समाचारं

बाइडेन् दौडतः निवृत्तः भवति!तथा च हैरिस् इत्यस्य समर्थनं कृतवान्, येन डेमोक्रेटिकपक्षस्य शीर्षनेतृणां मध्ये आन्तरिकः विवादः प्रकाशितः

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीसमये जुलैमासस्य २१ दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनात् स्वस्य निवृत्तेः घोषणां कृत्वा वक्तव्यं प्रकाशितवान् ।

 

"मम अमेरिकनसहकारिणः,विगतसार्धत्रिषु वर्षेषु वयं देशरूपेण प्रचण्डा प्रगतिम् अकरोम ।

अद्यत्वे अमेरिकादेशस्य अर्थव्यवस्था विश्वे सर्वाधिकबलवती अस्ति । अस्माभिः अस्माकं देशस्य पुनर्निर्माणे, वरिष्ठानां कृते औषधनिर्देशस्य व्ययस्य न्यूनीकरणे, अमेरिकनजनानाम् अभिलेखसङ्ख्यां यावत् किफायती-परिचर्यायाः विस्तारः च ऐतिहासिकनिवेशाः कृताः |. विषाक्तद्रव्याणां सम्पर्कं प्राप्तानां दशलाखं दिग्गजानां कृते वयं बहु आवश्यकं परिचर्याम् कुर्मः। ३० वर्षेषु प्रथमं बन्दुकसुरक्षाकानूनम् अङ्गीकृतवान् । प्रथमां आफ्रिका-अमेरिका-देशस्य महिलां सर्वोच्चन्यायालये नियुक्तं करोति । तथा विश्वस्य इतिहासे महत्त्वपूर्णं जलवायुविधानं पारितवान् । अद्यत्वे अपेक्षया अमेरिकादेशः कदापि नेतृत्वस्य उत्तमस्थाने न अभवत् ।

अहं जानामि यत् भवद्भिः अमेरिकनजनानाम् विना एतत् किमपि सम्भवं न स्यात्। वयं मिलित्वा शताब्द्यां एकवारं भवितुं शक्नुवन्तः महामरीम्, महामन्दीकालात् परं गम्भीरतमं आर्थिकसंकटं च अतिक्रान्तवन्तः | वयं स्वस्य लोकतन्त्रस्य रक्षणं, संरक्षणं च कृतवन्तः। वयं विश्वे अस्माकं गठबन्धनानि पुनः सजीवं कृतवन्तः, सुदृढां च कृतवन्तः।

भवतः राष्ट्रपतित्वेन सेवां कर्तुं मम जीवनस्य महत्तमः गौरवः अभवत्।यद्यपि अहं सर्वदा पुनः निर्वाचनार्थं धावितुम् इच्छामि तथापि मम अवशिष्टं कार्यकालं यावत् राष्ट्रपतिस्य कर्तव्येषु निवृत्तः, एकाग्रतां च स्थापयितुं मम कृते सर्वोत्तमम् इति दलस्य देशस्य च हिताय एव इति मम मतम् |.

अस्मिन् सप्ताहे अनन्तरं अहं राष्ट्रं सम्बोधयिष्यामि यत् मम निर्णयस्य विस्तरेण व्याख्यानं करिष्यामि।

अधुना, ये मम पुनः निर्वाचनार्थं परिश्रमं कृतवन्तः, तेषां कृते अहं गहनतमं कृतज्ञतां प्रकटयितुम् इच्छामि। अहं उपराष्ट्रपतिं कैमिला हैरिस् धन्यवादं दातुम् इच्छामि, या अस्मिन् प्रयासे अद्भुतः भागीदारः अभवत्। भवता मयि विश्वासः कृतः इति अमेरिकनजनानाम् कृते अहं हार्दिकं कृतज्ञतां प्रकटयितुम् इच्छामि।

अद्य अहं यत् सर्वदा विश्वासितवान् तत् विश्वसिमि यत् यदि वयं मिलित्वा कार्यं कुर्मः तर्हि अमेरिका किमपि कर्तुं न शक्नोति। अस्माभिः केवलं स्मर्तव्यं यत् वयं अमेरिकासंयुक्तराज्यम् अस्मत् । " " .

