समाचारं

आक्रमणानन्तरं प्रथमे प्रचारकार्यक्रमे ट्रम्पः भागं गृह्णाति : डेमोक्रेट्-पक्षस्य आलोचनां करोति, बाइडेन्-महोदयं तस्य प्रशासनं च "मूर्खम्" इति वदति ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[अमेरिकादेशे ग्लोबल टाइम्स् विशेषसंवाददाता Xiong Peng Global Times विशेषसंवाददाता Li Ai] २० तमे स्थानीयसमये अमेरिकीराष्ट्रपतिः ट्रम्पः मिशिगननगरे प्रचारसभायां भागं गृहीत्वा भाषणं कृतवान्। ट्रम्पस्य "हत्यायाः प्रयासस्य" अनन्तरं एषा प्रथमा प्रचारसभा अस्ति । ब्रिटिशप्रसारणनिगमस्य (BBC) अनुसारं प्रचारसभायां भाषणं कुर्वन् ट्रम्पः प्रथमं "हत्याप्रयासस्य" अनन्तरं स्वसमर्थकानां कृते "असामान्यप्रेमस्य" धन्यवादं दत्तवान्, "लोकतन्त्राय गोलीं गृहीतवान्" इति च अवदत् .

२०२४ तमस्य वर्षस्य जुलै-मासस्य २० दिनाङ्के स्थानीयसमये अमेरिकी-रिपब्लिकन्-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः मिशिगन-नगरे प्रचारसभायां भागं गृहीतवान् । (दृश्य चीन) २.

"ट्रम्पः एकतां त्यक्त्वा निर्वाचनपरिणामानां अपमानं अङ्गीकारं च कर्तुं प्रत्यागतवान्।" राष्ट्रपतिं जो बाइडेन् तस्य प्रशासनं च "मूर्खम्" इति उक्तवन्तः डेमोक्रेट् । ट्रम्पः सभासु डेमोक्रेट्-पक्षस्य आर्थिक-आप्रवासन-आदि-नीतीनां उपहासं कृतवान्, राष्ट्रपतिस्य, उपराष्ट्रपतिस्य, पूर्वसदनस्य अध्यक्षस्य च नैन्सी पेलोसी-महोदयस्य अपमानं कृतवान् । समाचारानुसारं मिशिगन-नगरे ट्रम्पस्य भाषणं १०० निमेषाधिकं यावत् अभवत्, यस्मिन् ज्ञातं यत् "हत्यायाः प्रयासः" इति घटनायाः अनन्तरं राष्ट्रिय-एकतायाः आह्वानं कुर्वती स्वरः सर्वथा क्षीणः अभवत् न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उल्लेखः अस्ति यत् नवम्बर-मासस्य राष्ट्रपतिनिर्वाचने मिशिगन-राज्यं प्रमुखं युद्धक्षेत्रं राज्यं इति गण्यते ।

अस्मिन् समये यदा ट्रम्पः प्रकटितः तदा तस्य कर्णव्रणस्य स्थाने लघुतरं भूरेण पट्टिका कृता इति सीएनएन-संस्थायाः अवलोकितम् । सीएनएन इत्यनेन उक्तं यत् व्हाइट हाउस् इत्यस्य पूर्ववैद्यः रोनी जैक्सन् इत्यनेन ट्रम्पस्य परीक्षणानन्तरं तस्य स्थितिविषये वक्तव्यं प्रकाशितम्। जैक्सन् इत्यनेन उक्तं यत् गोलिकाभिः ट्रम्पस्य कर्णे प्रायः २ सेन्टिमीटर् यावत् व्रणः जातः, यः सम्प्रति "चिकित्सितः" अस्ति । सः अपि अवदत् यत् ट्रम्पस्य व्रणस्य कृते सिलेन्थस्य आवश्यकता नास्ति।

मिशिगन-सभायां ट्रम्पस्य टिप्पण्याः प्रतिक्रियारूपेण बाइडेन्-दलेन शीघ्रमेव प्रतिक्रिया दत्ता, ट्रम्पस्य भृशं आलोचना कृता यत् सः "मृषा वदति, केवलं स्वस्य विषये एव ध्यानं ददाति" इति बाइडेन् अभियानस्य प्रवक्ता अमल मूसा २० दिनाङ्के विलम्बेन एकस्मिन् वक्तव्ये अवदत् यत् "ट्रम्पः समानानि असत्यं विक्रयति, समानानि प्रतिशोधकार्याणि करोति, समानानि असफलनीतीनि प्रवर्धयति, केवलं सर्वदा इव स्वस्य विषये एव केन्द्रितः अस्ति। ”

