समाचारं

चिकित्साशास्त्रीयचिकित्सायाः अनन्तरं हेपेटाइटिस बी पुनरावृत्तिः भविष्यति वा ?

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हेपेटाइटिस बी चिकित्साक्षेत्रे चिकित्साचिकित्सा अनेकेषां रोगिणां स्वप्नलक्ष्यं भवति । यदा अन्ततः रोगिणः कष्टानि गत्वा चिकित्साशास्त्रीयं चिकित्सां प्राप्नुवन्ति तदा तेषां हृदये चिन्ता अनिवार्यतया भविष्यति यत् चिकित्साचिकित्सायाः अनन्तरं यकृतशोथः बी पुनरावृत्तिः भविष्यति वा?

1. यकृतशोथस्य बी चिकित्साशास्त्रीयं चिकित्सा किम् ?

प्रथमं अस्माभिः स्पष्टं कर्तव्यं यत् हेपेटाइटिस बी इत्यस्य चिकित्साशास्त्रीयं चिकित्सा किम् अस्ति।सामान्यतया यकृतशोथ बी इत्यस्य नैदानिकचिकित्सा रोगी यकृतशोथबीपृष्ठप्रतिजनस्य (HBsAg) अन्तर्धानं निर्दिशति, यकृतशोथबीपृष्ठप्रतिजनेन सह वा विना वाप्रतिपिण्डः(anti-HBs) दृश्यन्ते, सीरम हेपेटाइटिस बी वायरस (HBV) DNA अज्ञातं भवति, यकृत् कार्यं सामान्यं भवति, यकृत् ऊतकविज्ञानक्षतेषु सुधारः भवति ।

2. पुनरावृत्तिं प्रभावितं कुर्वन्तः कारकाः

ततः चिकित्साचिकित्सां प्राप्त्वा पुनरावृत्तेः सम्भावना वर्तते, परन्तु सा तुल्यकालिकरूपेण न्यूना भवति । पुनरावृत्तिम् प्रभावितं कुर्वन्ति बहवः कारकाः भवतः कृते विस्तृतः परिचयः अस्ति ।

1. व्यक्तिस्य रोगप्रतिरोधकशक्तिः : यकृतशोथ-बी-वायरसस्य नियन्त्रणे रोगप्रतिरोधकशक्तिः प्रमुखा भूमिकां निर्वहति । यदि रोगी प्रतिरक्षातन्त्रं दुर्बलं भवति तथा च प्रभावीरूपेण विषाणुं निरन्तरं दमनं कर्तुं न शक्नोति तर्हि तस्य कारणेन विषाणुः पुनः सक्रियः भवति तथा च पुनरावृत्तेः जोखिमः वर्धते

यथा, अन्येषां दीर्घकालीनरोगाणां, प्रतिरक्षादमनकस्य दीर्घकालीनप्रयोगस्य, प्रतिरक्षाकार्यस्य न्यूनतायाः वा केषाञ्चन रोगिणां पुनरावृत्तेः सम्भावना तुल्यकालिकरूपेण अधिका भवितुम् अर्हति

2. उपचारयोजना पाठ्यक्रमश्च : भिन्नाः उपचारविधयः उपचारस्य अवधिः च पुनरावृत्तेः सम्भावनाम् अपि प्रभावितं करिष्यति। यदि चिकित्सा अपूर्णा अपर्याप्तकालस्य वा भवति तर्हि अवशिष्टः विषाणुः पुनः उपयुक्तेषु परिस्थितिषु प्रतिकृतिं कर्तुं शक्नोति ।

यथा केचन रोगिणः चिकित्साप्रक्रियायां वैद्यस्य निर्देशान् कठोररूपेण न अनुसृत्य स्वयमेव औषधं स्थगयन्ति न्यूनीकरोति वा, येन पुनरावृत्तेः गुप्तसंकटाः भवितुम् अर्हन्ति

3. जीवनशैली, आदतयः च : दीर्घकालं यावत् मद्यपानं, अतिकार्यं, नित्यं विलम्बितरात्रौ च दुष्टजीवनाभ्यासाः शरीरस्य प्रतिरोधं दुर्बलं कर्तुं, यकृत्-उपरि भारं वर्धयितुं, हेपेटाइटिस-बी-वायरसस्य पुनरावृत्तेः परिस्थितयः च सृज्यन्ते

3. यकृतशोथस्य बी-रोगस्य पुनरावृत्तिः कथं न्यूनीकर्तुं शक्यते ?

नैदानिकचिकित्सायाः अनन्तरं यकृतशोथस्य बी पुनरावृत्तेः जोखिमं न्यूनीकर्तुं रोगिभिः निम्नलिखितकार्यं कर्तव्यम् अस्ति ।

1. नियमितसमीक्षा : एतत् महत्त्वपूर्णं सोपानम् अस्ति। रोगिणां चिकित्सायाः अनन्तरं एकवर्षे प्रत्येकं ३ तः ६ मासेषु हेपेटाइटिस बी-वायरस-चिह्नानि, यकृत्-कार्यं, यकृत्-अल्ट्रासाउण्ड्-आदि-परीक्षाः करणीयाः इति अनुशंसितम् अस्ति ।

2. स्वस्थजीवनशैलीं निर्वाहयन्तु : सन्तुलितं आहारं खादन्तु, मध्यमव्यायामं कुर्वन्तु, धूम्रपानं त्यक्त्वा मद्यपानं सीमितं कुर्वन्तु, तथा च स्वस्य रोगप्रतिरोधकशक्तिं वर्धयितुं पर्याप्तनिद्रां सुनिश्चितं कुर्वन्तु।

3. यकृतक्षतिकारकाणां परिहारः : यकृत् क्षतिं जनयितुं शक्नुवन्ति औषधानां प्रयोगं परिहरितुं प्रयतध्वं तथा च विषाक्तहानिकारकपदार्थानां सम्पर्कं परिहरन्तु।

संक्षेपेण यकृतशोथस्य बी-रोगस्य चिकित्सा-चिकित्सा महत्त्वपूर्णा मञ्चित-विजयः अस्ति, परन्तु अद्यापि रोगिणः तत् हल्केन ग्रहीतुं न शक्नुवन्ति । सक्रियनिवारकपरिहारैः नियमितनिरीक्षणेन च वयं पुनरावृत्तेः जोखिमं न्यूनीकर्तुं शक्नुमः, दीर्घकालं यावत् उत्तमं स्वास्थ्यं च निर्वाहयितुं शक्नुमः।