समाचारं

बाइडेनस्य पुत्रः : सर्वान् अमेरिकनजनाः मम पितुः सेवायाः धन्यवादं दातुं आह्वयति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन पुनः निर्वाचनं न याचयिष्यामि इति घोषणायाः अनन्तरं जुलैमासस्य २१ दिनाङ्के तस्य पुत्रः हन्टर बाइडेन् स्वपितुः लोकसेवाजीवनस्य प्रशंसाम् अकरोत् ।

हन्टर बाइडेन् इत्यस्य पुत्री नाओमी बाइडेन् इत्यनेन सामाजिकमाध्यमेषु हन्टर इत्यस्य वक्तव्यं साझां कृतम् यत् "अहं तस्य जीवनपर्यन्तं असंख्यसामान्य-अमेरिकन-जनानाम् दुःखं सहन् पश्यन् अस्मि तथा च तस्य व्यक्तिगत-फोन-सङ्ख्यां दत्तवान् । ते (दुःखिताः जनाः) यतः सः इच्छति स्म यत् ते कदा तं आह्वयन्तु ते आहताः आसन्।"

हन्टर बाइडेन् इत्यनेन उक्तं यत् एषः अशर्तः प्रेम्णः राष्ट्रपतित्वेन मातापितृत्वेन च तस्य उत्तरतारकः एव अभवत्।

हन्टरः अवदत् यत् अद्यत्वे अमेरिकनजनजीवने तस्य पिता अद्वितीयः अस्ति यतोहि विगत ५४ वर्षेषु स्वयं जो बाइडेन् इत्यस्य राष्ट्रपतित्वेन जो बाइडेन् इत्यस्य च परिचयद्वयस्य मध्ये दूरं नास्ति।

सीएनएन-पत्रिकायाः ​​समाचारः अस्ति यत् हन्टर बाइडेन् मादकद्रव्यव्यसनेन सह युद्धं कुर्वन् अस्ति, तस्य पित्रा सह निकटसम्बन्धः अपि अस्ति सः सर्वेभ्यः अमेरिकनजनानाम् अपि आह्वानं कृतवान् यत् ते बाइडेन् इत्यस्य सेवायाः धन्यवादं कुर्वन्तु।

"अहं धन्यः अस्मि यत् अहं प्रतिरात्रं तस्मै वक्तुं शक्नोमि यत् अहं तं प्रेम करोमि, धन्यवादं च ददामि" इति हन्टरः लिखितवान् "अहं सर्वेभ्यः अमेरिकनजनानाम् अद्य रात्रौ एतत् कर्तुं मया सह सम्मिलितुं प्रार्थयामि। धन्यवादः राष्ट्रपतिमहोदय। अहं भवन्तं प्रेम करोमि पिता। " " .

५४ वर्षीयः हन्टर बाइडेन् ४६ तमे अमेरिकीराष्ट्रपतिस्य जो बाइडेन् इत्यस्य द्वितीयः पुत्रः अस्ति । पूर्वं जूनमासस्य ११ दिनाङ्के अमेरिकादेशस्य डेलावेर्-नगरे १२ जनानां निर्णायकमण्डलेन अमेरिकीराष्ट्रपतिस्य बाइडेनस्य पुत्रः हन्टर बाइडेन् २०१८ तमे वर्षे बन्दुकं क्रयणकाले स्वस्य मादकद्रव्यस्य उपयोगं गोपयति स्म तथा च मादकद्रव्यस्य व्यसनिनः इति अवैधरूपेण बन्दुकं धारयति स्म , दोषी इति त्रयोऽपि आरोपेषु । अमेरिकीराष्ट्रपतिस्य उपविष्टस्य बालकः प्रथमवारं दोषी इति ज्ञातः ।

अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन जूरी-निर्णयस्य घोषणायाः अनन्तरं उक्तं यत् सः प्रकरणस्य परिणामं स्वीकुर्यात्, "यदा हन्टरः स्वस्य अपीलस्य विचारं करोति तावत् न्यायिकप्रक्रियायाः सम्मानं निरन्तरं करिष्यति" इति बाइडेन् अद्यतनसाक्षात्कारे अवदत् यत् यदि सः स्वपुत्रः दोषी इति ज्ञायते तर्हि सः क्षमा न करिष्यति इति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।