समाचारं

अमेरिकादेशस्य भ्रमणकाले नेतन्याहू कस्य साक्षात्कारं करिष्यति ?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २२ जुलै : इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू अस्मिन् सप्ताहे अमेरिकादेशस्य भ्रमणं करिष्यति इति कार्यक्रमानुसारं सः अमेरिकीराष्ट्रपतिना जोसेफ् बाइडेन इत्यनेन सह मिलित्वा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अन्येषु विषयेषु च चर्चां करिष्यति अमेरिकीकाङ्ग्रेसभाषणे अपि घोषणां करिष्यति। परन्तु यथा बाइडेन् २०२४ तमस्य वर्षस्य राष्ट्रपतिपदप्रचारात् २१ दिनाङ्के निवृत्तेः घोषणां कृतवान् तथा नेतन्याहू इत्यस्य यात्रायाः अप्रत्याशितम् "हाइलाइट्" अभवत् ।

एएफपी-अनुसारं नेतन्याहू रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारेन डोनाल्ड ट्रम्पेन सह मिलित्वा वा ट्रम्पस्य समीपस्थेन सह वा अमेरिकादेशस्य भ्रमणकाले सह मिलित्वा वा बहिः जगत् निकटतया ध्यानं दास्यति।

७ फरवरी दिनाङ्के इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू जेरुसलेमनगरे इजरायलप्रधानमन्त्रीकार्यालये पत्रकारसम्मेलने उक्तवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो मार्क इजरायल सलेम/किनी फोटो एजेन्सी)

इजरायलप्रधानमन्त्रीकार्यालयेन घोषितस्य भ्रमणकार्यक्रमस्य अनुसारं सः २३ दिनाङ्के बाइडेन् इत्यनेन सह मिलित्वा २४ दिनाङ्के अमेरिकीकाङ्ग्रेसस्य सदनस्य सिनेट् च संयुक्तसमागमे भाषणं करिष्यति। एजेन्स फ्रान्स्-प्रेस् इत्यस्य मते एतेन नेतन्याहू प्रथमः विदेशीयः नेता भविष्यति यः अमेरिकी-काङ्ग्रेसस्य उभयसदनेषु चत्वारि भाषणानि प्रदास्यति, येन पूर्व-ब्रिटिश-प्रधानमन्त्री विन्स्टन् चर्चिल-महोदयेन कृतानां त्रयाणां भाषणानाम् अभिलेखः भङ्गः भविष्यति

परन्तु गाजा-पट्ट्यां नेतन्याहू-सर्वकारस्य सैन्यकार्यक्रमेषु अमेरिकी-डेमोक्रेटिक-दलस्य अन्तः मतभेदाः सन्ति । हवाईदेशस्य डेमोक्रेटिक-यहूदी-अमेरिका-सीनेटरः ब्रायन-शात्ज्-महोदयः नेतन्याहू-महोदयस्य काङ्ग्रेस-भाषणस्य बहिष्कारं करिष्यति इति अवदत्, सः "राजनैतिक-वाक्पटुतां न श्रोष्यति यत् क्षेत्रे शान्तिं आनेतुं न शक्नोति" इति

यथा गाजापट्ट्यां इजरायलस्य सैन्यकार्यक्रमेषु बहूनां जनानां क्षतिः निरन्तरं भवति तथा अमेरिकनजनानाम् युद्धविरोधी स्वराः अधिकाः भवन्ति, येन "इजरायलस्य समर्थनं" इति आग्रहं कुर्वन् अमेरिकीसर्वकारे दबावः भवति अमेरिकी-डेमोक्रेट्-दलस्य नेतन्याहू-पक्षस्य समर्थनं न्यूनं भवति, रिपब्लिकन्-दलस्य सदस्याः तु नेतन्याहू-पक्षस्य काङ्ग्रेस-पक्षे वक्तुं आमन्त्रयितुं सक्रियरूपेण धक्कायन्ति ।

अस्मिन् वर्षे मे-मासस्य २० दिनाङ्के अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य अभियोजकः करीम खानः एकं वक्तव्यं प्रकाशितवान् यत् सः इजरायलस्य प्रधानमन्त्री नेतन्याहू, इजरायलस्य रक्षामन्त्री योयाव गलान्टे, याह्या सिन्वारः च प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) त्रयाणां नेतारणाम् अभियोगं कर्तुं आवेदनं करोति ). एतेन कदमेन अमेरिकादेशस्य भयंकरः प्रतिक्रिया उत्पन्ना, रिपब्लिकन-बहुमतस्य प्रतिनिधिसभायाः अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य विरुद्धं प्रतिबन्धानां आह्वानं कृतम्

अस्मिन् वर्षे जूनमासस्य १८ दिनाङ्के नेतन्याहू इत्यनेन सार्वजनिकरूपेण बाइडेन् प्रशासनस्य उपरि "इजरायलदेशात् शस्त्राणि गोलाबारूदं च निरोधितम्" इति आरोपः कृतः, अमेरिकी-चरणं "अविश्वसनीयम्" इति उक्तम्

एषः अमेरिकीराष्ट्रपतिः बाइडेन् (वामतः प्रथमः) मे १३ दिनाङ्के अमेरिकादेशस्य वाशिङ्गटननगरस्य व्हाइट हाउस् इत्यत्र गृहीतः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो हारून)

अमेरिकनचिन्तनसमूहस्य विदेशसम्बन्धपरिषदः मध्यपूर्वविशेषज्ञः स्टीवेन् कुक् अस्मिन् मासे २१ दिनाङ्के एएफपी-सञ्चारकर्त्रे अवदत् यत् अमेरिकी-इजरायल-सम्बन्धेषु "विशेषतः व्हाइट हाउसस्य... इजरायलस्य प्रधानमन्त्री" इति ।

कुक् इत्यस्य मतं यत् नेतन्याहू इत्यस्य अमेरिका-भ्रमणस्य एकः मुख्यः उद्देश्यः अस्ति यत् सः इजरायल्-अमेरिका-देशयोः सम्बन्धं "क्षतिग्रस्तं" न कृतवान् इति सिद्धयितुं अन्यत् उद्देश्यं "पक्षद्वयस्य संवादस्य केन्द्रीकरणं दूरं स्थापयितुं" अस्ति from the conflict in the Gaza Strip and focus on Iran and its संयुक्तराज्यसंस्थायाः इजरायलस्य च प्रॉक्सीभिः उत्पन्नः खतरा।”

अमेरिकीराष्ट्रपतिः ट्रम्पः १५ तमे दिनाङ्के रिपब्लिकन-राष्ट्रीय-सम्मेलनेन आधिकारिकतया राष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कितः अभवत् ततः परं सः ३९ वर्षीयं ओहायो-देशस्य अमेरिकी-सीनेटर् जेम्स् डेविड् वैन्स्-इत्येतम् स्वस्य रनिंग मेट्-रूपेण चयनं कृतवान् मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे वैन्स् इत्यनेन उक्तं यत् इजरायल्-देशः "ट्रम्पात् उत्तमं मित्रं न प्राप्नोति" तथा च बाइडेन्-नीतिभिः इजरायल्-देशस्य कृते गाजा-पट्टिकायां सैन्य-कार्यक्रमेषु विजयः अधिकाधिकं कठिनः जातः इति (झेङ्ग हाओनिङ्ग) २.