समाचारं

बाइडेन् निर्वाचनात् निवृत्तः भवति, मुद्रावृत्तं वृषभं भवति!“ट्रम्पव्यापारे” क्रिप्टोमुद्रा सर्वाधिकं विजेता भवितुम् अर्हति ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़िटोङ्ग वित्त एपीपी इत्यनेन ज्ञातं यत् राष्ट्रपतिः बाइडेनः पुनः निर्वाचनं न दास्यति इति घोषितवान् तथा च उपराष्ट्रपति कमला हैरिस् इत्यस्याः समर्थनं अपि प्रकटितवान् यत् सः डेमोक्रेटिकपक्षस्य अग्रिमः उम्मीदवारः अस्ति। एषा वार्ता राजनैतिकक्षेत्रे आघाततरङ्गं प्रेषितवती तथा च क्रिप्टोमुद्राविपण्ये नूतनानि चराः अपि आनयत् । यदि ट्रम्पः पुनः व्हाइट हाउस् जितुम् अर्हति तर्हि अमेरिकादेशे सार्वजनिकरूपेण गन्तुं अवरुद्धाः बिटकॉइनखनकाः क्रिप्टोमुद्राकम्पनयः च परिवर्त्य डिजिटलसम्पत्त्याः क्षेत्रे बृहत्विजेतारः भवितुम् अर्हन्ति। तस्मिन् एव काले विदेशविपण्येषु अवलम्बितानां कम्पनीनां विपण्यभागस्य हानिः भवितुम् अर्हति ।

सामाजिकमाध्यमेषु एलोन् मस्कस्य प्रोफाइलचित्रं लेजरनेत्रेण योजितम् आसीत्, यत् बिटकॉइनस्य कृते उत्साहस्य एतत् प्रतीकं व्यापकरूपेण प्रसारितम् आसीत्, यत् बिटकॉइनस्य भविष्यस्य विकासस्य प्रति क्रिप्टोमुद्रासमुदायस्य आशावादं दर्शयति स्म सतोरी रिसर्च इत्यस्य मुख्यकार्यकारी Teong Hng इत्यनेन अपि सूचितं यत् ओवर-द-काउण्टर विकल्पविपण्ये सक्रियव्यापारः सूचयति यत् बिटकॉइनः शीघ्रमेव ऐतिहासिक उच्चतमस्तरं प्रति प्रत्यागन्तुं शक्नोति। विशेषतः २०२४ तमस्य वर्षस्य दिसम्बरमासे १,००,००० डॉलरस्य हड़तालमूल्येन सह कॉलविकल्पेषु वर्धमानः रुचिः संस्थागतनिवेशकानां मध्ये बिटकॉइनस्य प्रति वर्धमानं तेजीभावं प्रतिबिम्बयति हङ्गः अवदत् यत् सः "वर्षस्य अन्ते प्रबलं पुनरुत्थानम् अपेक्षते, यत् ट्रम्पस्य विजयेन चिह्नितं भवति।"

यथा यथा ट्रम्पः क्रिप्टोमुद्राणां कृते अधिकाधिकं मुक्तः भवति तथा तथा विपण्यनिरीक्षकाः उद्योगस्य सम्भावनायाः पुनर्मूल्यांकनं कर्तुं आरभन्ते। यद्यपि नवम्बरमासस्य निर्वाचनस्य परिणामस्य पूर्वानुमानं सम्प्रति असम्भवं तथापि निर्वाचने ट्रम्पस्य अग्रता, क्रिप्टोमुद्राविषये तस्य सकारात्मकटिप्पण्या च निःसंदेहं उद्योगाय बाहौ एकं शॉट् दत्तवान्।

MIT Cryptoeconomics Laboratory इत्यस्य संस्थापकः Christian Catalini इत्यनेन दर्शितं यत् "यदि अमेरिकनजनाः नूतनान् नियमान् स्वीकुर्वितुं इच्छन्ति तर्हि प्रायः सर्वे अस्य परिवर्तनस्य विजेता भवितुम् अर्हन्ति" इति