स्वस्य निवृत्तिवक्तव्यं निर्गत्य अर्धघण्टायाः अपि न्यूनकालानन्तरं बाइडेन् स्वस्य व्यक्तिगतट्विट्टर्-अकाउण्ट्-मध्ये उपराष्ट्रपति-हैरिस्-इत्यस्य समर्थनं कृतवान् ।

“मम सहकारिणः डेमोक्रेट्-दलस्य सदस्याः, अहं नामाङ्कनं न स्वीकुर्वन् इति निश्चयं कृतवान् अस्मि तथा च मम शेषकार्यकालपर्यन्तं राष्ट्रपतिपदस्य कर्तव्येषु पूर्णतया समर्पयिष्यामि यतः २०२० तमे वर्षे मम दलस्य उम्मीदवारः इति नाम्ना मम प्रथमनिर्णयेषु एकः भविष्यति यत् अहं केमिला हैरिस् इत्यस्य चयनं करिष्यामि my nominee.

हैरिस् अथवा डेमोक्रेटिक आशा?

बाइडेनस्य दौडतः निवृत्तेः अनन्तरं डेमोक्रेटिकपक्षस्य नूतनं उम्मीदवारं निर्धारयितुं द्वौ सम्भावनाः भविष्यन्ति: एकः अगस्तमासस्य आरम्भे आभासी-अनलाईन-मतदानस्य माध्यमेन नूतनं उम्मीदवारं निर्धारयितुं अन्यः "मुक्तः" सम्मेलनः अस्ति, यः १९६८ तमे वर्षात् आयोजितः अस्ति वर्षेषु एतत् कदापि न अनुभवितवान्।

इदानीं यदा बाइडेन् निर्वाचनात् निवृत्त्वा हैरिस् इत्यस्य समर्थनं कृतवान् तदा यदि डेमोक्रेटिकपक्षः हैरिस् इत्यस्य समर्थनार्थं एकीभवितुं शक्नोति तर्हि १९ अगस्त दिनाङ्के दलस्य सम्मेलनात् पूर्वं हैरिस् इत्यस्य नामाङ्कनं कर्तुं मतदानं कर्तुं शक्नोति।

परन्तु बाइडेन समर्थकाः वास्तवतः हैरिस् इत्यस्य समर्थनं कर्तुं बाध्यन्ते, यत् अन्यां सम्भावनां अपि सृजति: यदि हैरिस् अगस्तमासस्य प्राथमिकनिर्वाचने महत्त्वपूर्णं समर्थनं प्राप्तुं असफलः भवति तर्हि निर्वाचनं "खुले" सम्मेलनविधाने प्रविशति , डेमोक्रेटिकदलः लघु-प्राथमिकप्रतियोगिताम् आयोजयिष्यति , प्रतिनिधीनां मतदानार्थं प्रत्यययितुं दावेदाराः स्पर्धां कुर्वन्ति ।

एतेन अधिका अराजकता उत्पद्यते यतोहि डेमोक्रेट्-पक्षस्य कृते अवशिष्टः समयः अतीव अल्पः अस्ति । भवन्तः जानन्ति, केषुचित् राज्येषु मतदानस्य अन्तिमतिथिः अगस्तमासः अस्ति, केषुचित् स्थानेषु सेप्टेम्बरमासे शीघ्रमतदानस्य आरम्भः भवति। अतः डेमोक्रेटिकपक्षस्य अन्तः नेतारः आशां कुर्वन्ति यत् १९ अगस्तदिनाङ्के डेमोक्रेटिकराष्ट्रीयसम्मेलनस्य आरम्भात् पूर्वं नामाङ्कनप्रकरणस्य समाधानं करिष्यन्ति।

अतः, किं वयं मुक्तसम्मेलनं पश्यामः ?

अल्पसंभावना एव अस्ति !

