समाचारं

द्वन्द्वस्य अग्रपङ्क्तिः कठिनस्थितौ अस्ति।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रूसदेशे ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता जिओ सिन्क्सिन्, लियू युपेङ्ग् च] युक्रेन-राष्ट्रपतिः जेलेन्स्की-महोदयस्य स्वरः परिवर्तितः अस्ति । सीएनएन-संस्थायाः २० दिनाङ्के उक्तं यत् कठिनस्य अग्रपङ्क्ति-वास्तविकतायाः सम्मुखे, ट्रम्पः व्हाइट हाउस्-मध्ये प्रवेशं कर्तुं शक्नोति इति सम्भावनायाः च सम्मुखे, यदा सः कतिपयदिनानि पूर्वं राष्ट्रं सम्बोधितवान्, तदा सः सहकार्यं कर्तुं इच्छुकः इति संकेतं च दत्तवान्, तदा ज़ेलेन्स्की-महोदयस्य “स्वरः असामान्यतया नियन्त्रितः आसीत्” इति रूसः वार्तालापं करोति। समाचारानुसारं रूस-युक्रेन-देशयोः द्वन्द्वस्य प्रारम्भात् वर्षद्वयाधिकेषु प्रथमवारं भवति । केचन विश्लेषकाः मन्यन्ते यत् ज़ेलेन्स्की वार्तालापस्य इच्छां प्रकटयित्वा भविष्ये सत्तां प्राप्तुं शक्नोति इति ट्रम्पं प्रति गन्तुं प्रयतते स्यात्। ज़ेलेन्स्की इत्यनेन १९ दिनाङ्के ट्रम्पेन सह दूरभाषः कृतः यद्यपि ट्रम्पः अवदत् यत् "कॉलः अतीव उत्तमः आसीत्" तथापि सः युक्रेनदेशाय निरन्तरं सहायतायाः समर्थनं कर्तव्यः वा इति प्रमुखविषये एकं वचनं न उक्तवान् तथा च सः "एतत् समाप्तं करिष्यामि" इति पुनः अवदत्। " एकः विग्रहः यः असंख्यप्राणान् गृहीतवान्।" रूस-युक्रेन-सङ्घर्षस्य विषये अन्तर्राष्ट्रीय-स्थितौ परिवर्तनस्य विषये यूरोप-देशेन केचन संवेदनशीलाः संकेताः दर्शिताः सन्ति : युक्रेन-देशस्य बृहत्तमेषु दातृषु अन्यतमः जर्मनी-देशः २०२५ तमस्य वर्षस्य बजट्-मध्ये यूक्रेन-देशाय स्वस्य सहायतायाः आर्धं न्यूनीकरणं करिष्यति, यस्य सर्वाधिकं धनं वर्तते resolute anti-Russian stance, said in " दैनिकपत्रेण एकः लेखः लिखितः यत् युक्रेन १९९१ तमे वर्षे सीमानां पुनर्स्थापनार्थं स्वस्य माङ्गं त्यजतु इति प्रस्तावम् अयच्छत् ।"

१९ तमे दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की साहाय्यार्थं यूके-देशं गतः । (दृश्य चीन) २.

ट्रम्पः युक्रेनदेशं गन्तुं शक्नोति वा?

सीएनएन-अनुसारं ज़ेलेन्स्की सम्प्रति द्विगुणस्य आघातस्य सामनां कुर्वन् अस्ति : कठिनं अग्रपङ्क्तिस्थितिः, स्वस्य निकटतमसहयोगिनां भविष्यस्य समर्थनस्य विषये अनिश्चितता च युक्रेनदेशस्य केषाञ्चन निकटतमसहयोगिनां - विशेषतः अमेरिका-जर्मनी-देशयोः - कीव-देशस्य समर्थनाय संसाधनं निरन्तरं समर्पयितुं इच्छायाः विषये प्रश्नाः उद्भूताः सन्ति अस्मिन् विषये ज़ेलेन्स्की स्वभाषणे आक्रोशितवान् यत् "युक्रेनदेशः युद्धे विजयं प्राप्तुं पर्याप्तं पाश्चात्यसाहाय्यं न प्राप्तवान्" इति । सः अवदत् यत् - "युद्धस्य न्याय्यः परिणामः किम् इति वयं जानीमः, परन्तु सर्वं अस्मासु न निर्भरं, अपितु वित्तं, शस्त्रं, राजनैतिकसमर्थनं, यूरोपीयसङ्घस्य, नाटो-सङ्घस्य, विश्वस्य च एकतायाः उपरि अपि सः परिणामः इति धमकीम् अयच्छत् युद्धस्य "यूक्रेनदेशस्य सीमातः परं भवितुम् अर्हति" इति ।