तस्मिन् एव दिने अमेरिकी-उपराष्ट्रपतिः हैरिस् म्यासाचुसेट्स्-नगरे बहुभिः सहभागिते धनसङ्ग्रहे भागं गृहीतवान् । सीएनएन-संस्थायाः कथनमस्ति यत् धनसङ्ग्रहे हैरिस्-महोदयस्य भाषणं प्रत्यक्षतया बाइडेन्-महोदयेन सम्मुखीकृतस्य “दुःखस्य” विषये न वदति स्म, सा तत् “अमेरिकन-इतिहासस्य महत्त्वपूर्ण-राष्ट्रपतिषु अन्यतमम्” इति आह्वयत् । परन्तु हैरिस् इत्यनेन "अस्मिन् निर्वाचने वयं विजयं प्राप्नुमः" इति बहुवारं वदन् डेमोक्रेटिकपक्षस्य अन्तः प्रसृता चिन्ता प्रकटितवान् । अन्ततः अस्मिन् कार्यक्रमे २० लक्षं डॉलरात् अधिकं धनं संग्रहितम्, यत् अपेक्षितापेक्षया द्विगुणं भवति, यद्यपि केचन बृहत्दातारः बाइडेन् इत्यस्य उम्मीदवारीविषये वर्धमानचिन्तायां चेकं लिखितुं अनिच्छन्ति स्म इति आयोजनस्य आयोजकाः अवदन्।

"बाइडेन् स्वस्थः भवति, हैरिस् च अस्य अभियानस्य नायकः अभवत्" इति द न्यूयॉर्क टाइम्स् इति वृत्तपत्रेण उक्तं यत् उपराष्ट्रपतिः अद्यैव अटपटे स्थाने पतितः अस्ति : सः बाइडेन् प्रति निष्ठावान् एव तिष्ठति तथा च आवश्यकतायां प्रतिक्रियां दातुं सज्जः इति अपि दर्शयति . प्रतिवेदनानुसारं आफ्रिका-अमेरिका-देशस्य, लैटिनो-देशस्य च अधिकारिणः, डेमोक्रेटिक-पक्षस्य बहवः जनाः च हैरिस्-महोदयं राष्ट्रपतिपदस्य नामाङ्कनस्य "प्राकृतिक-उत्तराधिकारी" भवितुम् धक्कायन्ति

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कारणात् अस्मिन् विषये परिचितौ जनाभ्यां उद्धृत्य उक्तं यत् ट्रम्पस्य अभियानं हैरिस्-महोदयस्य उपरि प्रबलतया आक्रमणं कर्तुं सज्जं भवति, यत्र कैलिफोर्निया-देशस्य महान्यायिकत्वेन अधुना उपराष्ट्रपतित्वेन च तस्याः कार्यप्रदर्शने केन्द्रीकृत्य विज्ञापनस्य श्रृङ्खलां प्रारब्धम् अस्ति एतावता अधिकांशः सज्जता हैरिस् इत्यस्य विषये एव केन्द्रितः इति विषये परिचिताः जनाः वदन्ति । ट्रम्पदलस्य हैरिस् इत्यस्य उपरि "शवः" अस्याः धारणायां आधारितः यत् यदि बाइडेन् राष्ट्रपतिपदस्य द्वितीयकार्यकालस्य कृते निर्वाचनात् निवृत्तः भविष्यति इति घोषणां कृत्वा अमेरिकादेशस्य उपराष्ट्रपतिरूपेण कार्यं कुर्वतीं प्रथमां कृष्णवर्णीयां महिलां यदि डेमोक्रेटिकपक्षः बाईपासं करोति तर्हि एतत् भविष्यति डेमोक्रेटिक-दलस्य अन्तः विभाजनं वर्धयन्ति तथा च स्वस्य आफ्रिका-अमेरिका-मतदातृणां विरक्तीकरणस्य जोखिमं कुर्वन्ति । ट्रम्पस्य मित्रराष्ट्राणि डेमोक्रेटिक-पक्षस्य गवर्नर्-पक्षस्य अभिलेखानां परीक्षणमपि आरब्धवन्तः ये हैरिस्-महोदयस्य उपनिदेशकाः भवितुम् अर्हन्ति इति कथ्यते ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उल्लेखः अस्ति यत्, डेलावेर्-नगरे स्वगृहे नूतन-मुकुट-वायरसात् स्वस्थः भवति, बाइडेन्, पुनः निर्वाचन-अभियानस्य समाप्त्यर्थं डेमोक्रेटिक-पक्षस्य विधायकानां आह्वानेन अधिकाधिकं असन्तुष्टः अभवत् सः मन्यते यत् एतत् पूर्वराष्ट्रपतिभिः ओबामा, पूर्वसदनसभापतिः नैन्सी पेलोसी च सहितैः पूर्वसहयोगिभिः आयोजितं कार्यम् आसीत् । बाइडेन् इत्यस्य वैद्यः २० दिनाङ्के अवदत् यत् बाइडेन् इत्यस्य "लक्षणं निरन्तरं सुधरति" इति । बाइडेन् इत्यस्य अभियानदलेन अपि उक्तं यत् आगामिसप्ताहे यावत् वैद्याः अनुमन्यन्ते तावत् बाइडेन् अभियानस्य मार्गं प्रति प्रत्यागमिष्यति।