समाचारं

Microsoft Xbox FTC इत्यस्य "XGP product downgrade" इति कथनस्य खण्डनं करोति: एतत् ऑनलाइन सम्बद्धं कर्तुं शक्यते

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Microsoft इत्यस्य मूल्यवृद्धेः, XGP इत्यस्य मूल्यसमायोजनस्य च कारणात् FTC इत्यनेन दावितं यत् सः "उत्पादस्य अवनयनं" करोति यत् उपभोक्तृणां हानिम् करोति । तस्य प्रतिक्रियारूपेण माइक्रोसॉफ्ट् इत्यनेन एकं वक्तव्यं प्रकाशितं यत् XGP सदस्यतासेवायां तस्य परिवर्तनं उपभोक्तृभ्यः भिन्नमूल्यबिन्दुषु व्यावहारिकविकल्पान् प्रदातुं भवति।



माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् नूतनस्य Xbox Game Pass Standard (मूलभूतसंस्करणस्य) खिलाडयः शतशः पुरातनक्रीडाः समाविष्टं गेम लाइब्रेरी क्रीडितुं शक्नुवन्ति तथा च $14.99 इत्यस्य एकमासस्य मूल्येन बहुक्रीडकप्रवेशस्य आनन्दं लब्धुं शक्नुवन्ति। पूर्वं Xbox Game Pass Console (console version) इत्यनेन बहुक्रीडकानां ऑनलाइन अनुमतिः न दत्ता यदि भवान् सम्बद्धं कर्तुम् इच्छति तर्हि अतिरिक्तं US$9.99 दातव्यं, प्रतिमासं कुलम् US$20.98 । यद्यपि उच्चतम-अन्तस्य Game Pass Ultimate संस्करणं प्रतिमासं US$16.99 तः US$19.99 यावत् वर्धते, तथापि सेवा "प्रक्षेपणसमये" अनेकानि नवीनक्रीडाः प्रदातुं स्वस्य मूल्यं प्रतिबिम्बयिष्यति, यत्र "Call of Duty" अपि अस्ति, यत् कदापि Games न उपलब्धम् अभवत् सदस्यतासेवानां विषये।





यद्यपि माइक्रोसॉफ्ट् इत्यनेन XGP इत्यस्य मूलभूतसंस्करणं बहुक्रीडकप्रवेशं प्रदाति इति बोधयति स्म तथापि "प्रथमदिने क्रीडन्तु" इत्यस्य तुलने बहुक्रीडकप्रवेशस्य मूल्यं बहुभिः खिलाडिनां कृते "अत्यावश्यकम्" नास्ति XGP कन्सोल् संस्करणस्य तुलनां कृत्वा यत् एकदा "प्रथमदिवसस्य क्रीडा" आसीत् तथा च XGP मूलभूतसंस्करणं यत् "बहुक्रीडा ऑनलाइन" कर्तुं शक्नोति, खिलाडयः कस्य अधिकं व्यय-प्रभावी इति मन्यन्ते?