समाचारं

बाइडेन् दौडं त्यक्त्वा, हैरिस् इत्यस्य समर्थनं करोति, ट्रम्पः विजयं 'सुलभम्' इति वदति।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाइडेन् दौडं त्यक्त्वा, हैरिस् इत्यस्य समर्थनं करोति, ट्रम्पः विजयं 'सुलभम्' इति वदति।

समुद्रं

यथा यथा अमेरिकीराष्ट्रपतिनिर्वाचनं समीपं गच्छति तथा तथा अमेरिकीराजनीतिषु प्रमुखाः मोडाः सन्ति : डेमोक्रेटिकराष्ट्रपतिः जोसेफ् बाइडेन् २१ तमे दिनाङ्के घोषितवान् यत् सः पुनः निर्वाचनार्थं धावनं त्यक्त्वा तस्य स्थाने स्वस्य उपकमला हैरिस् इत्यस्याः "समर्थनं" करिष्यति इति। बाइडेन् इत्यस्य निर्वाचनात् निवृत्तेः विषये रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः च डोनाल्ड ट्रम्पः अवदत् यत् हैरिस् इत्यस्य पराजयः सुकरः भविष्यति, तस्य प्रचारदलेन हैरिस् इत्यस्य लक्ष्यं कृतम् अस्ति।

[बाइडेन् अन्ते “ज्ञानिनां कृते मार्गं करोति”] ।

रायटर्-पत्रिकायाः ​​अनुसारं यथा अस्मिन् वर्षे अमेरिकीराष्ट्रपतिनिर्वाचने सम्बद्धाः सर्वे दलाः अद्यापि अस्मिन् मासे १३ दिनाङ्के ट्रम्पस्य हत्यायाः प्रयासेन "आहताः" आसन्, तथैव २१ तमे दिनाङ्के बाइडेन् इत्यस्य दौडतः "अकस्मात्" निवृत्तिः निर्वाचने अन्यं आघातं योजयति स्म

बाइडेन् इत्यनेन २१ दिनाङ्के अमेरिकनजनानाम् कृते हस्ताक्षरितं पत्रं प्रकाशितम् यत् यद्यपि सः पुनः निर्वाचनं प्राप्तुं अभिलषति तथापि सः मन्यते यत् अभियानात् निवृत्तः भूत्वा स्वस्य प्रदर्शने ध्यानं दत्तुं डेमोक्रेटिकपक्षस्य देशस्य च हिताय भवति शेषकालस्य कालखण्डे कर्तव्यानि। नूतनकोरोनाविषाणुना संक्रमितत्वात् तस्मिन् दिने बाइडेन् डेलावेर्-नगरे स्वगृहे एव क्वारेन्टाइनं कृतवान् इति अपेक्षा अस्ति यत् सः निकटभविष्यत्काले निर्वाचनात् निवृत्तेः कारणानि व्याख्यातुं राष्ट्रियभाषणं करिष्यति।

जूनमासस्य २७ दिनाङ्के ट्रम्पेन सह प्रथमे राष्ट्रपतिनिर्वाचने दूरदर्शनविमर्शे बाइडेन् इत्यस्य दुर्बलप्रदर्शनस्य कारणात् डेमोक्रेटिकपक्षे बाइडेन् इत्यस्य "त्यागस्य" आह्वानं क्रमेण श्रूयते। उदारमाध्यमेन तस्य पदं त्यक्तुं "निवर्तयितुं" लेखमाला लिखितम्, तथा च डेमोक्रेटिकपक्षस्य शीर्षनेतारः अवदन् यत् एतत् "काङ्ग्रेसनिर्वाचनं कर्षयिष्यति" इति एकदा बाइडेन् धावनस्य आग्रहं कृतवान् यत् सः केवलं तदा एव निवृत्तिविषये विचारयिष्यति यदा सः "रेलयानेन आहतः" अथवा वैद्येन प्रमुखाः स्वास्थ्यसमस्याः इति घोषितः

