समाचारं

बाइडेन् राष्ट्रपतिनिर्वाचनात् स्वस्य निवृत्तेः घोषणां करोति, व्हाइट हाउसस्य अधिकारी : निवृत्तेः निर्णयस्य स्वास्थ्यविषयेषु किमपि सम्बन्धः नास्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] स्थानीयसमये २१ जुलै दिनाङ्के वर्तमानः अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिपदस्य अभियानात् स्वस्य निवृत्तेः घोषणां कृतवान्, उपराष्ट्रपतिस्य हैरिस् इत्यस्य डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कनस्य समर्थनं च प्रकटितवान्

सीएनएन-संस्थायाः नवीनतमवार्तानुसारं तस्मिन् दिने श्वेतभवनस्य वरिष्ठः अधिकारी सीएनएन-सञ्चारमाध्यमेन अवदत् यत् बाइडेन्-महोदयस्य निर्वाचनात् निवृत्तिनिर्णयस्य स्वास्थ्यविषयेषु किमपि सम्बन्धः नास्ति इति

प्रतिवेदनानुसारं अधिकारी अवदत् यत् बाइडेन् स्वस्य राजनैतिकभविष्यस्य विषये विचारं कुर्वन् नूतनमुकुटनिदानस्य कारणेन अन्तिमेषु दिनेषु दैनिकवैद्यपरीक्षायाः अतिरिक्तं किमपि प्रमुखं शारीरिकपरीक्षां न कृतवान्। चिकित्सास्वास्थ्यविषयाः परमसमस्याः न सन्ति।

प्रतिवेदने उक्तं यत् गतसप्ताहे एव बाइडेन् उक्तवान् यत् केवलं नूतनाः स्वास्थ्यसमस्याः एव द्वितीयकार्यकालस्य अन्वेषणस्य निर्णयस्य पुनर्विचारं कर्तुं प्रेरयिष्यन्ति।

पूर्वं अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनात् निवृत्तेः घोषणां कृत्वा डेमोक्रेटिकपक्षस्य उम्मीदवारस्य नामाङ्कनार्थं हैरिस् इत्यस्य समर्थनं कृत्वा २१ तमे स्थानीयसमये सोशल मीडिया X इत्यत्र सन्देशं स्थापितवान् इति अनेके अमेरिकीमाध्यमेषु ज्ञातम्। ट्रम्पः अपि तत्क्षणमेव बाइडेन् इत्यस्य निवृत्तेः प्रतिक्रियां दत्तवान् यत् यदि हैरिस् डेमोक्रेटिकपक्षस्य नामाङ्कनं जित्वा बाइडेन् इत्यस्मात् अपेक्षया तस्याः पराजयः सुकरः भविष्यति इति।