समाचारं

बाइडेनस्य अन्तिमः तृणः : यदि सः पुनः निर्वाचितः भवति तर्हि "डेमोक्रेटिक-पक्षं कर्षितुं" शक्नोति।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीराष्ट्रपतिः बाइडेन् २१ दिनाङ्के आधिकारिकतया दौडतः निवृत्तेः घोषणां कृत्वा स्वस्य उपहैरिस् राष्ट्रपतिपदार्थं प्रत्याययितुं समर्थनं प्रकटितवान् । केचन अमेरिकीमाध्यमाः अवदन् यत् तस्य अभियानदलस्य तस्य दौडतः निवृत्तिनिर्णयस्य पूर्वज्ञानं नासीत् ।

विगतमासे बाइडेन् डेमोक्रेटिकपक्षस्य अन्तः सर्वतोऽपि युद्धं कृतवान् अस्ति : मतदानेन ज्ञायते यत् बाइडेनस्य मूलतः किञ्चित् न्यूनं लोकप्रियसमर्थनस्य दरं अधिकं न्यूनीकृतम् अस्ति तथा च बहवः दातारः बाइडेन् इत्यस्य समर्थनार्थं दानं कर्तुं न अस्वीकृतवन्तः बहुवारं चिन्तयन् तस्य दुर्बलमानसिकस्थितेः कारणात् तस्य मार्गदर्शनाय सहायतायै च स्वस्य दलस्य उपरि अवलम्बनं कर्तव्यम् आसीत्, अधिकाधिकाः काङ्ग्रेसस्य सदस्याः अपि तम् अग्रे आगतवन्तः यत् सः निर्वाचनात् निवृत्तः भवेत्, अन्ये अभ्यर्थिनः च डेमोक्रेटिकपक्षस्य प्रतिनिधित्वं कुर्वन्तु; ट्रम्पस्य सामना कर्तुं।

वर्धमानविरोधस्य सम्मुखे बाइडेन् तस्य अभियानदलेन सह विगत २४ दिवसेषु अभियानं न त्यक्तुं बहुवारं आग्रहं कृतवन्तः। अधुना केभ्यः कारकेभ्यः बाइडेन् इत्यस्य आशाः पूर्णतया निष्प्रभाः अभवन् ?

यावत् बाइडेन् आधिकारिकतया दौडतः निवृत्तः भवति तावत् काङ्ग्रेसस्य प्रायः चत्वारिंशत् डेमोक्रेटिक सदस्याः बाइडेन् स्वस्थानं त्यक्तुं आह्वयन्ति, यत् सदनस्य, सिनेटस्य च कुल डेमोक्रेटिक सदस्यानां संख्यायाः प्रायः १४% भागः अस्ति तदतिरिक्तं प्रायः विंशतिः जनाः बाइडेन् इत्यस्य विषमतासारणीयां प्रश्नं कृतवन्तः, यत् दिने दिने वर्धमानं वर्तते।

एते सांसदाः प्रतिनिधिः सन्ति वा ? तेषां विधायिकमञ्चानां, मतदातानां रचनायाः, पृष्ठभूमिपरिचयानां च माध्यमेन वयं अधिकं ज्ञातुं शक्नुमः।

लोकतान्त्रिकदलस्य अन्तः बहवः गुटाः सन्ति, तथैव जातिपरिचयेन, प्रकरणैः, विधायिकविषयैः अन्यैः विषयैः च विभक्ताः बहुविधाः समूहाः सन्ति यतो हि प्रतिनिधिसभायाः आसनानि प्रत्येकं वर्षद्वयेन निर्वाचनाय उपस्थायन्ते, प्रतिनिधिसभायाः निर्वाचनप्रचारः वर्तमानराजनैतिकमतेन, वायुदिशायाः च प्रभावेण सिनेट्-सदनस्य अपेक्षया अधिकः भवति पुनर्निर्वाचनार्थं युद्धं कर्तुं काङ्ग्रेस-सदस्याः स्व-जिल्हेषु सर्वेक्षणं कर्तुं मतदान-कम्पनीनां नियुक्तिं कुर्वन्ति, अथवा जनमतं श्रोतुं सामुदायिक-क्रियाकलापयोः भागं गृह्णन्ति, येन तेषां सार्वजनिक-वक्तव्यं सामान्य-प्रवृत्त्यानुरूपं भवति इति सुनिश्चितं भवति

सम्प्रति विरोधाय अग्रे आगतानां ३७ डेमोक्रेट्-दलस्य बहुमतं प्रतिनिधिसभायाः सदस्याः सन्ति, तेषु षट् पूर्वसमित्याः अथवा वर्तमानसमित्याः अध्यक्षाः सन्ति वरिष्ठतायाः दृष्ट्या एते पार्षदाः नवीनतः वरिष्ठपर्यन्तं भवन्ति, सप्त विंशतिवर्षाधिकं पार्षदरूपेण कार्यं कुर्वन्ति, नव च दशवर्षाधिकं यावत् कार्यं कुर्वन्ति एते अधिकाः वरिष्ठाः काङ्ग्रेस-सदस्याः राजनैतिक-जोखिमं स्वीकृतवन्तः, दलनेतृषु "अविश्वास-मतदानं" कर्तुं न संकोचम् अकरोत्, बाइडेनस्य प्रचारकार्यस्य उपरि प्रभावः स्पष्टः अस्ति