अमेरिकी-पत्रिकायाः ​​"वाशिङ्गटन-पोस्ट्"-पत्रिकायाः ​​समक्षं प्रकटितानां बहुविध-अन्तःस्थानां मते, निर्वाचनात् निवृत्तिः करणीयः वा इति विषये अन्तिमनिर्णयः स्वयमेव बाइडेन्-महोदयस्य अस्ति । यावत् बाइडेनः दौडतः निवृत्तेः घोषणां कृत्वा हस्ताक्षरितं पत्रं न निर्गतवान् तावत् तस्य अभियानदलस्य बहवः कर्मचारीः तस्य विषये किमपि न जानन्ति स्म, अद्यापि २१ दिनाङ्के प्रातःकाले बाइडेन् इत्यस्य अनुवर्तनप्रचारविषयाणां सज्जतां कुर्वन्ति स्म वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​कथनमस्ति यत् बाइडेन् केवलं २० दिनाङ्के सायंकाले एव निर्वाचनात् निवृत्तिम् अङ्गीकृतवान्, मुख्यतया यतोहि सः तस्य दलेन सह "क्षीणप्रतीतस्य" निर्वाचनस्थितेः विश्लेषणं कृत्वा तस्य विजयस्य मार्गः नास्ति इति निश्चयं कृतवान् सः २१ दिनाङ्के प्रत्यक्षतया हैरिस् इत्यस्मै आहूय निर्वाचनात् निवृत्तेः निर्णयं सूचितवान् ।

[किं हैरिस् "विकल्पः" भवितुम् अर्हति] ।

रायटर्-पत्रिकायाः ​​अनुसारं बाइडेन् हस्ताक्षरितं पत्रं जारीकृत्य पृथक् वक्तव्यं प्रकाशितवान्, यत्र डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं जितुम् उपराष्ट्रपतिः हैरिस् इत्यस्य समर्थनं घोषितवान् ततः परं काङ्ग्रेसस्य कृष्णवर्णीयसङ्घस्य, यस्य डेमोक्रेटिकपक्षे महत् प्रभावः अस्ति, अनेके प्रमुखाः डेमोक्रेटिक "वित्तदातारः", काङ्ग्रेसस्य केचन सदस्याः, अनेकाः सुपरराजनैतिककार्यसमितयः च हैरिस् इत्यस्य "समर्थनं" कृतवन्तः

२१ दिनाङ्के सायं कालपर्यन्तं कैलिफोर्निया-राज्यस्य गवर्नर् गेविन् न्यूसम, पेन्सिल्वेनिया-राज्यस्य गवर्नर् जोश शापिरो इत्यादयः राष्ट्रपतिपदस्य उम्मीदवारत्वेन हैरिस् इत्यस्य सार्वजनिकरूपेण समर्थनं कृतवन्तः । अमेरिकीमाध्यमेषु पूर्वं ज्ञातं यत् बाइडेन् निर्वाचनात् निवृत्तेः अनन्तरं न्यूसमः शापिरो च "विकल्प" अपि भवितुम् अर्हति इति। तदतिरिक्तं पूर्वराष्ट्रपतिः बिल् क्लिण्टनः तस्य पत्नी च पूर्वविदेशसचिवः हिलारी क्लिण्टनः च, तथैव सम्पूर्णे अमेरिकादेशस्य ५० राज्येषु डेमोक्रेटिकपक्षस्य अध्यक्षाः च सार्वजनिकरूपेण हैरिस् इत्यस्य "समर्थनं" कृतवन्तः

विषये परिचिताः जनाः प्रकटितवन्तः यत् हैरिस् इत्यस्य दलेन तस्याः मित्रैः सह २१ दिनाङ्के शतशः दूरभाषाः कृताः येन डेमोक्रेट्-पक्षस्य समर्थनं प्राप्तुं सम्भाव्यं आव्हानं विफलं कर्तुं च प्रयत्नः कृतः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य चयनं ३,९३६ डेमोक्रेटिकपक्षस्य प्रतिनिधिभिः भविष्यति, येषु विशालबहुमतेन अस्मिन् वर्षे राष्ट्रपतिनिर्वाचनस्य प्राथमिकपदे बाइडेन् इत्यस्य चयनं कृतम् तथापि बाइडेन् इत्यस्य दौडतः निवृत्तेः अनन्तरं एते दलप्रतिनिधिः स्वकीयान् उम्मीदवारान् चयनं कर्तुं शक्नुवन्ति। नामाङ्कनं प्राप्तुं हैरिस् इत्यस्य न्यूनातिन्यूनं १९६९ दलप्रतिनिधिनां समर्थनस्य आवश्यकता वर्तते।

"वाशिंग्टन पोस्ट्" इति प्रतिवेदनानुसारं बाइडेन् इत्यस्य हैरिस् इत्यस्य "समर्थनम्" "ट्रम्पं को पराजयितुं शक्नोति" इति विषये डेमोक्रेटिकपक्षस्य अन्तः भविष्ये चर्चां शीतलं कर्तुं शक्नोति। तथापि रायटर्स् इत्यनेन टिप्पणीकृतं यत् प्रतिनिधिसभायाः पूर्वसभापतिः नैन्सी पेलोसी, पूर्वराष्ट्रपतिः बराक ओबामा, सिनेट् बहुमतनेता चक शुमरः इत्यादयः डेमोक्रेटिकपक्षस्य “बृहत्-आधिकारिणः” केवलं २१ तमे दिनाङ्के बाइडेन् इत्यस्य निर्णयस्य कृते “धन्यवादं” दत्तवन्तः दौडतः निवृत्त्वा सः हैरिस् वा अन्येषां सम्भाव्यप्रत्याशिनां स्पष्टतया “समर्थनं” न कृतवान् ।

