समाचारं

अन्तिमः भण्डारः बन्दः अस्ति, यः एकदा विश्वस्य प्रथमः क्रमाङ्कः आसीत्, अन्ततः शीतलः अभवत् ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्रि-अक्षर-मोबाईल-फोन-ब्राण्ड्-विषये वदन् भवन्तः कस्य स्मरणं कुर्वन्ति ?

HTC इति त्रयः पात्राः अद्यापि मम मनसि प्लवन्ति।

यद्यपि तेषां मोबाईल-फोनाः मूलतः दीर्घकालं यावत् शीताः सन्ति... परन्तु यदा अहम् अद्य "HTC इत्यस्य अन्तिम-भण्डारं बन्दं करोति" इति विषये एकं वार्ताम् अपश्यम्, तदा जी गे किञ्चित् पश्चातापं न अनुभवितवान्।

विषयाः जटिलाः सन्ति।

मीडिया-रिपोर्ट्-अनुसारं एकः ब्लोगरः सामग्रीं प्रकाशितवान् यत्... अन्तिमः एच् टी सी-भण्डारः बन्दः दृष्ट्वा कालस्य अश्रुपातः इव अनुभूयते।

यदा अहं दृष्टवान् यत् एषः एच् टी सी-भण्डारः तले बन्-दुकाने परिणतः अस्ति।

किञ्चित् हास्यं भवितुं आरब्धम्।

वस्तुनि नित्यं परिवर्तन्ते, केचन विषयाः च विकसिताः भवन्ति... प्रायः यथा वयं अपेक्षयामः तथा न।

एतत् पदं शीघ्रमेव एच् टी सी अधिकारिणां ध्यानं आकर्षितवान् ।

अस्य ब्लोग् पोस्ट् इत्यस्य अन्तर्गतं एच् टी सी इत्यस्य आधिकारिकं खातं प्रथमं शनैः शनैः उक्तवान् यत् -

एतानि तप्तानि पक्वान्नानि स्वादिष्टानि सन्ति वा ?

अथ रहस्यं कथयतु।

अस्माकं HTC मोबाईलफोनेषु दीर्घकालं यावत् भण्डारः नास्ति।

इदं बन्दं दुकानं स्वयं एच् टी सी-विक्रेता चालितः भण्डारः आसीत् ।

आधिकारिकतया विशेषभण्डारस्य व्यापारप्रतिरूपं बहुकालात् नास्ति ।

अनेके नेटिजनाः एतत् दृष्ट्वा हसितुं न शक्नुवन्ति इव अनुभवन्ति।

मया चिन्तितम् यत् शीतं अस्ति, यत् किञ्चित् दुःखदम् अस्ति।

फलतः अधिकारी आह्वानस्य उत्तरं दातुं बहिः आगतः, तदा इव अनुभूतम् यत् "अधुना वयं शीताः स्मः इति न, वस्तुतः वयं बहुकालपूर्वं शीताः अस्मः" इति ।

परन्तु हुओ, एच् टी सी शीतलम् इति वदन् वस्तुतः सर्वथा सम्यक् नास्ति।

एच् टी सी-अधिकारिणः अपि अवदन् यत्, "अधुनापि वयं मोबाईल्-फोन-विक्रयणं कुर्मः" इति ।

साधु, एतत् एतत् HTC U24 Pro अस्ति ।

यदि वयम् अस्य मोबाईल-फोनस्य विन्यास-मूल्यं दृष्ट्वा सम्भवतः अवगन्तुं शक्नुमः यत् एच् टी सी-संस्था भण्डार-व्यापार-प्रतिरूपात् किमर्थम् दीर्घकालं यावत् निवृत्ता अस्ति ।

तथा च अन्तिमः एच् टी सी-भण्डारः किमर्थं तले बन्न्-रूपेण परिणतः।

अस्मिन् फ़ोने 2346*1080 रिजोल्यूशनेन 6.8-इञ्च् 20:9 OLED डिस्प्ले, अधिकतमं रिफ्रेश रेट् 120Hz च अस्ति ।

Qualcomm Snapdragon 7 Gen 3 प्रोसेसर इत्यनेन सुसज्जितम्, UFS 3.1 विनिर्देशं प्रदाति रोम्, 2TB पर्यन्तं MicroSD कार्ड् इत्यस्य माध्यमेन भण्डारणस्थानं विस्तारयितुं शक्यते ।

4600mAh बैटरी, PD 3.0 / QC 4.0 तारयुक्तं द्रुतचार्जिंग् 60W पर्यन्तं समर्थयति, 15W वायरलेस् चार्जिंग्, तथा च 5W रिवर्स चार्जिंग् समर्थयति ।

प्रथमदृष्ट्या एतत् विन्यासः सामान्यः इव भासते, किम्?

आगच्छन्तु मूल्यं पश्यतु।

अयं HTC-फोनः, 12+256GB संस्करणः, आरम्भमूल्यं RMB विषये अस्ति ४२०० युआन्

४,२०० युआन्, यदि भवान् तस्य उपयोगेन तले बन्न् क्रेतुं शक्नोति तर्हि किं स्वादिष्टं न भविष्यति?

अन्तर्जालतः चित्राणि

आम्, अहम् अपि तले बन्सं चिनोमि...

↘↘↘