सीएनएन इत्यनेन उक्तं यत् युक्रेनदेशस्य समक्षं यत् दुष्टतमं परिदृश्यं वास्तविकतां प्राप्तुं शक्नोति-अमेरिकादेशः सहायतां दातुं स्थगयितुं शक्नोति तथा च यूरोपदेशः अपि सहायतां कटयितुं शक्नोति। तस्य प्रतिक्रियारूपेण युक्रेनदेशे पूर्वः अमेरिकीराजदूतः हर्बस्ट् इत्यनेन २० दिनाङ्के एस्पेन् सुरक्षामञ्चे दावितं यत् एतादृशेषु परिस्थितिषु ज़ेलेन्स्की स्वस्य धुनम् परिवर्तयति इति सम्भवति यत् सः वार्तालापस्य इच्छां प्रकटयित्वा भविष्ये सत्तां प्राप्तुं शक्नोति इति ट्रम्पं प्रति गन्तुं प्रयतते। परन्तु कार्यभारं स्वीकृत्य ट्रम्पः युक्रेनदेशाय सहायतां कटयितुं सम्भावनायाः विषये हर्ब्स्ट् इत्यनेन चेतावनी दत्ता यत् "यदि ट्रम्पः युक्रेनदेशाय सहायतां कटयति तर्हि युक्रेनदेशः पतितः भविष्यति, सा च ट्रम्पेन अमेरिकादेशाय महती विफलता भविष्यति। एषा असफलता अफगानिस्तानतः सैनिकानाम् निष्कासनार्थं बाइडेन् प्रशासनस्य अक्षमतायाः कारणेन उत्पन्नं लज्जां क्षतिं च बौनं करिष्यति।

१९ तमे स्थानीयसमये ट्रम्प-जेलेन्स्की-योः दूरभाषः अभवत् । तदनन्तरं ट्रम्पः सामाजिकमञ्चेषु "आह्वानः अतीव उत्तमः" इति पोस्ट् कृतवान् । “जेलेन्स्की रिपब्लिकन-राष्ट्रीय-सम्मेलने सफलतया उपस्थितेः कारणात् तथा च राष्ट्रपतिपदार्थं रिपब्लिकन-पक्षस्य नामाङ्कितत्वस्य अभिनन्दनं कृतवान्...” ट्रम्पः लिखितवान् यत्, “धन्यवादः जेलेन्स्की-पक्षस्य समर्थनम् अमेरिका, अहं विश्वे शान्तिं आनयिष्यामि, असंख्यजनानाम् असंख्यानां निर्दोषाणां परिवाराणां विनाशं च कृतवान् अस्य संघर्षस्य समाप्तिम् करिष्यामि” इति एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनस्य एकदिनानन्तरं एषः आह्वानः आधिकारिकतया प्राप्तः किं ट्रम्पः निर्वाचितः सन् युक्रेनदेशाय सैन्यसाहाय्यस्य समर्थनं निरन्तरं करिष्यति वा।

२० दिनाङ्के ज़ेलेन्स्की सामाजिकमञ्चे अपि पोस्ट् कृतवान् सः अपि अवदत् यत् सः ट्रम्पेन सह साक्षात्कारं कर्तुं योजनां कृतवान् यत्, "विश्वं न्यायपूर्णं यथार्थतया च स्थायित्वं कर्तुं के उपायाः कर्तुं शक्यन्ते इति चर्चां करिष्यामः" इति युक्रेनदेशं गच्छन्तु। परन्तु समयः, स्थानं च इत्यादयः विवरणाः अद्यापि अनिश्चिताः सन्ति ।