बिटकॉइनखनकानां वसन्तः

बिटकॉइनस्य मूल्ये वृद्धिः, क्रिप्टोमुद्राब्लॉकचेन् सत्यापनकम्पनीनां शेयर्स् इत्यस्य उदयः च वादविवादे बाइडेन् इत्यस्य दुर्बलप्रदर्शनात् परं मार्केटस्य सर्वाधिकं उल्लेखनीयप्रतिक्रियाः अभवन् जूनमासे ट्रम्पस्य बिटकॉइनखनकानां सह मिलनं तथा च Truth Social इत्यत्र तस्य सकारात्मकवक्तव्यं सूचयति यत् सः बिटकॉइनखननं केन्द्रीयबैङ्कस्य डिजिटलमुद्रायाः (CBDC) विरुद्धं युद्धं कर्तुं महत्त्वपूर्णं साधनं पश्यति तथा च “Made in the United States” इति सेक्सस्य महत्त्वं बोधयति।

अस्मिन् काले मैराथन् डिजिटल् (MARA.US) तथा रियट् प्लेटफॉर्म्स् (RIOT.US) इत्यादीनां सार्वजनिककम्पनीनां शेयर्स् प्रायः ३०% वर्धिताः, यदा तु सिफर माइनिंग् (CIFR.US) इत्यस्य शेयर्स् प्रायः ५०% वर्धिताः, येन मार्केट् इत्यस्य विपण्यस्य उत्साहः दर्शितः .एतेषु कम्पनीषु दृढः विश्वासः।

क्रिप्टोमुद्राविपण्ये IPO कृते नवीनाः अवसराः

२०२२ तमे वर्षे क्रिप्टोमुद्राविपण्यस्य अशान्तिस्य अनन्तरं उद्योगे कम्पनयः पुनः उच्छ्रिताः दृश्यन्ते, प्रारम्भिकसार्वजनिकप्रस्तावस्य (IPO) योजनां कर्तुं आरभन्ते यत् बहुकालपूर्वं अकल्पनीयं प्रतीयते स्म सर्कल इति संस्था यया USDC इति प्रायः ३३ अरब डॉलरमूल्यं स्थिरमुद्रां निर्गतवती, सा एकवर्षात् अधिकं पूर्वं सूचीकरणानुरोधं निवृत्तवती, परन्तु अधुना जनवरीमासे पुनः IPO आवेदनपत्रं प्रस्तौति इदानीं नॉर्दर्न् डाटा इति क्रिप्टोमुद्राखननव्यापारः कृत्रिमबुद्धिगणनासेवानां प्रदाता परिणतः, सः १६ अरब डॉलरपर्यन्तं मूल्याङ्कनस्य अमेरिकीसूचीकरणस्य विषये विचारं कुर्वन् अस्ति तदतिरिक्तं अमेरिकादेशस्य द्वितीयः बृहत्तमः क्रिप्टोमुद्राव्यापारमञ्चः क्राकेन् अपि सक्रियरूपेण स्वस्य आईपीओ-सज्जतां कुर्वन् अस्ति ।

परन्तु एताः कम्पनीः अमेरिकीप्रतिभूतिविनिमयआयोगात् (SEC) अनुमोदनं प्राप्तुं महत्त्वपूर्णचुनौत्यस्य सामनां कुर्वन्ति स्म । एसईसी अनेके क्रिप्टोमुद्रा टोकन अपञ्जीकृतप्रतिभूतिः इति मन्यते, एसईसी अध्यक्षः गैरी गेन्सलरः स्वस्य कार्यकाले क्रिप्टोमुद्राकम्पनीनां विरुद्धं स्वस्य सख्तविनियमनस्य कानूनीकार्याणि च विवादास्पदः अभवत्, यत्र कोइनबेस्-सीईओ ब्रायन-उद्योगस्य नेतारः अस्य कदमस्य आलोचनां कृतवन्तः एतस्याः पृष्ठभूमितः यदि ट्रम्पः पुनः निर्वाचितः भवति तर्हि सः एसईसी-अध्यक्षं नियुक्तुं शक्नोति यः क्रिप्टोमुद्रा-उद्योगाय अधिकं मैत्रीपूर्णः भवति, येन एतेषां कम्पनीनां आईपीओ-मार्गे नूतना आशा भवति।