गुटस्य दृष्ट्या एतेषु काङ्ग्रेस-सदस्याः न केवलं कट्टरपंथिनः अपितु मध्यमपक्षिणः अपि सन्ति । एतेन अपि ज्ञायते यत् बाइडेन् दलस्य अन्तः सर्वेषां गुटानां मतदातानां समर्थनं निरन्तरं नष्टं कुर्वन् अस्ति।

तदतिरिक्तं बाइडेन् इत्यस्य निवृत्तिः अपि अन्यदृष्ट्या स्पष्टा अस्तियदि सः निरन्तरं धावति तर्हि सः डेमोक्रेटिकपक्षस्य काङ्ग्रेसस्य द्वयोः सदनयोः विजयस्य सम्भावनाम् आहतं कर्तुं शक्नोति।

यस्मिन् दिने सः घोषणां कृतवान् तस्मिन् दिने बाइडेन् इत्यस्य निर्वाचनात् निवृत्तिम् आह्वयन्ति स्म, तेषु त्रयः अस्मिन् वर्षे नवम्बरमासे सामान्यनिर्वाचने पुनः निर्वाचनं कर्तुं प्रयतन्ते राज्यं स्विंग् राज्येषु विभक्तम् अस्ति, तत्र बाइडेन् इत्यस्य समर्थनं ट्रम्पस्य समर्थनं इव उत्तमं नास्ति । अन्येषु शब्देषु यदि ते एतेषां राज्यानां प्रतिनिधित्वं निरन्तरं कर्तुम् इच्छन्ति तर्हि पदार्थं प्रत्याययन्तः डेमोक्रेट्-दलस्य जनाः स्वप्रचारे बाइडेन्-प्रशासनेन सह अन्धरूपेण न सङ्गताः भवेयुः |.

यतः आगामिवर्षे सिनेट्-नियन्त्रणे स्विंग्-राज्य-दौडाः निर्णायक-भूमिकां निर्वहन्ति, अतः सम्प्रति एतेषु निर्वाचनेषु भागं गृह्णन्तः डेमोक्रेट्-दलस्य जनाः अधिकसावधानी-प्रचार-प्रचार-रणनीतिं स्वीकृतवन्तः सार्वजनिकरूपेण ते बाइडेन् इत्यस्य प्रशासनात् च न्यूनाधिकं दूरीकृतवन्तः, प्रचारविज्ञापनं चालयन्ति येषु बाइडेन् इत्यस्य कोऽपि उल्लेखः नास्ति । (तेषां रिपब्लिकनपक्षस्य विरोधिनः तु स्वप्रचारेषु एतान् डेमोक्रेट्-पक्षस्य बाइडेन्-नीतिभिः सह बहुवारं सम्बद्धवन्तः ।)

अस्मिन् समये एते डेमोक्रेट्-दलस्य सदस्याः बाइडेन-सहितस्य वर्षाणां मैत्री-सहकार्यस्य च चिन्तां न कुर्वन्ति, स्वस्य राजनैतिक-भविष्यस्य रक्षणार्थं च कटौतीं कृतवन्तः

यदि भवान् मन्यते यत् एतेषां साधारणसदस्यानां वक्तव्यं पर्याप्तं भारपूर्णं नास्ति तर्हि उभयसदनेषु डेमोक्रेटिक-पक्षस्य नेतारः, तेषां स्थितिः, प्रतीकात्मकता च अवलोकयामः |.

उभयसदनेषु डेमोक्रेटिक-सङ्घस्य प्रत्येकं नेतृत्वदलं भवति, ये सदस्याः नेताररूपेण कार्यं कुर्वन्ति तेषां मतदानं दलस्य सदस्यैः क्रियते । यदा काङ्ग्रेस-पक्षः पुनः आरभ्यते तदा डेमोक्रेटिक-पक्षः साप्ताहिकं काकस-समागमं करिष्यति, विशेषपरिस्थितौ च सदस्याः स्वमतं प्रकटयितुं दूरभाषसम्मेलनानि अपि करिष्यति अतः एतेषां नेतारणाम् दलस्य सदस्यानां पदानाम् अवगमनं भवति, तेषां अभिप्रायः अपि अस्ति very important. , विभिन्नेषु अवसरेषु तस्य वचनानि बहु ध्यानं आकर्षितवन्तः।