'एतत् दुःस्वप्नम् स्यात्'।

ज़ेलेन्स्की इत्यस्य वार्तालापस्य संकेतस्य विषये रूसी फ्री मीडिया जालपुटे २१ तमे दिनाङ्के उक्तं यत् ट्रम्पेन सह वादविवादे बाइडेन् इत्यस्य पराजयानन्तरं विशेषतः हत्यायाः प्रयासस्य अनन्तरं ट्रम्पस्य समर्थनस्य दरं वर्धमानस्य अनन्तरं जेलेन्स्की इत्यस्य मण्डलं आतङ्कं जातम्। कीवदेशः अवगच्छति यत् ट्रम्पस्य निर्वाचने विजयस्य अतीव सम्भावना अस्ति। फलतः कीव्-देशः ट्रम्पेन सह सम्बन्धं ज्वरपूर्वकं अनुसरणं कर्तुं आरब्धवान् । परन्तु ट्रम्पः केवलं "सङ्घर्षस्य समाप्तिः" इति विषये सामान्यरूपेण एव उक्तवान् । रूसस्य विदेशमन्त्रालयेन अद्यैव उक्तं यत् ट्रम्पस्य प्रचारवाक्पटुता यत् सः रूस-युक्रेनयोः मध्ये द्वन्द्वस्य शीघ्रं समाप्तिम् कर्तुं शक्नोति इति यथार्थतया द्रष्टव्यम्।

रूसी उपग्रहसमाचारसंस्थायाः विशेषज्ञानाम् उद्धृत्य उक्तं यत् वर्तमानस्थितेः आधारेण रूसस्य कृते जेलेन्स्की इत्यनेन सह वार्तालापः कर्तुं असम्भवः अस्ति, सः वार्ताकारपक्षः नास्ति, तस्य स्थाने अन्यः परिवर्तनस्य आवश्यकता वर्तते। द्वितीयं रूसस्य पश्चिमस्य च स्थितिः असङ्गतिः अस्ति । नाटो-शिखरसम्मेलने वक्तव्यं दृष्ट्वा पश्चिमदेशः सम्प्रति रूस-देशेन सह गम्भीरतापूर्वकं वार्तालापं न करिष्यति। अतः गम्भीरवार्तालापः यथार्थतया गम्भीरसंकटस्य अनन्तरमेव सम्भवति । एतत् प्रमुखयुद्धे परिणतुं शक्नोति इति समाचाराः वदन्ति। एतादृशं प्रमुखं अशान्तिं विना न्यूनातिन्यूनं अमेरिकीनिर्वाचनात् पूर्वं वार्ता मूलतः असम्भवं स्यात्।

फोर्ब्स्-जालपुटे २१ दिनाङ्के उक्तं यत् कीव-नगरस्य मेयरः क्लित्स्को-इत्यनेन साक्षात्कारे उक्तं यत् आगामि-मासाः ज़ेलेन्स्की-कृते अतीव कठिनाः भविष्यन्ति इति । "किं सः युद्धं कुर्वन् एव तिष्ठेत्, यत् अधिकं मृत्युं विनाशं च जनयिष्यति, अथवा पुटिन् इत्यनेन सह सम्झौतां कर्तुं विचारयति? यदि सः राष्ट्रपतिनिर्वाचने विजयं प्राप्नोति तर्हि ट्रम्पः अमेरिकादेशे किं दबावं प्राप्स्यति? वयं देशाय कथं व्याख्यास्यामः यत् अस्माभिः त्यक्तव्यं भविष्यति अस्माकं प्रदेशः? यदि वर्षद्वयं यावत् अपि विग्रहः निरन्तरं भवति तर्हि दुःस्वप्नः एव भविष्यति इति सः अवदत्।

