समाचारं

अमेरिकीमाध्यमाः : बाइडेनः दौडतः निवृत्तेः घोषणां कृत्वा "प्रथममहिला" प्रवक्त्री अवदत् यत् जिल् "बाइडेन् यत्किमपि मार्गं चिनोति" तस्य समर्थनं करोति।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल न्यूज] डेमोक्रेटिकपक्षस्य अन्तः प्रबलदबावेन वर्तमानः अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिपदप्रचारात् निवृत्तः भविष्यति इति २१ दिनाङ्के घोषितवान् तथा च उपराष्ट्रपतिस्य हैरिस् इत्यस्य डेमोक्रेटिकराष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कनस्य समर्थनं प्रकटितवान् सीएनएन-संस्थायाः नवीनतमवार्तानुसारं "प्रथममहिला" इत्यस्य प्रवक्त्री संचारनिदेशिका च एलिजाबेथ् अलेक्जेण्डर् इत्यनेन उक्तं यत् यदा बाइडेन् डेलावेर्-नगरस्य रेहोबोथ्-बीच्-नगरे स्वस्य राजनैतिक-भविष्यस्य तौलनं कृतवान् तदा तस्य पत्नी जिल् बाइडेन् तस्य सर्वाधिक-प्रखर-समर्थिका एव तिष्ठति, सः यत्किमपि निर्णयं तस्य समर्थनं करोति च करोति ।

जिल् (वामभागे) पार्श्वे स्थिता यदा बाइडेन् पेन्सिल्वेनिया-देशस्य हैरिस्बर्ग्-नगरे जुलै-मासस्य ७ दिनाङ्के समर्थकैः सह वदति ।स्रोतः - अमेरिकीमाध्यमाः

"अन्तिमघण्टापर्यन्तं यदा केवलं सः एव निर्णयं कर्तुं शक्नोति स्म, सा यस्मिन् मार्गे तस्य समर्थनं करोति स्म" इति अलेक्जेण्डर् सीएनएन-सञ्चारमाध्यमेन विज्ञप्तौ अवदत् "सा तस्य बृहत्तमा समर्थिका आसीत्, सर्वदा तस्य पार्श्वे एव तिष्ठति स्म । अपरपक्षे केवलं क प्रायः ५० वर्षाणि यावत् विवाहितः दम्पती तस्मिन् एतावत् विश्वासं कर्तुं शक्नोति।"

सीएनएन-संस्थायाः उल्लेखः अस्ति यत् गिल् चिरकालात् बाइडेन्-महोदयस्य निकटतमः सल्लाहकारः, कट्टरतमः रक्षकः च अस्ति, व्हाइट हाउस्-मध्ये, बाइडेन्-अभियानस्य च प्रभावं कृतवान् अस्मिन् सप्ताहे अन्ते अपि गिल् पेरिस्-नगरं गमिष्यति, २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां अमेरिकी-प्रतिनिधिमण्डलस्य नेतृत्वं करिष्यति इति समाचाराः सूचयन्ति ।

पूर्वसूचनानुसारं जूनमासस्य अन्ते राष्ट्रपतिनिर्वाचनस्य प्रथमे दूरदर्शनविमर्शे बाइडेन् इत्यस्य प्रदर्शनं दुर्बलम् अभवत् ततः परं सः डेमोक्रेटिकपक्षस्य अन्तः प्रबलदबावस्य सामनां कुर्वन् अस्ति दौडात् निवृत्तिम् । अमेरिकीमाध्यमानां समाचारानुसारं पूर्वराष्ट्रपतिः ओबामा, पूर्वसदनसभापतिः पेलोसी, सिनेट्-बहुमत-नेता शुमर इत्यादयः डेमोक्रेटिक-पक्षस्य भारी-पक्षिणः अपि डेमोक्रेटिक-दलस्य निर्वाचनस्य विषये चिन्ताम् प्रकटितवन्तः तदतिरिक्तं केचन डेमोक्रेटिकपक्षस्य "दातारः" बाइडेन् प्रति स्वस्य प्रचारवित्तीययोगदानं शेल्फ् कृतवन्तः, येन बाइडेन् इत्यस्य उपरि निर्वाचनात् निवृत्तेः दबावः अधिकं वर्धितः

बाइडेन् निर्वाचनात् निवृत्तेः अनन्तरं डेमोक्रेटिकपक्षस्य अन्तः अराजकता निरन्तरं भवितुं शक्नोति इति विश्लेषकाः मन्यन्ते। यद्यपि बाइडेन् हैरिस् इत्यस्य समर्थनं प्रकटितवान् तथापि डेमोक्रेटिकपक्षः उम्मीदवारस्य विषये सहमतः भवितुम् अर्हति वा इति द्रष्टव्यम् अस्ति। पूर्वं डेमोक्रेटिकपक्षस्य केचन वरिष्ठाः जनाः मुक्तप्रतियोगितायाः माध्यमेन डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारं निर्धारयितुं आशां कुर्वन्ति स्म ।