[ट्रम्पः “गारण्टीकृतविजयस्य” विश्वस्तः अस्ति] ।

बाइडेन् इत्यनेन २१ दिनाङ्के दौडतः निवृत्तेः घोषणायाः अनन्तरं ट्रम्पः धमकीम् अयच्छत् यत् "हैरिस् इत्यस्य पराजयः बाइडेन् इत्यस्मात् सुकरः अस्ति ट्रम्पस्य समर्थनं कुर्वत्याः सुपरराजनैतिकक्रियासमित्या घोषणा कृता यत् प्रमुखेषु "एरिजोना, जॉर्जिया, नेवाडा, पेन्सिल्वेनिया इत्यादिषु युद्धक्षेत्रेषु राज्येषु बाइडेन् इत्यस्य उपरि आक्रमणं कुर्वन्तः पूर्वप्रचारविज्ञापनं हृत्वा तस्य स्थाने हैरिस् इत्यस्य उपरि आक्रमणं कृत्वा विज्ञापनं स्थापयित्वा।

विषये परिचिताः जनाः प्रकटितवन्तः यत् ट्रम्प-अभियानः हैरिस्-इत्यस्य बाइडेन्-महोदयस्य "सह-पायलट्" इति लेबलं कृत्वा बाइडेन्-प्रशासनस्य आर्थिकनीतिषु आक्रमणं निरन्तरं कुर्वन् बाइडेनस्य आप्रवासननीत्यां "बण्डल्" कर्तुं प्रयतते इति आशास्ति बाइडेन् इत्यस्य दौडतः निवृत्तेः घोषणायाः पूर्वमपि ट्रम्प-अभियानेन तस्य निवारणाय संसाधनानाम् पुनः आवंटनं कथं करणीयम् इति चर्चा कृता आसीत् ।

तस्मिन् दिने बाइडेन् इत्यस्य उपहासं कर्तुं ट्रम्पः न विस्मरति स्म यत् सः "राष्ट्रपतिपदार्थं धावितुं अयोग्यः, निश्चितरूपेण च सेवां कर्तुं योग्यः नास्ति" इति । सदनस्य अध्यक्षः माइक जॉन्सन् इत्यादयः रिपब्लिकन्-दलस्य सदस्याः अपि बाइडेन् राष्ट्रपतित्वेन कार्यं कर्तुं न शक्नोति इति घोषितवन्तः । जॉन्सन् प्रत्यक्षतया अपि उद्घोषितवान् यत् "बाइडेन् इत्यनेन तत्क्षणमेव राजीनामा दातव्यम्" इति ।

व्हाइट हाउसस्य प्रवक्ता तस्य प्रतिक्रियारूपेण अवदत् यत् बाइडेन् "स्वकार्यकालं पूर्णं कृत्वा अमेरिकनजनानाम् अधिकानि ऐतिहासिकपरिणामानि प्रदातुं उत्सुकः अस्ति" इति ।

बाइडेन् इत्यस्य निर्वाचनात् निवृत्त्या डेमोक्रेटिकदलस्य कृते यः आघातः जातः सः किञ्चित्कालं यावत् स्थास्यति इति पर्यवेक्षकाः अपेक्षन्ते। रायटर्-पत्रिकायाः ​​अनुसारं डेमोक्रेटिक-दलेन अद्यापि अग्रे गन्तुं मार्गः न निर्धारितः, हैरिस्-दलस्य राष्ट्रपतिपदस्य उम्मीदवारः इति अनिवार्यं नास्ति । अद्यापि डेमोक्रेटिक-पक्षे हैरिस्-महोदयस्य निर्वाचने विजयस्य सम्भावनायाः विषये संशयः सन्ति "" ।

"वाशिंग्टन पोस्ट्" इति प्रतिवेदनानुसारं केचन डेमोक्रेट्-दलस्य सदस्याः निजीरूपेण चर्चां कुर्वन्ति यत् बाइडेन् अपि राष्ट्रपतिपदं हैरिस् इत्यस्मै "त्यागं" कर्तुं शक्नोति यत् उत्तरस्य कृते अतिरिक्तराजनैतिकबिन्दून् अर्जयितुं शक्नोति (अन्तम्) (सिन्हुआ न्यूज एजेन्सी द्वारा विशेषलेखः)