अङ्कीयविनिमयस्य नूतनाः अवसराः

ट्रम्पस्य पुनः निर्वाचनेन क्रिप्टोमुद्राकम्पनीनां कृते बैंकव्यवस्था अपि अधिका मुक्ता भवितुम् अर्हति । सम्प्रति सिल्वरगेट्, सिग्नेचर इत्यादीनां क्रिप्टो-अनुकूल-बैङ्कानां दिवालियापनेन क्रिप्टो-कम्पनीनां बैंक-सेवासु प्रवेशः सीमितः भवति । यदि ट्रम्पः बैंकव्यवस्थायां क्रिप्टोमुद्राणां स्वीकारं प्रवर्तयितुं शक्नोति तर्हि एतेन निःसंदेहं डिजिटलसम्पत्त्याः व्यापारमञ्चेषु नूतना जीवनशक्तिः आनयिष्यति।

विदेशेषु प्रतियोगिनां आव्हानानि

यद्यपि ट्रम्पस्य विजयेन क्रिप्टोमुद्रा उद्योगे व्यापकं आशावादः आनेतुं शक्यते तथापि परिवर्तनेन केषाञ्चन कम्पनीनां कृते आव्हानानि अपि सृज्यन्ते। विशेषतः तेषां अपतटीय-क्रिप्टोमुद्राव्यापार-मञ्चानां कृते, यथा बाइनान्स्, ओकेएक्स्, डेरिबिट् च, तेषां कृते संयुक्तराज्ये कठोरविनियमानाम् कारणेन तेषां विपण्यभागः प्राप्तः अस्ति यदि अमेरिकी नियामकवातावरणं मैत्रीपूर्णं भवति तर्हि घरेलुकम्पनयः अधिकविविधवित्तीयउत्पादाः सेवाश्च प्रवर्तयितुं शक्नुवन्ति, यथा क्रिप्टोमुद्राविकल्पाः तथा वायदा अनुबन्धाः ये उच्चतरं उत्तोलनं वा अधिकं लचीलं अवधिसमाप्तिम् वा प्रदास्यन्ति, येन एताः अपतटीयकम्पनयः दुर्बलाः भवितुम् अर्हन्ति The competitive advantages of offshore platforms.

इदानीं चीनदेशस्य बिटकॉइनखननयन्त्रनिर्माता बिटमेन् इत्यपि आव्हानानां सामना कर्तुं शक्नोति। बिटकॉइन-खनन-उपकरणानाम् विश्वस्य बृहत्तमः आपूर्तिकर्ता इति नाम्ना बिटमैनस्य विपण्यस्थानं ट्रम्प-प्रशासनस्य विदेशव्यापारनीतिभिः, अमेरिका-देशे बिटकॉइन-उत्पादनस्य च धक्काभिः प्रभाविता भवितुम् अर्हति यथा यथा Block, Auradine इत्यादीनि अमेरिकीकम्पनयः नवीनचिप्स्, खननसाधनं च विपण्यां प्रवर्तयन्ति, तथैव Bitmain अमेरिकीबाजारे स्वस्य वर्चस्वं खतरान् अनुभवितुं शक्नोति, अतः वर्धमानप्रतिस्पर्धात्मकवातावरणेन सह संघर्षस्य आवश्यकता वर्तते

केन्द्रीयबैङ्कस्य डिजिटलमुद्राणां भविष्यम्

केन्द्रीयबैङ्कस्य डिजिटलमुद्राणां (CBDCs) प्रति ट्रम्पस्य प्रबलविरोधस्य क्षेत्रस्य कृते दूरगामी परिणामाः भवितुम् अर्हन्ति। अनेके क्रिप्टोमुद्राक्रीडकाः सीबीडीसी-इत्येतत् नागरिकानां वित्तीयनिगरानीयं वर्धयितुं सर्वकाराणां कृते मार्गरूपेण पश्यन्ति । क्रिप्टोमुद्राणां कृते ट्रम्पस्य नूतनसमर्थनेन सह डिजिटल-डॉलर्-निर्माणस्य विचारे अपि अनिच्छा अभवत् । अमेरिकादेशे यद्यपि सीबीडीसीविषये संशोधनं प्रचलति तथापि फेडरल् रिजर्व् इत्यनेन अद्यापि सीबीडीसी इत्यस्य कार्यान्वयनस्य औपचारिकनिर्णयः न कृतः ।

यदि आगामिवर्षे ट्रम्पः श्वेतभवनं प्रति आगच्छति तर्हि सीबीडीसी-विरुद्धं तस्य विरोधः अवधारणायाः अन्तिमः तृणः भवितुम् अर्हति, येन अमेरिकी-अर्थव्यवस्थायां क्रिप्टोमुद्राणां स्थानं अधिकं सुदृढं भवति