बाइडेन् प्रायः ३९०० डेमोक्रेटिकप्रतिनिधिभ्यः कथयितुं प्रयतते यत् ते हैरिस् इत्यस्य समर्थनं कुर्वन्तु येन संतुलनं एकतायाः प्रति टिप् करणीयम्। अद्यत्वे अपि डेमोक्रेटिकपक्षे बहुमतं प्रतिनिधिं निष्ठावान् अस्ति तथा च बाइडेन् इत्यस्य आवश्यकतानुसारं हैरिस् इत्यस्मै मतदानं कर्तुं प्रवृत्ताः इति अत्यन्तं सम्भाव्यते ।

डेमोक्रेटिकराष्ट्रीयसमितेः पूर्वमुख्यकार्यकारी एमी के.डेसी इत्यस्याः मतं यत् डेमोक्रेटिकपक्षस्य अन्तः वरिष्ठनेतारः आक्रामकरूपेण अस्य विषयस्य सम्बोधनं करिष्यन्ति येन नूतनः नामाङ्कितः यथाशीघ्रं प्रचारं आरभुं शक्नोति। "अधुना वयं डेमोक्रेटिक-अधिवेशनात् प्रायः ३१ दिवसान् दूरं स्मः, तेषां च एकः नामाङ्कितः अस्ति, तेषां केवलं अन्येषां प्रत्ययस्य आवश्यकता वर्तते" इति डेजी अवदत्।

परन्तु यदि प्रतिनिधिभिः शिकागो-नगरस्य समक्षं सहमतिः न भवति तर्हि डेमोक्रेटिक-पक्षः १९६८ तमे वर्षात् परं प्रथमं सार्वजनिकं विवादास्पदं च अधिवेशनं आहूयिष्यति । पूर्वानुमानेन परिणामाः एतावत् दुष्टाः भविष्यन्ति यत् डेमोक्रेट्-दलस्य सदस्याः अभ्यर्थीनां चयनस्य मार्गं पूर्णतया परिवर्तयन्ति स्म ।


जनसभाः कीदृशाः भविष्यन्ति ?

रोल-कॉल-मतपत्रे स्वनाम प्राप्तुं प्रत्येकं अभ्यर्थिनः न्यूनातिन्यूनं ३०० प्रतिनिधिनां हस्ताक्षरं प्राप्तुं आवश्यकं भवति, तथा च एकस्मात् राज्यात् ५० तः अधिकाः न। यथा यथा राज्यदलनेतारः स्वप्रतिनिधिं मतदानसमूहे एकत्रितुं प्रयतन्ते तथा तथा पृष्ठकक्षस्य युक्तिः, सौदानां च त्वरितता भविष्यति।

एकदा शिकागोनगरे डेमोक्रेट्-दलस्य सदस्याः एकत्रिताः भविष्यन्ति चेत्, अभ्यर्थिनः तेषां प्रतिनिधी च न केवलं सम्मेलन-तलस्य अपितु होटेल्-बार-स्थानेषु, अन्येषु विविधेषु गुप्तस्थानेषु च मतदानं अन्विष्य व्यस्ताः भविष्यन्ति |. पूर्वसार्वजनिकसम्मेलनेषु अभ्यर्थिनः प्रत्येकं मतस्य कृते युद्धं कुर्वन्ति स्म, येन डेमोक्रेटिकपक्षस्य निर्वाचनं पूर्णतया पटरीतः पतति स्म ।

१९७६ तमे वर्षे रिपब्लिकन् ओपन-सम्मेलने उपस्थितानां मध्ये एकः बेल्जियम-देशस्य पूर्वराजदूतः टॉम कोरोलोगोस् स्मरणं करोति यदा एकः जेराल्ड् फोर्ड-प्रतिनिधिः पतितः तस्याः पादौ गम्भीररूपेण घातितः अभवत्, परन्तु अन्ये प्रतिनिधिभिः तस्याः पादौ स्थिरीकरणाय, मतदान-दूरे स्थापयितुं च सम्मेलन-कार्यक्रमस्य उपयोगः कृतः यतः तेषां भयम् आसीत् यत् तस्याः उत्तराधिकारी मतदानं करिष्यति इति रोनाल्ड् रेगनस्य कृते । अन्ततः फोर्डः नामाङ्कनयुद्धे विजयं प्राप्तवान् परन्तु राष्ट्रपतिनिर्वाचने डेमोक्रेट् जिम्मी कार्टर् इत्यनेन सह पराजितः, यः १९८० तमे वर्षे रेगन इत्यनेन सह पराजितः ।

शीघ्रमेव प्रथमं रोल-कॉल-मतदानं भविष्यति। यदि कश्चन अभ्यर्थी प्रथमचरणस्य मतदानस्य बहुमतं प्रतिनिधीनां मतं प्राप्नोति तर्हि सः अभ्यर्थी भवति । परन्तु यदि कश्चित् बहुमतं न प्राप्नोति तर्हि द्वितीयं मतदानं भविष्यति।