अनेकाः दलाः "निवृत्तिम्" कर्तुं आरब्धवन्तः ।

रूस-युक्रेन-सङ्घर्षसम्बद्धे अन्तर्राष्ट्रीयस्थितौ वर्तमानपरिवर्तनानां विषये यूरोपदेशः सर्वाधिकं संवेदनशीलः अस्ति । आरआईए नोवोस्टी इत्यनेन २१ दिनाङ्के उक्तं यत् जेलेन्स्की इत्यस्य यूके-देशस्य भ्रमणकाले तस्य निकटतमः मित्रपक्षः कीव्-देशः डोन्बास्-देशं क्रीमिया-देशं च परित्यज्य सुझावम् अयच्छत् । समाचारानुसारं ब्रिटिश-प्रधानमन्त्री जॉन्सन् अद्यैव "डेली मेल"-पत्रिकायां लेखं लिखितवान् यत् यदि ट्रम्पः कार्यभारं स्वीकुर्वति तर्हि पश्चिमेभ्यः लाभप्रद-शर्तैः द्वन्द्वस्य समाप्तिः सम्भवति दिवससीमां स्वीकुर्वन्तु। अस्य अर्थः अस्ति यत् युक्रेनदेशेन १९९१ तमे वर्षे सीमानां पुनर्स्थापनस्य आग्रहः त्यक्तः ।

जॉन्सनस्य "शान्तियोजनायाः" विषये केचन विश्लेषकाः मन्यन्ते यत् जॉन्सन् मुख्यः पाश्चात्यराजनेता आसीत् यः ज़ेलेन्स्की इत्यस्मै द्वन्द्वस्य आरम्भे तुर्कीदेशे रूस-युक्रेन-देशयोः शान्तिसम्झौतेः मसौदां विदारयितुं प्रोत्साहितवान् सः इदानीं सहसा स्वस्य मनोवृत्तिम् परिवर्तयति, यतः सः चिन्तितः अस्ति यत् नाटो युद्धे हारयिष्यति इति, अथवा सः ट्रम्पस्य न्यायालयं कर्तुं प्रयतते।

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् विदेशसचिवः ब्लिङ्केन् २० दिनाङ्के एस्पेन् सुरक्षामञ्चे प्रथमवारं प्रत्यक्षतया उक्तवान् यत् ट्रम्पः निर्वाचने विजयं प्राप्नुयात् ततः परं अमेरिकादेशः युक्रेनदेशे स्वस्य सहायताप्रतिबद्धतां निवृत्तुं शक्नोति इति। ब्लिन्केन् इत्यनेन उक्तं यत् कोऽपि अमेरिकी-सर्वकारः स्वकीयाः नीतयः निर्मास्यति, "भविष्यत् कीदृशं भविष्यति इति निर्धारयितुं असम्भवम्" इति । "यदि वयं युक्रेन-देशस्य साहाय्यस्य प्रतिबद्धतां निवृत्ताः कुर्मः... अहं अनुमानं करोमि यत् सा सम्भावना अस्ति। परन्तु सौभाग्येन अद्यापि अस्माकं प्रायः २० मित्रराष्ट्राणि सन्ति ये एतत् निरन्तरं कुर्वन्ति।"

परन्तु अन्ये मित्रराष्ट्राणि अपि युक्रेनदेशाय साहाय्यविषये निवृत्ताः सन्ति । जर्मनीदेशस्य "ले मोण्डे" इति पत्रिकायां उक्तं यत् जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यनेन १८ दिनाङ्के संवाददातृणां प्रश्नानाम् उत्तरं दत्त्वा पाश्चात्त्यदेशाः युक्रेनदेशस्य उपरि रूसीक्षेपणानां निपातनं कर्तुं दत्तुं ज़ेलेन्स्की इत्यस्य पूर्वानुरोधं अङ्गीकृतवान्। रायटर्-पत्रिकायाः ​​पूर्वदिने एव ज्ञापितं यत् आगामिवर्षस्य बजटे जर्मनी-सर्वकारेण युक्रेन-देशाय सहायता न्यूना उदारः भविष्यति, २०२४ तमे वर्षे युक्रेन-देशाय सैन्यसहायतां २०२४ तमे वर्षे ८ अरब-यूरो-रूप्यकात् २०२५ तमे वर्षे ४ अरब-यूरो-रूप्यकाणि यावत् न्यूनीकरिष्यते इति