समाचारं

बाइडेन् निर्वाचनात् निवृत्तेः पूर्वं वैन्स् हैरिस् इत्यस्य उपरि आक्रमणं कृतवान् यत् भवता मृषावादः कृतः!

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीराष्ट्रपतिः बाइडेन् उपराष्ट्रपतिः हैरिस् च

अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन जुलैमासस्य २१ दिनाङ्के पुनः निर्वाचनं न याचयिष्यामि इति घोषितस्य उपराष्ट्रपतिस्य हैरिस् इत्यस्य समर्थनं च प्रकटितस्य अनन्तरं अमेरिकी डेमोक्रेटिकदलः तत्कालं परिचालनं कृत्वा शीघ्रमेव कार्यं कुर्वन् अस्ति, दलस्य निर्वाचितानाम् अधिकारिणः, गठबन्धनसमूहानां, दातृणां च हैरिस् इत्यस्य पृष्ठतः एकतां कर्तुं प्रार्थयति। सः सम्भाव्यचुनौत्यं कर्तुं साहाय्यं कृतवान्, डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनार्थं हैरिस् इत्यस्य समर्थनं च कृतवान् ।

हैरिस् स्वयमेव एकस्मिन् वक्तव्ये अवदत् यत् सा "नामाङ्कनं प्राप्तुं युद्धं करिष्यति" इति ।

हैरिस् रविवासरे सामाजिकमाध्यमेषु प्रथमं प्रत्यक्षं धनसङ्ग्रहस्य आह्वानं कृतवती इति कथ्यते।

"अहं डेमोक्रेटिक-दलस्य एकीकरणाय - अस्माकं देशस्य एकीकरणाय च - ट्रम्पं तस्य चरम-लोकप्रिय-कार्यक्रमं च पराजयितुं स्वशक्त्या सर्वं करिष्यामि। यदि भवान् मया सह अस्ति तर्हि कृपया इदानीं दानं करोतु" इति हैरिस् सामाजिकमाध्यममञ्चे लिखितवान्

हैरिस् इत्यस्य पोस्ट् उपराष्ट्रपतिस्य उपमायुक्तेन दानपृष्ठेन सह लिङ्क् कृतवान्, "दानं कृत्वा हैरिस् इत्यस्य निर्वाचकम्" इति शब्दैः सह । धनसङ्ग्रहपत्रे उक्तं यत् एतत् दानं "बाइडेन् इत्यस्य लाभाय" भविष्यति, येन हैरिस् बाइडेन् इत्यस्य अभियानस्य आधारं निरन्तरं करिष्यति इति सूचितम् ।

यद्यपि हैरिस् इत्यस्य वर्तमानराष्ट्रपतिस्य समर्थनं वर्तते तथापि सा अद्यापि डेमोक्रेटिकपक्षस्य आधिकारिकरूपेण नामाङ्किता नास्ति, अन्ते सा राष्ट्रपतिपदस्य उम्मीदवारः भविष्यति वा इति अद्यापि न निर्धारितम्

२१ जुलै, व्हाइट हाउस् इत्यत्र निद्राहीनरात्रौ

सूत्रैः प्रदत्तानां सूचनानां उद्धृत्य सीएनएन-संस्थायाः सूचना अस्ति यत् राष्ट्रपति बाइडेनस्य २०२४ तमस्य वर्षस्य दौडतः निवृत्तेः निर्णयस्य अनन्तरं बाइडेन् वरिष्ठसल्लाहकारः अनिता डन् रविवासरे अपराह्णे सर्वैः व्हाइट हाउस-कर्मचारिभिः सह सम्मेलन-कॉलं कृतवती यत् तेभ्यः कथयति यत् Now focus on fighting for Vice President Harris ( कमला हैरिस्)।

तस्मिन् एव काले विपक्षदलः रिपब्लिकन् नेशनल् कमेटी इत्यनेन बाइडेन् इत्यस्य राष्ट्रपतिपदस्य दौडतः निवृत्तेः विषये वक्तव्यं प्रकाशितम्, उपराष्ट्रपतिः हैरिस् इत्यस्य तीक्ष्णतया, घोरतया च आलोचना कृता

“बाइडेन् प्रशासनात् वयं यत् किमपि असफलतां दृष्टवन्तः तत् प्रत्येकं असफलता — अफगानिस्तानस्य निवृत्तिः, सीमासंकटः, प्रचण्डः महङ्गानि, विदेशेषु अमेरिकायाः ​​दुर्बलता च — बाइडेन्-हैरिस्-सङ्घटनं न केवलं व्हाइट हाउस् ए आपदायां भविष्यति, सा | अपि च बाइडेन् इत्यस्य राष्ट्रपतित्वकाले तस्य क्षीणस्वास्थ्यं व्याप्तुम् साहाय्यं कृतवान्, येन तस्याः विश्वसनीयतायाः क्षतिः अभवत्" इति आरएनसी-वक्तव्ये उक्तम् ।

समाचारानुसारं अमेरिकी रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः जे.डी.

रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः वैन्स् १८ जुलै दिनाङ्के नामाङ्कितः

"बाइडेन् मम जीवने मम सर्वाधिकं दुष्टः राष्ट्रपतिः अस्ति, हैरिस् च तस्य पार्श्वे अस्ति। विगतचतुर्वर्षेषु सा बाइडेन् इत्यस्य मुक्तसीमासु हरितघोटालनीतिषु च सह हस्ताक्षरं कृतवती, आवासस्य दैनन्दिनव्ययस्य च चालनं कृतवती। एकस्य विभागीयभण्डारस्य मूल्यं सा बाइडेन् इत्यस्य सर्वाणि असफलतानि स्वामित्वं धारयति स्म, प्रायः चतुर्वर्षं यावत् बाइडेन् इत्यस्य मानसिकक्षमतायाः विषये मृषावादिना आसीत् — स्वकार्यं कर्तुं न शक्नोति इति राष्ट्रपतिना देशस्य भारं कृत्वा” इति

"राष्ट्रपतिः ट्रम्पः अहं च अमेरिकां उद्धारयितुं सज्जौ स्मः, डेमोक्रेटिकपक्षस्य नामाङ्कितः कोऽपि भवेत्, आगच्छतु" इति ओहायो-नगरस्य सिनेटरः एक्स-मञ्चे एकस्मिन् पोस्ट्-मध्ये लिखितवान् ।

बाइडेन् इत्यस्य दौडतः निवृत्तेः घोषणायाः पूर्वं वैन्स् इत्यनेन उक्तं यत् यदि बाइडेन् २०२४ तमस्य वर्षस्य दौडतः निवृत्तः भवति तर्हि सः तत्क्षणमेव राजीनामा दातव्यः इति ।

सीएनएन इत्यनेन स्थितिपरिचितयोः स्रोतयोः उद्धृत्य उक्तं यत् पूर्वराष्ट्रपति ट्रम्पस्य अभियानदलः सप्ताहान् यावत् बाइडेन् इत्यस्य प्रतिस्थापनस्य विषये सूचनां सज्जीकरोति। सहितम् : उपराष्ट्रपतिः हैरिस्, कैलिफोर्निया-राज्यपालः गेविन् न्यूसमः, मिशिगन-राज्यपालः ग्रेचेन् विट्मरः च इत्यादयः । परन्तु अधिकांशं ध्यानं हैरिस् इत्यस्य विषये एव अभवत् ।

ट्रम्प-अभियानस्य विश्वासः अस्ति यत् अन्ये डेमोक्रेट्-दलस्य सदस्याः हैरिस्-पृष्ठतः आगमिष्यन्ति, तथा च प्रथमस्य कृष्णवर्णीयस्य महिलायाः राष्ट्रपतित्वस्य सम्भावनाम् अपि डेमोक्रेट्-दलस्य सदस्याः त्यक्तुं न शक्नुवन्ति इति कोऽपि उपायः नास्ति इति।

ट्रम्पस्य समीपस्थौ स्रोतौ अवदन् यत् यदा ट्रम्पस्य दलस्य सदस्याः सार्वजनिकरूपेण उक्तवन्तः यत् ते इच्छन्ति यत् हैरिस् बाइडेन् इत्यस्य स्थाने राष्ट्रपतिपदस्य नामाङ्कितत्वेन कार्यं करोतु, निजीरूपेण तेषां कस्यापि सम्भाव्यस्य नामाङ्कितस्य विषये काश्चन चिन्ताः सन्ति , यतः एतत् ज्ञात्वा यत् किमपि परिवर्तनं अग्रे डेमोक्रेटिकपक्षस्य अन्तः उत्साहं वर्धयितुं शक्नोति निर्वाचनस्य, तस्मात् मतदानं वर्धते।

अग्रे पठनीयम् : १.

अग्रे पठनीयम् : १.

अग्रे पठनीयम् : १.