तावत्पर्यन्तं महासभायाः विचारः भविष्यति"दलाली" ९. , एकः पदः बहुकालपूर्वं सम्मेलनेषु कल्पितः यदा दलस्य सत्तादलालाः मतदानं बहिः आनेतुं स्वस्य सर्वान् सौदान्-निर्माण-दबाव-उत्थान-प्रयत्नान् क्षिप्तवन्तः । १९५२ तमे वर्षात् एतत् न अभवत् ।

२०२४ तमस्य वर्षस्य संस्करणं यत् द्वितीयचरणस्य मतदानात् आरभ्य सुपरप्रतिनिधिः मतदानकुण्डे प्रविशति । यावत् कश्चन अभ्यर्थी प्रतिनिधिमतस्य बहुमतं न प्राप्नोति, दलस्य उम्मीदवारत्वेन नामाङ्कितः न भवति तावत् यावत् मतदानं गोलस्य क्रमेण निरन्तरं भविष्यति। यद्यपि एतत् उत्तमं दूरदर्शनं कर्तुं शक्नोति तथापि सम्मेलनस्य तलस्य उपरि क्रीडितः पक्षपातपूर्णः विभाजनः आदर्शः स्थितिः नास्ति ।

१९२४ तमे वर्षे शीर्षमतदातृद्वयस्य निवृत्तेः अनन्तरं सम्झौताप्रत्याशी जॉन् डेविस् इत्यस्य विषये निश्चयं कर्तुं डेमोक्रेटिकपक्षस्य कृते १०३ दौरस्य मतदानस्य आवश्यकता अभवत् परिणामः स्पष्टः आसीत् यत् राष्ट्रपतिः केल्विन् कूलिड्ज् इत्यनेन डेविस् इत्यस्य भूस्खलने पराजयः कृतः ।

डेमोक्रेट्-दलस्य पृष्ठे छूरेण प्रहारं कृत्वा बाइडेन् क्रुद्धः

विगतसप्ताहे बाइडेन् कोरोनाविषाणुना संक्रमितः मित्रराष्ट्रैः परित्यक्तः च। तया सः स्वस्य मूलदेशे डेलावेर्-नगरस्य समुद्रतटगृहे धूमपानं कृतवान् यत् सः तं दौडतः बहिः पातयितुम् एकं आर्केस्ट्रा-अभियानम् इति दृष्टवान्, एकदा तस्य समीपस्थानां प्रति वर्धमानः आक्रोशः च बराक ओबामा।

बाइडेन्-समीपस्थानां जनानां मते बाइडेन् राजनैतिकक्षेत्रे एतावत्कालं यावत् अस्ति यत् सः मन्यते यत् अन्तिमेषु दिनेषु मीडिया-माध्यमेषु ये लीक-पत्राणि उत्पन्नानि तानि तस्य उपरि पदत्यागस्य दबावं स्थापयितुं योजना अस्ति। सः पूर्वसदनसभापतिं नैन्सी पेलोसीं मुख्यप्रोत्साहकरूपेण पश्यति, परन्तु पर्दापृष्ठे एकः निपुणः कठपुतलीवादकः इति ओबामा इत्यस्मै अपि सः आक्रोशं करोति ।

यथा यथा निर्वाचनं समीपं गच्छति तथा तथा वर्तमानराष्ट्रपतिस्य स्वपक्षस्य च नेतारणाम् घर्षणं दशकेषु वाशिङ्गटनेन दृष्टस्य किमपि सदृशं नास्ति। अधुना तस्य पदं त्यक्तुं कार्यं कुर्वन्तः डेमोक्रेटाः विगतदर्जनवर्षेभ्यः तस्य सफलतायाः कृते सर्वाधिकं महत्त्वपूर्णाः मित्रराष्ट्राः सन्ति । ओबामा एव बाइडेन् राष्ट्रपतिपदस्य उम्मीदवारात् उपराष्ट्रपतिपर्यन्तं उन्नतवान्, तस्य कृते २०२० तमे वर्षे व्हाइट हाउस्-विजयस्य आधारः स्थापितः, यदा तु पेलोसी, सिनेट्-डेमोक्रेटिक-नेता सिनेटर चक-शुमरः च तस्य महत्त्वपूर्ण-विधायक-उपार्जनानां कृते धक्कां दत्तवन्तौ