बाइडेन्-महोदयस्य कार्यभारग्रहणात् आरभ्य सिनेट्-समित्याम् बहुमतं सदैव अस्ति परन्तु एबीसी-समाचारस्य अनुसारं शुमरः निजीरूपेण न केवलं प्रत्यक्षतया बाइडेन् इत्यस्य अभियानस्य समाप्त्यर्थं आह्वानं कृतवान्, अपितु स्पष्टं कृतवान् यत् यदि बाइडेन् अद्यापि स्वस्य अभियानं न त्यजति तर्हि एषः उपायः डेमोक्रेट्-पक्षस्य काङ्ग्रेस-दौडं अपि प्रभावितं करिष्यति इति।

सदनस्य लोकतान्त्रिकनेतृत्वदले अपि एतादृशी चिन्ता प्रसृता अस्ति। २०२२ तमस्य वर्षस्य अन्ते पूर्वसभापतिः पेलोसी इत्यनेन नेतृत्वपदं न धारयिष्यामि इति घोषणायाः अनन्तरं दलस्य प्राचीनः नेतृत्वदलः अपि क्रमेण पदं त्यक्तवान्, तस्य स्थाने पर्दापृष्ठे अर्थात् कनिष्ठानां नूतनानां पीढीनां मार्गदर्शनं कृतवान् जेफ्रीस् इत्यस्य नेतृत्वे पीढी।

यद्यपि जेफ्रीजः नूतनपीढीयाः नेता अस्ति तथापि मीडिया पेलोसी प्रति स्वस्य ध्यानं निरन्तरं प्रेषयति कारणं यत् पेलोसी इदानीं केवलं साधारणः काङ्ग्रेस-सदस्यः अस्ति चेदपि तस्याः डेमोक्रेटिक-पक्षे समृद्धाः राजनैतिकसम्बन्धाः, संसाधनाः च सन्ति, उत्कृष्टा धनसङ्ग्रहक्षमता, हे च मतदानसङ्ख्यां बहु सम्यक् जानाति, अतः सः अद्यापि दलस्य अन्तः पर्याप्तं प्रभावं धारयति ।

केबलवार्ताजालेषु अद्यैव ज्ञापितं यत् पेलोसी निजीरूपेण बाइडेन् इत्यस्य व्यक्तिगतरूपेण आलोचनां कृतवान्"डेमोक्रेट्स् कर्षन्तु" इति ।, चेतवति यत् दलस्य अधिकाधिकाः जनाः तस्य "राजनैतिकदुर्बलतायाः" विषये असन्तुष्टिं प्रकटयितुं अग्रे आगमिष्यन्ति तथा च बाइडेन् इत्यनेन आग्रहः कृतः यत् सः यथाशीघ्रं निर्णयं करोतु यत् सः निरन्तरं धावनं करिष्यति वा इति।

अतः पूर्वं दलस्य नेतृत्वदलेन बाइडेनस्य निरन्तरं उम्मीदवारीविषये निजीरूपेण निबद्धुं आशा कृता आसीत् तथापि बाइडेन् तस्य दलेन सह सार्वजनिकरूपेण उक्तं यत् ते अभियानं निरन्तरं करिष्यन्ति, यस्य अर्थः अस्ति यत् बाइडेनस्य दलेन सह गैर-रूपेण संवादः करणीयः इति। public manner cannot achieve the goal , तस्य निर्वाचनात् निवृत्तेः आग्रहः अधिकाधिकं सार्वजनिकः अभवत्।

अधुना बाइडेन् इत्यस्य आधिकारिकरूपेण दौडतः निवृत्तेः निर्णयेन डेमोक्रेटिकदलस्य निःश्वासः प्राप्तः, विगतमासे दबावकार्यं च अन्ततः परिणामं दृष्टवान्। तस्मिन् एव काले काङ्ग्रेसस्य डेमोक्रेटिकसदस्याः, विविधाः दलाः, समूहाः च शीघ्रमेव हैरिस् इत्यस्य समर्थनं कृतवन्तः, अन्ततः डेमोक्रेटिकपक्षः अस्थायीरूपेण बहिः जगति "एकतां" दर्शयितुं समर्थः अभवत्

परन्तु "कैपिटल हिल्" इति प्रतिवेदनानुसारं मध्यमपक्षीयः सिनेटरः मञ्चिन्, यः मासद्वयात् पूर्वं डेमोक्रेटिकपक्षं त्यक्तवान्, सः पुनः डेमोक्रेटिकपक्षस्य रूपेण पञ्जीकरणं कर्तुं, हैरिस् इत्यस्य चुनौतीं दत्त्वा, दलस्य राष्ट्रपतिपदस्य उम्मीदवारस्य नामाङ्कनार्थं स्पर्धां कर्तुं च विचारयति। अतः अग्रिमे प्रतिनिधिभ्यः नामाङ्कनप्रक्रियाम् उद्घाटयिष्यति वा, अथवा अधिवेशनात् पूर्वं अभ्यर्थिनः अन्तिमरूपेण स्थापयित्वा अराजकतां परिहरति वा इति दलस्य प्रचारकार्य्ये प्रमुखः प्रभावः भविष्यति।