः पुष्टिं कृतवन्तौ यत् फु इत्यस्य कदापि काफी-चाय-पानस्य आदतिः नासीत् । होटेलस्य मेजस्य उपरि जलपुटं दर्शयति इति अपराधस्थलस्य छायाचित्रं दर्शयन्ती फु-माता अवदत्, "मम पुत्रः यात्रायां चायं, काफीं, बीयरं वा न पिबति। सः सर्वदा स्वयमेव पिबितुं जलस्य पुटं क्रीणाति, परन्तु तत्र कोऽपि आसीत्।" पुत्रे स्थितं जलम् अपि विषयुक्तम् आसीत् अहं न अवगच्छामि यत् मम पुत्रः यदा किमपि न कृतवान् तदा सः किमर्थं विषं दातुम् इच्छति स्म?”

रेड स्टार न्यूजस्य संवाददाता शेन् ज़िंग्यी

सम्पादक गुओ झुआंग मुख्य सम्पादक फेंग लिंगलिंग

पूर्वं निवेदितम्