परन्तु बाइडेन् इत्यस्य समीपस्थाः केचन जनाः वदन्ति यत् राष्ट्रपतिः बाइडेन् इत्यस्य स्वास्थ्यं दुर्बलम् अस्ति, तस्य राष्ट्रपतित्वं च अत्यन्तं खतरनाकं क्षणं सम्मुखीभवति। सः क्रोधेन वार्तापत्राणां ज्वलनं पश्यति स्म यस्मिन् शुमरः, पेलोसी, ओबामा, हाउस् डेमोक्रेटिक् नेता न्यूयॉर्कस्य रिपब्लिकन् हकीम जेफ्रीस् च सर्वे नवम्बरमासे डेमोक्रेट्-पक्षस्य विनाशकारीपराजयस्य विषये चेतवन्ति स्म

ओबामा इत्यनेन सह मैत्री समाप्तुं शक्नोति

बाइडेन् अवश्यमेव तत् अवलोकितवान्, यतः ओबामा इत्यस्य पूर्वसहायकाः सार्वजनिकरूपेण बाइडेन् इत्यस्य निवृत्तेः आह्वानस्य नेतृत्वं कृतवन्तः, यदा तु ओबामा स्वयमेव अन्तिमेषु दिनेषु स्वस्य पोषणार्थं किमपि न कृतवान्। एतस्य व्याख्या पूर्वराष्ट्रपतिशिबिरस्य सन्देशः इति कृता । बाइडेन् इत्यनेन सह ओबामा इत्यस्य अष्टवर्षीयं सम्बन्धं दृष्ट्वा ओबामा इत्यस्य अनुपस्थितिः स्पष्टतया अनुभूयते स्म, येन प्रकटितनाटके शेक्सपियरस्य गुणः योजितः।

पूर्वसहभागिना ओबामा इत्यस्य विषये बाइडेन् इत्यस्य असन्तुष्टिः तयोः जटिलसम्बन्धस्य नवीनतमः अध्यायः अभवत् । २००८ तमे वर्षे यदा ते एकत्र धावितवन्तः तदा तेषां निकटता नासीत् तथापि व्हाइट हाउस्-मध्ये द्वयोः कार्यकालयोः मध्ये विशेषतः २०१५ तमे वर्षे बाइडेन्-पुत्रस्य ब्यू-इत्यस्य मृत्योः अनन्तरं तेषां मित्रता अभवत्

परन्तु २०१६ तमे वर्षे ओबामा इत्यनेन बाइडेन् राष्ट्रपतिपदार्थं निर्वाचनं कर्तुं मृदुतया निवारितः, ततः परं बाइडेन् आक्रोशं धारयति, डेमोक्रेटिकपक्षस्य नामाङ्कनं हिलारी क्लिण्टन इत्यस्मै दत्तवान्, सा ट्रम्पेन सह पराजितः अभवत्। अतः ओबामा-समीपस्थानां जनानां मते अस्मिन् समये ओबामा-महोदयस्य सुझावः बाइडेन्-महोदयस्य कृते बहु लोकप्रियः न भवेत्, यत् पूर्वराष्ट्रपतिना प्रत्यक्षतया सुझावस्य प्रस्तावः न कृतः इति एकं कारणं भवितुम् अर्हति

ओबामा इत्यस्य सहायकानां पूर्वराष्ट्रपतिबिल् क्लिण्टनस्य अपि निजीरूपेण आलोचनां कुर्वन् बाइडेन् स्पष्टं कृतवान् यत् तस्य नेतृत्वे २०२२ तमे वर्षे मध्यावधिषु अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृत्वा ये १९९४ तमे वर्षे २०१० तमे वर्षे च मध्यावधिनिर्वाचनेषु डेमोक्रेट्-पक्षस्य ऐतिहासिकहानिम् अकुर्वन् परन्तु सः आसीत् डेमोक्रेटिकपक्षस्य उद्धारः कथं करणीयः इति व्याख्यानं दत्तवान्, येन सः विशेषतया हास्यास्पदः इति भावः उत्पन्नः । केचन वदन्ति यत् बाइडेन् क्लिण्टनस्य विषये व्यक्तिगतरूपेण न क्रुद्धः अस्ति तथा च वस्तुतः कृतज्ञः अस्ति यत् पूर्वराष्ट्रपतिः दातृभ्यः दातृभ्यः आग्रहं कुर्वन् आसीत् यत् ते दानं कुर्वन्तु इति।

पेलोसी अपि बाइडेन् इत्यस्मै जहाजं त्यक्तुं धक्कायति

शुक्रवासरे अधिकाः काङ्ग्रेसपक्षस्य डेमोक्रेट्-दलस्य सदस्याः सार्वजनिकरूपेण राष्ट्रपतिं आह्वानं कृतवन्तः यत् सः पतने पूर्वराष्ट्रपति ट्रम्पस्य सामना कर्तुं अन्यस्मै उम्मीदवाराय सत्तां समर्पयतु इति। तेषु न्यू मेक्सिको के सेन् मार्टिन् हेनरिच्, ओहायो सेन् शेरोड् ब्राउन, न्यूनातिन्यूनं नव सदनस्य सदस्याः च सन्ति, येषु पेलोसी इत्यस्य निकटसहयोगी ज़ो लोफ्ग्रेन् अपि सन्ति ।

पेलोसी इत्यस्य मित्राणि राष्ट्रपतिस्य अवकाशगृहे रेहोबोथ् बीच्, डेलावेर् इत्यत्र दर्शितवन्तः, यत् कोऽपि संयोगः नास्ति इति चिन्तितम् आसीत् । गतसप्ताहस्य आरम्भे यदा पेलोसी-नगरस्य अन्यः मित्रराष्ट्रः कैलिफोर्निया-देशस्य प्रतिनिधिः एडम् बी.शिफ् इत्ययं वदति स्म तदा बाइडेन् प्रशासनस्य एकः अधिकारी अवदत् यत् -शिफ् इत्यस्य अधरं चलति स्म, परन्तु वस्तुतः पेलोसी एव वदति स्म ।

न केवलं तस्याः मित्राणि। डी-मास् तथा पेलोसी इत्यस्य प्रतिद्वन्द्वी प्रतिनिधिः सेथ् मौल्टनः अपि मन्यते यत् बाइडेन् दौडतः निवृत्तः भवेत्। बाइडेन् २०१४ तमे वर्षे सदनस्य सदस्यत्वेन निर्वाचितस्य मौल्टनस्य मार्गदर्शकः मित्रं च आसीत्, परन्तु यदा ते गतमासे फ्रान्स्देशे डी-दिवसस्य वार्षिकोत्सवस्य स्मरणार्थं आयोजिते कार्यक्रमे मिलितवन्तः तदा मौल्टनः अवदत् यत् बाइडेन् तं न परिचिनोति इव।

मौल्टनः गतसप्ताहे द बोस्टन् ग्लोब् इति पत्रिकायां लिखितवान् यत् – “अवश्यं, वृद्धावस्थायां कस्यचित् अपि एतत् भवितुम् अर्हति, परन्तु यदा अहं कतिपयानि सप्ताहाणि पूर्वं तत् विनाशकारीं वादविवादं पश्यन् मया स्वीकारणीयं यत् नॉर्मण्डी-नगरे मया यत् दृष्टं तत् गहनतरसमस्यायाः भागः आसीत् ."

अधुना बाइडेन् राष्ट्रपतिपदस्य उम्मीदवारः भवितुं त्यक्तवान् यथा डेमोक्रेट्-दलस्य इच्छा आसीत्, परन्तु बाइडेन्-पक्षस्य त्यक्त्वा डेमोक्रेट्-दलस्य सदस्याः ट्रम्पं पराजयितुं शक्नुवन्ति वा? न्यूनातिन्यूनं मतदानस्य अनुसारं डेमोक्रेट्-दलस्य अद्यापि अल्पा आशा अस्ति ।

किन्तु २० शताब्द्याः आरम्भात् यदि अमेरिकादेशस्य उपविष्टः राष्ट्रपतिः पुनः निर्वाचनं न याचते, अथवा अद्यत्वे इव दलान्तर्गतस्पर्धा अस्ति चेत्, तर्हि श्वेतभवनस्य उपविष्टपक्षस्य विजयस्य सम्भावना नास्ति .
 
अनुशंसित ऐतिहासिक लेख